Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

73 कठिनसमये ईश्वरस्य स्तुतिं कर्तुं श्लोकाः

73 कठिनसमये ईश्वरस्य स्तुतिं कर्तुं श्लोकाः

क्लेशकाले, श्रान्ते त्वयि यदा अग्रे गमनं दुष्करं भवति, तदा ईश्वराराधनस्य सम्यक् समयः आगच्छति। ईश्वरे एव तव पूर्णाश्रयत्वम् इति स्वीकृत्य भजस्व। दुःखानि अवश्यं भविष्यन्ति, परं यीशुना विजयं प्राप्तम् इति विश्वासः धार्यः। तस्य नाम्नि स्थित्वा, तस्य करं गृहीत्वा सर्वं जेष्यसि। मा बिभेहि, परीक्षाकाले मा खिद्यस्व, मा वियुज्यस्व, मा पराजयं स्वीकुर्विति। सर्वापारं ख्रीष्टस्य सत्यं त्वां सर्वदा ईश्वराराधनाय समर्थं करोति, सम्पत्तौ वा विपत्तौ वा।

ईश्वरः त्वां गभीरायाम् आराधनायां नयितुम् इच्छति। एते कष्टकालाः एव त्वत्तु उत्तमं गुणं प्रकटयन्ति, हर्षगीतं गातुं, हृदि आनन्दितुं च शक्तिं ददति। सर्वदा ईश्वराय धन्यवादं वद। एतत् क्षणिकं दुःखं त्वयि महत्तरं गौरवं जनयिष्यति इति स्मर। अदृश्यं विषयं मा चिन्तय, नित्यं वस्तुं पश्य, तस्य गौरवं चिन्तय।

यथा यशैयः ४१:१० वदति, "मा बिभेहि, अहं त्वया सह अस्मि; मा खिद्यस्व, अहं तव ईश्वरः अस्मि। अहं त्वां बलिष्ठं करिष्यामि, अवश्यं साहाय्यं करिष्यामि, न्यायस्य दक्षिणहस्तेन त्वां धारयिष्यामि च।"


योहन 16:33

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 4:17-18

किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः। अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 9:38

तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:24-25

इत्थम् आज्ञां प्राप्य स तावभ्यन्तरस्थकारां नीत्वा पादेषु पादपाशीभि र्बद्ध्वा स्थापितावान्। अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत। निरन्तरं प्रार्थनां कुरुध्वं। सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 5:3-5

तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः, धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते, प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

ॐ सर्वशक्तिमन् ईश्वर! प्रभो, तव नाम स्तौमि गौरवान्वितं करोमि च। इयं परीक्षा यस्यां व्याकुलोऽस्मि, तस्यां मध्ये त्वमेव मे मुखे नूतनं स्तोत्रं गीतं च जनयसि। पूर्णतया विश्वस्तोऽस्मि यत् आत्मने मे तव अर्चना कल्याणकारी। अत एव सर्वदा तव नाम आशिषाभिः पूरयितुं यत्नोऽस्मि। हे प्रिय येशु, त्वयि धैर्यपूर्वकं प्रतीक्षायै मां साहाय्यं कुरु। दुष्करात् दिनात् मां रक्ष, आपद्ग्रस्तस्य मे त्वं शरणं बलं च भव। कष्टेषु त्वं मे शीघ्रं साहाय्यं कुरु। हर्षेण त्वां स्तौमि गायमि च। हे प्रभो, मम हृदयं न खिद्यताम् इति प्रार्थये। यतो हि तव आनन्द एव मे बलम्। येशोः नाम्नि, मां पीडयन्त्याः अस्याः व्यथायाः मुक्तिं प्रयच्छ। मम भारं चिन्तां च दूरं कुरु। यतः सर्वं गौरवं मानं च तवैव। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्