Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

114 परमेश्वरस्य स्तुतिं गायन्तु इति विषये बाइबिलश्लोकाः

114 परमेश्वरस्य स्तुतिं गायन्तु इति विषये बाइबिलश्लोकाः

भगवते गानं तु गहनं भक्तिप्रदर्शनम् अस्ति। गीतं स्तुतिरूपेण प्रेमप्रকাশেन च ईश्वराराधनार्थम् उपयुज्यते इति असंख्य उदाहरणानि शास्त्रेषु विद्यन्ते। दायूद राज्ञः स्तोत्रेभ्यः आरभ्य संगीतं प्रभोः सान्निध्यं प्राप्तुं शक्तिशाली माध्यमम् इति मन्यते। ईश्वरं प्रति गायनं कृतज्ञतां भावनां च विशिष्टेन प्रकारेण व्यक्तुं शक्नुमः। यथा भजनसंहितायां (भज. ९५.१) उक्तम्, "आगच्छत, प्रभुं जयध्वनिना पूजयिष्यामः, तारकशिलायाः आनन्देन गानं करिष्यामः"।

पौलुस ऋषिः इफिसियानाम् ५.१९ मध्ये वदति, "भजनानि स्तोत्राणि च आत्मिकगीतानि गायन्तः हृदि प्रभुं स्तुवन्तः परस्परं वदत"। ईश्वरं प्रति गानं हृदयं उद्घाट्य तस्मै महिमानं दातुं साधनम् अस्ति। स्तुतिगानं कुर्वतां पवित्र आत्मा स्वसान्निध्येन पूरयति अन्तरतः बहिः च परिवर्तयति।

ईश्वरं प्रति गायनेन हृदयस्य आरोग्यं मोक्षं आशीर्वादं पवित्रतां च प्राप्नोषि इति सर्वदा स्मर। अतः मुखे सर्वदा गीतं भवतु येन तारकस्य महिमा प्रकाशते। सरलं नम्रं निष्कपटं च हृदयं कदापि न तिरस्करिष्यति सः।


कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:25

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:19

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:11

पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:9

तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:30

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 2:12

तेन स उक्तवान्, यथा, "द्योतयिष्यामि ते नाम भ्रातृणां मध्यतो मम। परन्तु समिते र्मध्ये करिष्ये ते प्रशंसनं॥"

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

भक्तः अवदत्, भगवतः स्तुतिः, तस्य नाम्नि गीतं वादनं च श्रेयस्करम् इति। हे प्रिय ईश्वर, तव पुरतः अहं प्रणमामि, तव महिमानं सामर्थ्यं च स्वीकरोमि। त्वं मम जीवने प्रकाशितः असि, तव करुणां दर्शितवान्, अनुग्रहेण च पूरितवान्। तव समीपे वसतिः, तव पवित्रतायाः दर्शनं च कियत् श्रेयस्करम्! मम मुखं तव महत्कार्याणि घोषयतः न कदापि क्लान्तं भविष्यति। यतः त्वं मम जीवनं रक्षितवान्, अस्तित्वाय कारणं च दत्तवान्। अतः अहं तव प्रेम गायमि, मम हृदयं तव कृते आनन्देन उद्गच्छति। प्रातःकाले सायंकाले च तव दयायाः गानं करिष्यामि, तव न्याय्यं विधानं प्रचारयिष्यामि, तव पुरतः च आनन्दं प्राप्स्यामि। यतः त्वं मम ईश्वरः, मम शान्तिः, मम बलं, मम दुर्गः च असि। हे मम आशा, हे मम मुक्तिदाता, अहं त्वां प्रेमयामि। सर्वं यशः, सर्वं मानं च युष्मै नित्यं भवतु। येशोः नाम्नि, आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्