ईश्वरस्य स्तुतिप्रणामकर्तुं विविधाः उपायाः सन्ति, तेषु हिब्रूकाव्यमप्येकम्। हृदयं ईश्वरः जानाति, सच्चासक्तिं श्रद्धया च प्रणामं स इच्छति, भाषायाः प्रकारस्य वा नास्ति महत्त्वम्। बाइबल् मध्ये यिर्मियाह् ९:२३-२४ इति हिब्रूकाव्यपद्यम् अस्ति। अस्मिन् पद्ये ईश्वरस्य गुणानां ज्ञानेन वास्तविकस्तुतिः भवतीति शिक्षितम्।
भगवान् वदति, "ज्ञानवान् स्वज्ञानेन, वीरः स्ववीर्येण, धनिकः स्वधनेन मा गर्वितः भवतु। यः मां जानाति, मां बोधति, स एव गर्वितो भवतु, यतोऽहं भगवान् पृथिव्यां प्रेम्णा न्यायेन धर्मेण च व्यवहारं करोमि, एतदेव मे रोचते।" (यिर्मियाह् ९:२३-२४)
ईश्वरस्य महिमानं सौन्दर्यं च यदा वयं जानीमः, तदा गहनतया तं ज्ञातुं आरभामः, तदा अस्माकं वचनानि काव्यरूपाणि भवन्ति। यावत् अधिकं तं जानीमः, तावत् सुन्दरी स्तुतिः अस्माभिः कर्तुं शक्यते। अतः सर्वात्मना सर्वाशया सर्वहृदयेन तं प्राप्तुं यत्नः करणीयः, तदा सः अस्माकं जीवने प्रकाशितः भविष्यति। एवं स्तुतिः प्रणामश्च निरन्तरम् अस्माकं मुखात् प्रवाहिष्यति।