बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

60 ईश्वरस्य आराधनां कुर्वन्तः राष्ट्राणां विषये बाइबिलश्लोकाः

सर्वे जनाः, सर्वे देशाः, प्रभुं स्तुवन्तु। भगवतः पवित्रं नाम उद्घोषयन्तु, आनन्दं प्रकटयन्तु। ईश्वरस्य महती कृपा, सः एव रक्षकः, प्रत्येकं देशस्य कृते योद्धा च।

यः देशः भगवन्तं नमस्यति, अर्चयति च, तस्य पापानि क्षम्यन्ते, सः स्वस्थः भवति। अधुना एव भगवतः स्तुतिः कर्तव्या, अन्यस्य कस्यचिद् पूजा न कर्तव्या। केवलं भगवतः एव पूजा कर्तव्या।

ख्रीष्टस्य चरणयोः यः देशः नमति, तस्य कृते स्वर्गद्वाराणि उद्घाट्यन्ते, ईश्वरस्य महिमा प्रकटीभवति। महान्तः परिवर्तनाः भवन्ति। एवं ख्रीष्टः उपस्थितः भवति, जनानां हृदये परिवर्तनं करोति, पश्चात्तापं जनयति च।

एतेषु दुःखमयेषु कालेषु सर्वैः जनैः, सर्वैः देशैः, सर्वासु भाषाभिः ख्रीष्टः एव प्रभुः इति स्वीकारः कर्तव्यः। यस्य देशस्य सर्वस्वं भगवान् अस्ति, सः अनुभवति यत् प्रभुः तस्य सर्वाणि युद्धानि जयति, तस्य भूमिं आशीर्वादं ददाति। सर्वे जनाः शान्त्या आनन्देन च जीवन्ति, यतः ते भगवन्तं राजाधिराजं प्रभुं च अङ्गीकृतवन्तः।

भगवान् एव तेषां कृते योद्धा, ते भविष्यस्य भयं न कुर्वन्ति, तेषां हृदयानि विश्वस्त-भावेन पूर्णानि भवन्ति। पूजास्थलानि निर्माय, नगरस्य चत्वरेषु उच्चैः स्वरैः उद्घोषयत, ख्रीष्टस्य जनान् आह्वयत यत् ते मार्गेषु प्रचारं कुर्वन्तु यावत् भगवतः नाम सर्वत्र पूज्यं न भवति। सः एव सर्वदा पूज्यः।


रोमियों 15:11

पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥

प्रकाशितवाक्य 15:4

हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥

मत्ती 28:19

अतो यूयं प्रयाय सर्व्वदेशीयान् शिष्यान् कृत्वा पितुः पुत्रस्य पवित्रस्यात्मनश्च नाम्ना तानवगाहयत; अहं युष्मान् यद्यदादिशं तदपि पालयितुं तानुपादिशत।

मत्ती 12:21

यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।

प्रेरिता 2:17-21

ईश्वरः कथयामास युगान्तसमये त्वहम्। वर्षिष्यामि स्वमात्मानं सर्व्वप्राण्युपरि ध्रुवम्। भाविवाक्यं वदिष्यन्ति कन्याः पुत्राश्च वस्तुतः। प्रत्यादेशञ्च प्राप्स्यन्ति युष्माकं युवमानवाः। तथा प्राचीनलोकास्तु स्वप्नान् द्रक्ष्यन्ति निश्चितं।

वर्षिष्यामि तदात्मानं दासदासीजनोपिरि। तेनैव भाविवाक्यं ते वदिष्यन्ति हि सर्व्वशः।

ऊर्द्ध्वस्थे गगणे चैव नीचस्थे पृथिवीतले। शोणितानि बृहद्भानून् घनधूमादिकानि च। चिह्नानि दर्शयिष्यामि महाश्चर्य्यक्रियास्तथा।

एतस्मिन्नेव समयेऽकस्माद् आकाशात् प्रचण्डात्युग्रवायोः शब्दवद् एकः शब्द आगत्य यस्मिन् गृहे त उपाविशन् तद् गृहं समस्तं व्याप्नोत्।

महाभयानकस्यैव तद्दिनस्य परेशितुः। पुरागमाद् रविः कृष्णो रक्तश्चन्द्रो भविष्यतः।

किन्तु यः परमेशस्य नाम्नि सम्प्रार्थयिष्यते। सएव मनुजो नूनं परित्रातो भविष्यति॥

प्रकाशितवाक्य 11:15

अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥

ईश्वरस्य प्रार्थना

हे ईश्वर, त्वं भारतस्य पवित्रतमः असि! भुवनस्य सर्वाणि राष्ट्राणि तव पुरतः उपस्थापयामि, ये त्वां स्तुवन्ति, तव ऐश्वर्यं च वर्धयन्ति। त्वं वदसि स्ववाक्यानि - "जनानां मध्ये तस्य गौरवं गायत, सर्वेषु देशेषु तस्य आश्चर्यकर्मणः। हे प्रभो, सर्वाणि राष्ट्राणि त्वां स्तुवन्तु, सर्वे जनाः त्वां प्रशंसन्तु, यतो हि त्वं दयालुः असि, तव दया च अनन्ता अस्ति।" जनाः राष्ट्राणि च आनन्दध्वनिं कुर्वन्तु तस्मै यः जीवति, युगानुयुगं राज्यं करोति, राज्ञां राज्ञे, प्रभुनां प्रभुभ्यः। अहं घोषयामि यत् तव वाक्येषु प्रकटितम् अस्ति - "त्वया निर्मितानि सर्वाणि राष्ट्राणि आगत्य तव पुरतः नमस्यन्ति, तव नाम च गौरवान्वितं कुर्वन्ति।" यीशुनाम्नि। आमेन।