Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

73 आराधनायाः सामर्थ्यस्य विषये बाइबिलस्य श्लोकाः

73 आराधनायाः सामर्थ्यस्य विषये बाइबिलस्य श्लोकाः

भगवतः महिमानं पश्य। अस्य अनन्तानि कार्याणि पूजय। तव जीवने तस्य अद्भुतं सामर्थ्यं वर्धय। सूर्योदये सूर्यास्ते च तं स्तुहि। तव ओष्ठौ सततं परमात्मने स्तुतिगानं कुर्वताम्। यस्मात् भवान् तस्मै सम्मानं दातुम् उत्पन्नः, सः एव भवतः सम्पूर्णस्वरूपस्य समर्पणयोग्यः।

पूजा स्तुतिश्च परममहत्त्वपूर्णे स्तः। यं वयं पूजयामः तेन सह अभिन्नतां प्राप्नुमः। ईश्वरपूजायां वयं तेन सह ऐक्यं साधयामः, फलतः स्वकीयं वास्तविकं स्वरूपं प्राप्नुमः। तस्य प्रतिरूपेण निर्मिताः, भूमौ तस्य प्रतिबिम्बं भवामः।

वास्तविकपूजकाः भवाम। पूजा जीवनशैली अस्ति। वचनैः कर्मभिः विचारैः भावैश्च सम्पूर्णस्वरूपेण पूजा करणीया। मम सम्पूर्णं जीवनं ईश्वराय समर्पितं पवित्रं च भवेत्। प्राणवान् सर्वः प्रभुं स्तुवीत। हालेलूयः! प्रभोः स्तुतिः! (भजनसंग्रहः १५०.६)


प्रकाशितवाक्य 19:5

अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 5:13

अपरं स्वर्गमर्त्त्यपातालसागरेषु यानि विद्यन्ते तेषां सर्व्वेषां सृष्टवस्तूनां वागियं मया श्रुता, प्रशंसां गौरवं शौर्य्यम् आधिपत्यं सनातनं। सिंहसनोपविष्टश्च मेषवत्सश्च गच्छतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 4:23-24

किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते। ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:6

तस्माद् अनुग्रहात् स येन प्रियतमेन पुत्रेणास्मान् अनुगृहीतवान्,

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 16:25

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 4:24

ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:19

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:20

अस्माकं पितुरीश्वरस्य धन्यवादोऽनन्तकालं यावद् भवतु। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 7:22

अहम् आन्तरिकपुरुषेणेश्वरव्यवस्थायां सन्तुष्ट आसे;

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 15:9

किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:3

वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 3:17-18

यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः। वयञ्च सर्व्वेऽनाच्छादितेनास्येन प्रभोस्तेजसः प्रतिबिम्बं गृह्लन्त आत्मस्वरूपेण प्रभुना रूपान्तरीकृता वर्द्धमानतेजोयुक्तां तामेव प्रतिमूर्त्तिं प्राप्नुमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:20

यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:5-6

सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्; यूयञ्च सर्व्व एकचित्ता भूत्वा मुखैकेनेवास्मत्प्रभुयीशुख्रीष्टस्य पितुरीश्वरस्य गुणान् कीर्त्तयेत।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

भगवन्, त्वां स्तौमि, तव पवित्रं नाम गृह्णामि। कृतज्ञोऽस्मि यत् त्वदीयानि द्वाराणि कृतज्ञतया प्रविशामि, तव प्राङ्गणानि स्तुतिभिः। त्वं मे ज्योतिः, त्वं मे गतिः, कस्माद् बिभेमि? त्वं मे प्राणरक्षकः, कस्मात् त्रसेयम्? हृदयेन सर्वेण त्वां स्तौमि प्रभो, महान्ति हि तव कार्याणि, असंख्यानि च तव आश्चर्याणि। त्वं मे गौरवं, त्वं मूर्ध्नि मम हस्तं ददासि। प्रेमास्पदं मे भगवन्! त्वं मे शक्तिः, त्वं मे शरणम्, त्वं मे दुर्गम्। हे जीव, भगवन्तं स्तुहि, सर्वेणात्मना तस्य पवित्रं नाम पूजय। त्वं मे पापानि क्षमस्व, त्वं मे रोगान् नाशयसि। त्वं मे प्राणान् मृत्योः मुखात् त्रायसि, कृपया कारुण्येन च मां शोभयसि। त्वं राजाधिराजः, त्वं प्रभुप्रभुः, तुभ्यं सर्वं यशः, सर्वं मानम्। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्