भगवते गानं तु गहनं भक्तिप्रदर्शनम् अस्ति। गीतं स्तुतिरूपेण प्रेमप्रকাশেन च ईश्वराराधनार्थम् उपयुज्यते इति असंख्य उदाहरणानि शास्त्रेषु विद्यन्ते। दायूद राज्ञः स्तोत्रेभ्यः आरभ्य संगीतं प्रभोः सान्निध्यं प्राप्तुं शक्तिशाली माध्यमम् इति मन्यते। ईश्वरं प्रति गायनं कृतज्ञतां भावनां च विशिष्टेन प्रकारेण व्यक्तुं शक्नुमः। यथा भजनसंहितायां (भज. ९५.१) उक्तम्, "आगच्छत, प्रभुं जयध्वनिना पूजयिष्यामः, तारकशिलायाः आनन्देन गानं करिष्यामः"।
पौलुस ऋषिः इफिसियानाम् ५.१९ मध्ये वदति, "भजनानि स्तोत्राणि च आत्मिकगीतानि गायन्तः हृदि प्रभुं स्तुवन्तः परस्परं वदत"। ईश्वरं प्रति गानं हृदयं उद्घाट्य तस्मै महिमानं दातुं साधनम् अस्ति। स्तुतिगानं कुर्वतां पवित्र आत्मा स्वसान्निध्येन पूरयति अन्तरतः बहिः च परिवर्तयति।
ईश्वरं प्रति गायनेन हृदयस्य आरोग्यं मोक्षं आशीर्वादं पवित्रतां च प्राप्नोषि इति सर्वदा स्मर। अतः मुखे सर्वदा गीतं भवतु येन तारकस्य महिमा प्रकाशते। सरलं नम्रं निष्कपटं च हृदयं कदापि न तिरस्करिष्यति सः।
ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।
अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्
अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।
पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥
तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥
तेन स उक्तवान्, यथा, "द्योतयिष्यामि ते नाम भ्रातृणां मध्यतो मम। परन्तु समिते र्मध्ये करिष्ये ते प्रशंसनं॥"
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।