हे ईश्वर, मम वीणायाः माध्यमेन त्वाम् स्तौमि। हे इज़रायेल-पवित्र, त्वदीयसत्यं वीणावादनेन गास्यामि।
मानवः सर्वदा गीतवाद्यैः स्वभावनाः प्रकटयति। धर्मग्रन्थेभ्यः वयं ज्ञातुं शक्नुमः यत् ईश्वरः संगीतस्य आनन्दं लभते। ईश्वरः भाषते, "यः स्तुतिं यज्ञत्वेन अर्पयति सः माम् पूजयिष्यति, यस्य मार्गं सम्यक् करिष्यामि, तस्मै ईश्वरस्य मुक्तिं दर्शयिष्यामि।"
ईश्वरस्य माध्यमेन एव प्रत्येकं मानवः प्रेरणां, प्रतिभां, बुद्धिं च व्यवसायं शिक्षितुं प्राप्नोति। न हि मानवः सहजतया एव प्रतिभावान् जायते। येशुः प्रत्येकस्मिन् भिन्नां प्रतिभां स्थापयति येन पृथिव्यां विकासः भवेत्। ईश्वरः त्वयि यावत् करुणां दर्शितवान्, तां ज्ञात्वा यत् त्वं जानासि तत् सर्वं तस्मै समर्पय। स्तुतिः आराधना च केवलं गीतगानं नास्ति। आराधना ईश्वरस्य प्रेम्णः प्रति उत्तरम् अस्ति। त्वं स्वशरीरेण एव आराधनां कर्तुं शक्नोसि। केचित् नृत्यन्ति, कूर्दन्ति, उच्चैः वदन्ति, प्रणामं कुर्वन्ति। केचित् सर्वत्र सामंजस्यं स्थापयन्ति।
अतः अतीव महत्त्वपूर्णम् अस्ति यत् त्वं स्वजीवनम् ईश्वराय समर्पय। येन यदा त्वं वाद्यं वादयसि तदा तत् ध्वनिः परमपितामहस्य सम्मुखे प्रियः भवेत्। स्वहृदयं रक्ष। तव वास्तविकी प्रेरणा सर्वशक्तिमानम् उद्घोषयितुं भवेत्, न तु मानवैः दृष्टुम्। यत् करोषि तस्मिन् सर्वस्मिन् ईश्वराय गौरवं देहि। तस्य हस्तेषु सम्मानपात्रं भव, यस्मिन् सः त्वां श्रुत्वा आनन्दं लभते।
सर्वोपरि स्मर यत् या प्रतिभा या च क्षमता त्वयि अस्ति, सा येशोः एव अस्ति। अतः सत्यनिष्ठः, निष्कपटः च भव, सर्वेषां शुभानां कार्याणां कृते तत्परः भव।
पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि। अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।