Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

55 वाद्ययन्त्राणां विषये बाइबिलश्लोकाः

55 वाद्ययन्त्राणां विषये बाइबिलश्लोकाः

हे ईश्वर, मम वीणायाः माध्यमेन त्वाम् स्तौमि। हे इज़रायेल-पवित्र, त्वदीयसत्यं वीणावादनेन गास्यामि।

मानवः सर्वदा गीतवाद्यैः स्वभावनाः प्रकटयति। धर्मग्रन्थेभ्यः वयं ज्ञातुं शक्नुमः यत् ईश्वरः संगीतस्य आनन्दं लभते। ईश्वरः भाषते, "यः स्तुतिं यज्ञत्वेन अर्पयति सः माम् पूजयिष्यति, यस्य मार्गं सम्यक् करिष्यामि, तस्मै ईश्वरस्य मुक्तिं दर्शयिष्यामि।"

ईश्वरस्य माध्यमेन एव प्रत्येकं मानवः प्रेरणां, प्रतिभां, बुद्धिं च व्यवसायं शिक्षितुं प्राप्नोति। न हि मानवः सहजतया एव प्रतिभावान् जायते। येशुः प्रत्येकस्मिन् भिन्नां प्रतिभां स्थापयति येन पृथिव्यां विकासः भवेत्। ईश्वरः त्वयि यावत् करुणां दर्शितवान्, तां ज्ञात्वा यत् त्वं जानासि तत् सर्वं तस्मै समर्पय। स्तुतिः आराधना च केवलं गीतगानं नास्ति। आराधना ईश्वरस्य प्रेम्णः प्रति उत्तरम् अस्ति। त्वं स्वशरीरेण एव आराधनां कर्तुं शक्नोसि। केचित् नृत्यन्ति, कूर्दन्ति, उच्चैः वदन्ति, प्रणामं कुर्वन्ति। केचित् सर्वत्र सामंजस्यं स्थापयन्ति।

अतः अतीव महत्त्वपूर्णम् अस्ति यत् त्वं स्वजीवनम् ईश्वराय समर्पय। येन यदा त्वं वाद्यं वादयसि तदा तत् ध्वनिः परमपितामहस्य सम्मुखे प्रियः भवेत्। स्वहृदयं रक्ष। तव वास्तविकी प्रेरणा सर्वशक्तिमानम् उद्घोषयितुं भवेत्, न तु मानवैः दृष्टुम्। यत् करोषि तस्मिन् सर्वस्मिन् ईश्वराय गौरवं देहि। तस्य हस्तेषु सम्मानपात्रं भव, यस्मिन् सः त्वां श्रुत्वा आनन्दं लभते।

सर्वोपरि स्मर यत् या प्रतिभा या च क्षमता त्वयि अस्ति, सा येशोः एव अस्ति। अतः सत्यनिष्ठः, निष्कपटः च भव, सर्वेषां शुभानां कार्याणां कृते तत्परः भव।


मत्ती 26:30

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 5:8-9

पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि। अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

सर्वदा भगवन्तं स्तौमि! सर्वात्मना प्रणमामि, भजामि, गौरवामि च। प्राणवान् सर्वोऽपि यत्किञ्चिद् अस्ति, तत् सर्वं भगवतः नाम प्रशंसतु। परमपवित्रः, परममहान्, उच्चैःस्थितः, भयप्रदश्च भगवान्। यशःप्राप्तः, पूज्यश्च। येन येन अस्मि, तेन तेन भजामि। स्वकीयैः गुणैः, कलाभिश्च भगवते अर्पणं करोमि। नित्यं तस्मै सम्मानं ददामि। यतो राजसिंहासने विराजमानः अतीव महान्। पवित्रः पवित्रः पवित्रः। त्वमेव स्तुत्यः। वीणाभिः, तूर्यैश्च त्वां गास्यामि। प्रतिदिनं तव लीलाः कीर्तयिष्यामि। नूतनानि गीतानि मम मुखे ददासि प्रभो! तव भक्ताः त्वां स्तुवन्ति, नभःस्पृशं तव नाम उद्गायन्ति, तव न्यायं प्रचारयन्ति। वाद्यैः, स्तोत्रैः, वीणारावैश्च स्तुवन्ति। जनाः त्वां प्रशंसन्ति, तव नाम्नि स्तोत्रं गायन्ति। यतः तवैव यशः, तवैव मानः। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्