Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

विशेषानुष्ठानार्थं श्लोकाः

विशेषानुष्ठानार्थं श्लोकाः

प्रत्येकं विशेषं दिनं ईश्वरस्य महिमानं प्रकाशयति। आनन्देन उत्सवेन च एते दिनानि पूर्णानि भवन्ति। यदा शान्त्या आनन्देन च जीवनं यापयसि तदा ईश्वरः प्रसन्नो भवति। एतेषु दिवसेषु भगवन्तं स्तुहि, विस्मर मा स्म यत् ईश्वर एव विशेषानाम् क्षणानां दाता अस्ति।

मम शोकं नृत्ये परिवर्तितवान् असि। शोकवस्त्रं निष्कास्य उत्सववस्त्रेण मां वेष्टितवान् असि। येन अहं भवतः स्तुतिं गानं च करवाणि, मौनं न तिष्ठामि। हे प्रभो, मम ईश्वर, सदा तव कृतज्ञोऽहं भविष्यामि! (भजनसंग्रहः ३०:११-१२)

पवित्रग्रन्थे बहूनि विशेषानां दिनानां पद्यानि सन्ति। केषाञ्चित् उदाहरणानि अत्र दत्तानि।


योहन 7:2

किन्तु तस्मिन् समये यिहूदीयानां दूष्यवासनामोत्सव उपस्थिते

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 2:13

तदनन्तरं यिहूदियानां निस्तारोत्सवे निकटमागते यीशु र्यिरूशालम् नगरम् आगच्छत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:4

तस्मिन् समय निस्तारोत्सवनाम्नि यिहूदीयानाम उत्सव उपस्थिते

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:1

अपरञ्च निस्तारोत्सवात् परं पञ्चाशत्तमे दिने समुपस्थिते सति ते सर्व्वे एकाचित्तीभूय स्थान एकस्मिन् मिलिता आसन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 12:3-4

तस्माद् यिहूदीयाः सन्तुष्टा अभवन् इति विज्ञाय स पितरमपि धर्त्तुं गतवान्। तदा किण्वशून्यपूपोत्सवसमय उपातिष्टत्; अत उत्सवे गते सति लोकानां समक्षं तं बहिरानेय्यामीति मनसि स्थिरीकृत्य स तं धारयित्वा रक्ष्णार्थम् येषाम् एकैकसंघे चत्वारो जनाः सन्ति तेषां चतुर्णां रक्षकसंघानां समीपे तं समर्प्य कारायां स्थापितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 11:55

अनन्तरं यिहूदीयानां निस्तारोत्सवे निकटवर्त्तिनि सति तदुत्सवात् पूर्व्वं स्वान् शुचीन् कर्त्तुं बहवो जना ग्रामेभ्यो यिरूशालम् नगरम् आगच्छन्,

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 10:22

शीतकाले यिरूशालमि मन्दिरोत्सर्गपर्व्वण्युपस्थिते

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 20:6

किण्वशून्यपूपोत्सवदिने च गते सति वयं फिलिपीनगरात् तोयपथेन गत्वा पञ्चभि र्दिनैस्त्रोयानगरम् उपस्थाय तत्र सप्तदिनान्यवातिष्ठाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 7:37

अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 27:9

इत्थं बहुतिथः कालो यापित उपवासदिनञ्चातीतं, तत्कारणात् नौवर्त्मनि भयङ्करे सति पौलो विनयेन कथितवान्,

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 7:8

अतएव यूयम् उत्सवेऽस्मिन् यात नाहम् इदानीम् अस्मिन्नुत्सवे यामि यतो मम समय इदानीं न सम्पूर्णः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:5

किन्तु तैरुक्तं महकाले न धर्त्तव्यः, धृते प्रजानां कलहेन भवितुं शक्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:1

ततः परं यिहूदीयानाम् उत्सव उपस्थिते यीशु र्यिरूशालमं गतवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 14:12

अनन्तरं किण्वशून्यपूपोत्सवस्य प्रथमेऽहनि निस्तारोत्मवार्थं मेषमारणासमये शिष्यास्तं पप्रच्छः कुत्र गत्वा वयं निस्तारोत्सवस्य भोज्यमासादयिष्यामः? किमिच्छति भवान्?

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 22:7

अथ किण्वशून्यपूपोत्मवदिने, अर्थात् यस्मिन् दिने निस्तारोत्सवस्य मेषो हन्तव्यस्तस्मिन् दिने

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 22:1

अपरञ्च किण्वशून्यपूपोत्सवस्य काल उपस्थिते

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:17

अनन्तरं किण्वशून्यपूपपर्व्वणः प्रथमेह्नि शिष्या यीशुम् उपगत्य पप्रच्छुः भवत्कृते कुत्र वयं निस्तारमहभोज्यम् आयोजयिष्यामः? भवतः केच्छा?

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे भगवन नित्य महाप्रतापिन ! त्वमेव सर्व यशः सर्व सम्मान अर्हसि । अद्य अस्माकं कृते विशेष दिने त्वां धन्यवादं वदामि यत् स्वास्थ्यं शान्तिं च प्रददासि येन मित्रैः परिवारैः च सह आनन्दं प्राप्नुमः । अस्मिन् सम्मेलने ये उपस्थिताः सर्वे तेषां आशीर्वादं करोतु । परस्परं शृण्वन्तु , बोधन्तु , संवादं कुर्वन्तु , मतभेदेषु सहिष्णुतां धारयन्तु । इदं कार्यं तव महिमायै भवतु । भवतः पवित्र आत्मा अस्माकं हृदयेषु प्रकाशताम् । यत् त्वं अस्मभ्यं दातुम् इच्छसि तत् प्राप्नुमः । तव वचनम् अस्ति - " उत्तिष्ठ साहसी भव । मा भैषीः मा च विषीद यतः यत्र यत्र गमिष्यसि तत्र तत्र ईश्वरः त्वया सह ।" हे प्रभो , कृपया स्व अनुग्रहं स्व शक्तिं च प्रदान येन भवतः प्रेम एव अस्माकं सर्वेषां मार्गदर्शकः भवतु । स्व योग्यताः तव सेवायां नियोजयितुं शक्नुमः । आगच्छ प्रभो । अस्माकं जीवनं योग्यताः च स्वीकरोतु । ये अस्य सम्मेलनस्य आयोजनं कृतवन्तः तेषां बलं पुनः स्थापय । तेषां हृदयानि रक्ष तेषां कल्याणं करोतु । यीशुनाम्नि । आमेन ।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्