प्रकृतेः स्रष्टा ईश्वरः अस्ति। भूमिः, आकाशः, जगत्, सर्वं च तस्यैव। षड्दिवसेषु खलु भगवान् स्वयं भुवनं, व्योम, सागरं, तेषु च विद्यमानं सर्वं सृष्ट्वा सप्तमे दिवसे विश्रान्तवान्। (निर्गमः २०:११) तस्मात् स एव विश्रान्तिदिनम् आशीर्वादैः पूरयित्वा पवित्रम् अकरोत्। सर्वं निष्कलङ्कं निर्मितवान् सः। यत् किञ्चित् अद्भुतं सृष्टवान्, तत् सर्वं स्तुत्यम्। तस्मै भयं, तस्मै गौरवम् अर्पयामः, यतः तस्य न्यायस्य समयः समुपस्थितः। यो भुवनं, व्योम, सागरं, जलस्रोतांसि च निर्मितवान्, तं भजामः। यदा प्रकृतेः, समुद्रतटस्य, वृक्षाणाम्, गिरिणाम् च आनन्दं लभामहे, तदा स्मरामः यत् अस्माकं स्रष्टा एव एतत् सर्वं सुन्दरं निष्कलङ्कं च निर्मितवान्। तस्मै सर्वदा गौरवं ददामः।
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।
तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?
तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।
मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते?
तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते? अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।
काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?
सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।