Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

प्रार्थना विषये श्लोकाः

प्रार्थना विषये श्लोकाः

किं ते आवश्यकम्? यथा सुपिता स्वपुत्राणाम् आवश्यकतां जानाति, तथा ईश्वरः अपि जानाति। प्रार्थनायां याचना अवश्यं भवेत्। यदा वयं प्रार्थनामहे, तदा स्वस्य असमर्थताम् अपर्याप्ततां च स्वीकुर्मः। यत्किमपि ते स्थितिः अस्ति, तत् सर्वं भगवते निवेदय। धनस्य, रक्षणस्य, आरोग्यस्य, मार्गदर्शनस्य वा आवश्यकता भवतु, तत् सर्वं भगवन्तं निवेद्य साहाय्यं प्रार्थय। यथा भवतः भाष्यग्रन्थे उक्तम् (भाष्यग्रन्थः १३९.४) - "हे प्रभो! मम वक्त्रात् शब्दः निष्क्रान्तुम् पूर्वम् एव भवान् मम मनोगतं जानाति।" प्रार्थना ईश्वरराज्यस्य निधिभण्डारस्य द्वारम् उद्घाटयति। सृष्टिकर्ता अस्माकं हस्तेषु एतां कुञ्जिकां दत्त्वा उपयोगं कर्तुम् आह्वयति। यत् अस्मभ्यम् आवश्यकम्, तत् दातुं तस्मै अतीव सुलभम्। सर्वं तस्य एव, विश्वं च तस्य आज्ञायाम् अस्ति। अस्माकं आवश्यकतां पूरयितुं तस्मै किमपि कष्टं नास्ति, अस्माकं याचनां विना अपि सः तत् कर्तुं शक्नोति। परन्तु सः एतादृशी व्यवस्थां न कृतवान्। ईश्वरः अस्मान् प्रेम करोति, सः अस्माभिः सह निकटतमं सम्बन्धं इच्छति। प्रार्थना एव सा नदी यया ईश्वरस्य कृपा अस्मासु प्रवहति।


मत्ती 6:6

तस्मात् प्रार्थनाकाले अन्तरागारं प्रविश्य द्वारं रुद्व्वा गुप्तं पश्यतस्तव पितुः समीपे प्रार्थयस्व; तेन तव यः पिता गुप्तदर्शी, स प्रकाश्य तुभ्यं फलं दास्यतिl

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 4:16

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:8

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:6

धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:26

तत आत्मापि स्वयम् अस्माकं दुर्ब्बलतायाः सहायत्वं करोति; यतः किं प्रार्थितव्यं तद् बोद्धुं वयं न शक्नुमः, किन्त्वस्पष्टैरार्त्तरावैरात्मा स्वयम् अस्मन्निमित्तं निवेदयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:3

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:19-22

अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति, यद्यशक्ष्यत् तर्हि तेषां बलीनां दानं किं न न्यवर्त्तिष्यत? यतः सेवाकारिष्वेककृत्वः पवित्रीभूतेषु तेषां कोऽपि पापबोधः पुन र्नाभविष्यत्। यतः सोऽस्मदर्थं तिरस्करिण्यार्थतः स्वशरीरेण नवीनं जीवनयुक्तञ्चैकं पन्थानं निर्म्मितवान्, अपरञ्चेश्वरीयपरिवारस्याध्यक्ष एको महायाजकोऽस्माकमस्ति। अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:14

यूयं जगति दीप्तिरूपाः, भूधरोपरि स्थितं नगरं गुप्तं भवितुं नहि शक्ष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:12

इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमेश्वर! अद्य अहं भवतः सम्मुखम् आगच्छामि येशोः नाम्नि। मम सर्वं भारं, सर्वं दुःखं च भवते समर्पयामि। भवान् मां धारयति, "मा भैषीः, अहं त्वां साहाय्यं करोमि" इति वदति। अद्य याचे, मम कुटुम्बस्य च जीवने शान्तिं मार्गदर्शनं च स्थापयतु। भवतः वचनम् अस्ति, "व्योमचारिणः पक्षिणः पश्यत, ते न वपन्ति न लुनन्ति, तथापि भवतः स्वर्गस्थः पिता तान् पोषयति। किं यूयं तैः अधिकाः मूल्यवन्तः न सन्ति?" इति। अस्मिन् कष्टकाले न्यूनतायां च जानामि भवान् मम रक्षणं करोति। घोषयामि, मम परमेश्वरः मम सर्वाः आवश्यकताः पूरयिष्यति येशौ ख्रीष्टे स्वकीयस्य वैभवस्य अनुसारम्। सर्वं तमः, सर्वम् अन्धकारं च दूरीभूयात्। घोषयामि, ख्रीष्टस्य ज्योतिः मम वित्तव्यवहारे प्रकाशते, मम कार्यं च भवतः आशीर्वादाय साधनं भविष्यति। धन्यवादः, कठिनतमसमयेषु अपि भवान् मम शिला, मम दुर्गः चासीत्। सर्वविधविपत्तीनां सामनाय साहसं प्रज्ञां च मे ददातु। धन्यवादः प्रभो, भवतः वचनेन मम विजयं प्राप्तुं भवतः भरणपोषणं च प्राप्तुं आशा अस्ति। भवान् मां स्वस्य धर्मस्य दक्षिणहस्तेन धारयिष्यति। कठिनतमसमयेषु अपि मम विश्वासः, मम आशा च भवति एव भविष्यति। येशोः नाम्नि। आमीन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्