Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

60 धन्यवादः इति विषये बाइबिलस्य श्लोकाः

60 धन्यवादः इति विषये बाइबिलस्य श्लोकाः

प्रभोः स्तुतिः करवाम, यतः सः भद्रः, तस्य दया च अनन्ता। ईश्वरेण वयं असंख्यैः आशीर्वादैः अनुगृहीताः। भवतः अत्र एतत् पठनम् अपि महान् आशीर्वादः एव। प्रतिदिनं अस्माकं पित्रे कृतज्ञतां ज्ञापयितुम् अनेकाः कारणानि सन्ति, अतः यः स्तुत्यः तस्मै एव वयं नमस्कुर्मः, स्तुतिं च करवामः। दुःखस्य मध्येऽपि वयं कृतज्ञाः भवितुं शक्नुमः, यतः अस्माभिः सर्वोत्तमं दानं प्राप्तम्, यत् येशोः क्रूस-बलिदानेन अस्माकम् आत्मनां मोक्षः। कृतज्ञ-हृदयेन प्रभोः समीपं गच्छाम, सः अस्मदर्थं यत् कृतवान् तत् सर्वं स्मरन्तः। तस्य दयां, प्रेम, अपारां करुणां च ध्यायामः, तदा वयं ज्ञास्यामः यत् अस्माकं शिकायत-हेतवः न्यूनाः, कृतज्ञता-हेतवः तु अधिकाः सन्ति। स्तुतिः नाम ईश्वरं स्वामिनं स्वीकृत्य तस्य शक्तिं वर्धयित्वा तस्य पवित्रतां कथयितुम् एव। यदा वयं कस्मैचित् कृतज्ञाः भवामः, तदा सः अस्मदर्थं यत् कृतवान् तत् सर्वं स्मरामः, इतरेभ्यः च कथयामः। ईश्वरेण तु निःस्वार्थतया, शुद्धतया, किमपि न अपेक्ष्य, केवलं स्वप्रेम्णा सर्वं दत्तम्, तेन सह किम् अन्यत् कर्तुं शक्नुमः? अतः येशोः दयां कदापि न विस्मरामः। प्रतिप्रातः सर्वस्मै धन्यवादं ददाम, अश्रूणां मध्ये, हास्यस्य मध्ये, सम्पत्तौ वा दारिद्र्ये वा तस्य स्तुतिं कुर्मः। प्रभोः स्तुतिं कुर्मः, तस्मै कृतज्ञतां च ज्ञापयामः, यतः अस्माकं जीवनार्थं तस्य योजनाः शुभाः सन्ति, यच्च अस्माकं घटते तत् सर्वं हिताय एव भवति। समस्त-प्रक्रियायाः अनन्तरं वयं सर्वात्मना कृतज्ञतां ज्ञास्यामः, ज्ञात्वा यत् सनातनः सर्वदा सर्वस्य नियन्त्रणं करोति स्म। हालेलूयाह्।


कुलुस्सियों 3:17

वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:18

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 4:2

यूयं प्रार्थनायां नित्यं प्रवर्त्तध्वं धन्यवादं कुर्व्वन्तस्तत्र प्रबुद्धास्तिष्ठत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:11

तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:57

ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 4:4-5

यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति, यत ईश्वरस्य वाक्येन प्रार्थनया च तत् पवित्रीभवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:20

सर्व्वदा सर्व्वविषयेऽस्मत्प्रभो यीशोः ख्रीष्टस्य नाम्ना तातम् ईश्वरं धन्यं वदत।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 2:6-7

अतो यूयं प्रभुं यीशुख्रीष्टं यादृग् गृहीतवन्तस्तादृक् तम् अनुचरत। तस्मिन् बद्धमूलाः स्थापिताश्च भवत या च शिक्षा युष्माभि र्लब्धा तदनुसाराद् विश्वासे सुस्थिराः सन्तस्तेनैव नित्यं धन्यवादं कुरुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:4

ईश्वरो यीशुख्रीष्टेन युष्मान् प्रति प्रसादं प्रकाशितवान्, तस्मादहं युष्मन्निमित्तं सर्व्वदा मदीयेश्वरं धन्यं वदामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:3

अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:15-17

यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत। ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च। वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:28

अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:21

अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:15

अपरम् ईश्वरस्यानिर्व्वचनीयदानात् स धन्यो भूयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 2:13

हे प्रभोः प्रिया भ्रातरः, युष्माकं कृत ईश्वरस्य धन्यवादोऽस्माभिः सर्व्वदा कर्त्तव्यो यत ईश्वर आ प्रथमाद् आत्मनः पावनेन सत्यधर्म्मे विश्वासेन च परित्राणार्थं युष्मान् वरीतवान्

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:27-28

पश्चात् स कंसं गृह्लन् ईश्वरीयगुणाननूद्य तेभ्यः प्रदाय कथितवान्, सर्व्वै र्युष्माभिरनेन पातव्यं, यस्मादनेकेषां पापमर्षणाय पातितं यन्मन्नूत्ननियमरूपशोणितं तदेतत्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

करुणामय पितः, भवतः अटल-भक्तेः कृते धन्यवादः। भवतः अनुकम्पा मम जीवने प्रकाशिता, तस्य कृते धन्यवादः। भवतः अनन्त-कृतिषु भवन्तं पश्यन्, भवति आनन्दं लभन्, धन्यः अस्मि। अद्य भवतः कृते मम कृतज्ञतायाः उत्कृष्टतमं भावं समर्पयामि। मम जीवनं आशीर्वादिता, मां प्रेम-क्षमाभ्यां पूरयित्वा अन्धकारस्य बन्धनात् मोचित्वा प्रिय-पुत्रस्य येशोः राज्ये स्थापितवान्, तस्य कृते धन्यवादः। विषम-परिस्थितिषु अपि भवान् मम कुटुम्बस्य च रक्षकः आसीत्। भवतः पवित्रः आत्मा, मम निष्ठावान् सहायकः, मम जीवनस्य मार्गदर्शकः, दुःख-क्लेशेषु अपि धैर्यं बलं च दत्तवान्, तस्य कृते धन्यवादः। हे प्रभो, भवान् मां कदापि न त्यक्तवान्, मम आधारः भूत्वा आवश्यकतासु सर्वं पूरितवान्, तस्य कृते धन्यवादः। मम जीवने घटितानां सर्वासां घटनानां कृते, शुभानां अशुभानां च, धन्यवादः। हे प्रभो, भवतः कृते अहं अतीव कृतज्ञः अस्मि। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्