आनन्दप्रकाशनाय गीतं किमपि माध्यमम् अस्ति। प्राचीनकालादेव ईश्वरभक्ताः हर्षोल्लासप्रकटनाय गायन्ति स्म। स्तुत्या ईश्वरं प्रति कृतज्ञतां दर्शयामः। (भजनसंहिता ५०.१४) ईश्वराय स्तुतिं यज्ञरूपेण अर्पयाम, परमात्मने प्रतिज्ञापूर्तिं कुर्मः। निष्कपटया निरन्तरं स्तुतिं कुर्वतः ईश्वरः प्रसन्नो भवति।
असीमकृपया परिपूर्णः ईश्वरः अस्माकं पालकः इति सर्वे भक्ताः जानन्तु। यथा सः अस्ति तथा अस्माकम् उत्सवाः अपि भवेयुः। सर्वशक्तिमान् सः एव महिमागरिमाभ्यां युक्तः, पूजार्हः च। भूम्याकाशयोः स्वामिनः उत्सवं कुर्वता तस्य विषये ज्ञानं प्रकाशते। येशुः श्रेष्ठः, विजयी, राजाधिराजः च। भूमौ तस्य सदृशः कोऽपि नास्ति, न च भविष्यति।
उत्सवं कुरु, एतत् अतीव श्रेष्ठम्। यतः सः तव दुःखं सुखे परिवर्तितवान्। शोकं दूरीकृतवान्। इदानीं निन्दा नास्ति। मरुभूम्यां अपि उत्सवं कुरु, यतः एषा स्थितिः अस्थायिनी। तव ईश्वरः त्वां कदापि न त्यक्ष्यति। उत्सवं कुरु, हर्षध्वनिं कुरु, प्रभोः बले च आनन्दं प्राप्नु। नवगीतं गायाम, आनन्देन विभूषितः भव। यतः शोकं सः निरस्यति। अतः स्वतन्त्रतया स्तुतिं कुरु। आवरणं विदीर्णम्, स्तुतिं प्रतिबन्धकं किमपि नास्ति। तव उद्धारकर्ता जीवति, सः तव पक्षं गृह्णाति, सर्वविधाद्भयतः रक्षति च।
उत्तमं वस्त्रं धारय, पार्श्वस्थान्, कुटुम्बजनम्, मित्राणि, ख्रीष्टभ्रातॄंश्च आह्वय, प्रभोः महिमानम् उत्सवेन पूजय। यतः सः पूजार्हः, सनातनः च। तस्य नाम्ने महिमा।
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा, यो राजा प्रभो र्नाम्नायाति स धन्यः स्वर्गे कुशलं सर्व्वोच्चे जयध्वनि र्भवतु, कथामेतां कथयित्वा सानन्दम् उचैरीश्वरं धन्यं वक्तुमारेभे। तदा लोकारण्यमध्यस्थाः कियन्तः फिरूशिनस्तत् श्रुत्वा यीशुं प्रोचुः, हे उपदेशक स्वशिष्यान् तर्जय। येन पथा स यास्यति तत्पथेऽग्रे धावित्वा तं द्रष्टुम् उडुम्बरतरुमारुरोह। स उवाच, युष्मानहं वदामि यद्यमी नीरवास्तिष्ठन्ति तर्हि पाषाणा उचैः कथाः कथयिष्यन्ति।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या। अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्। तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्। अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं। पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्। ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्। ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित। अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं। परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत। हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं। अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।