Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

प्रकृतिविषये श्लोकाः

प्रकृतिविषये श्लोकाः

प्रकृतेः स्रष्टा ईश्वरः अस्ति। भूमिः, आकाशः, जगत्, सर्वं च तस्यैव। षड्दिवसेषु खलु भगवान् स्वयं भुवनं, व्योम, सागरं, तेषु च विद्यमानं सर्वं सृष्ट्वा सप्तमे दिवसे विश्रान्तवान्। (निर्गमः २०:११) तस्मात् स एव विश्रान्तिदिनम् आशीर्वादैः पूरयित्वा पवित्रम् अकरोत्। सर्वं निष्कलङ्कं निर्मितवान् सः। यत् किञ्चित् अद्भुतं सृष्टवान्, तत् सर्वं स्तुत्यम्। तस्मै भयं, तस्मै गौरवम् अर्पयामः, यतः तस्य न्यायस्य समयः समुपस्थितः। यो भुवनं, व्योम, सागरं, जलस्रोतांसि च निर्मितवान्, तं भजामः। यदा प्रकृतेः, समुद्रतटस्य, वृक्षाणाम्, गिरिणाम् च आनन्दं लभामहे, तदा स्मरामः यत् अस्माकं स्रष्टा एव एतत् सर्वं सुन्दरं निष्कलङ्कं च निर्मितवान्। तस्मै सर्वदा गौरवं ददामः।


मत्ती 6:26

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:6

पञ्च चटकपक्षिणः किं द्वाभ्यां ताम्रखण्डाभ्यां न विक्रीयन्ते? तथापीश्वरस्तेषाम् एकमपि न विस्मरति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 14:5

तानुवाच च युष्माकं कस्यचिद् गर्द्दभो वृषभो वा चेद् गर्त्ते पतति तर्हि विश्रामवारे तत्क्षणं स किं तं नोत्थापयिष्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 10:34

तस्यान्तिकं गत्वा तस्य क्षतेषु तैलं द्राक्षारसञ्च प्रक्षिप्य क्षतानि बद्ध्वा निजवाहनोपरि तमुपवेश्य प्रवासीयगृहम् आनीय तं सिषेवे।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 9:9

मूसाव्यवस्थाग्रन्थे लिखितमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं न भंत्स्यसीति। ईश्वरेण बलीवर्द्दानामेव चिन्ता किं क्रियते?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:11-12

तेन स प्रत्युवाच, विश्रामवारे यदि कस्यचिद् अवि र्गर्त्ते पतति, तर्हि यस्तं घृत्वा न तोलयति, एतादृशो मनुजो युष्माकं मध्ये क आस्ते? अवे र्मानवः किं नहि श्रेयान्? अतो विश्रामवारे हितकर्म्म कर्त्तव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:24

काकपक्षिणां कार्य्यं विचारयत, ते न वपन्ति शस्यानि च न छिन्दन्ति, तेषां भाण्डागाराणि न सन्ति कोषाश्च न सन्ति, तथापीश्वरस्तेभ्यो भक्ष्याणि ददाति, यूयं पक्षिभ्यः श्रेष्ठतरा न किं?

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 2:7

सा तं प्रथमसुतं प्रासोष्ट किन्तु तस्मिन् वासगृहे स्थानाभावाद् बालकं वस्त्रेण वेष्टयित्वा गोशालायां स्थापयामास।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

सर्वशक्तिमते ईश्वर, तुभ्यं नमः, गौरवं च! भोः करुणामय पितः, स्वर्गभूम्योः स्रष्टः! हृदयेन धन्यवादं वदामि प्रकृतेः कृते, अस्माकं भोजनार्थं यानि उत्पादनानि प्रदत्तानि, तेषां कृते च। मम हृदये प्रेमभावं संस्थापय, येन अहं त्वया दत्तां भूमिं रक्षिष्यामि। त्वदीयां सृष्टिं पालयितुं मां शिक्ष। पशूनां, वनानां च जीवनस्य महत्त्वं ज्ञातुं, आदरं च कर्तुं मां प्रेरय। यथा त्वदीयं वचनं वदति, "त्वदीयानि खलु इमानि दिवि, त्वदीया च इयं भूमिः। जगत् तत्र च यत् किञ्चित् अस्ति, तत् त्वया एव निर्मितम्।" अतः प्रकृतेः दुरुपयोगं मा कुर्मः। पशूनां पालनं, त्वदीयायाः सृष्टेः रक्षणं च कर्तुं मां समर्थं कुरु, यतोऽहं तस्य उत्तरदायी भविष्यामि। ये जनाः प्राणिनां, वनस्पतीनां च रक्षणार्थं प्रयस्यन्ति, ये प्राकृतिकसौन्दर्यं, विलुप्ताः प्रजातीः च रक्षन्ति, ये च प्रदूषणरहिताय जगतेः कृते कार्यं कुर्वन्ति, तेषां कृते प्रार्थयामि। सर्वे जनाः प्रज्ञया, सावधानतया च प्रकृतेः, तया प्रदत्तानां सम्पदां च उपभोगं कुर्युः, इति प्रार्थये। येशोः नाम्नि। आमीन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्