Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

64 हिब्रू काव्य में पूजा श्लोक

64 हिब्रू काव्य में पूजा श्लोक

ईश्वरस्य स्तुतिप्रणामकर्तुं विविधाः उपायाः सन्ति, तेषु हिब्रूकाव्यमप्येकम्। हृदयं ईश्वरः जानाति, सच्चासक्तिं श्रद्धया च प्रणामं स इच्छति, भाषायाः प्रकारस्य वा नास्ति महत्त्वम्। बाइबल् मध्ये यिर्मियाह् ९:२३-२४ इति हिब्रूकाव्यपद्यम् अस्ति। अस्मिन् पद्ये ईश्वरस्य गुणानां ज्ञानेन वास्तविकस्तुतिः भवतीति शिक्षितम्।

भगवान् वदति, "ज्ञानवान् स्वज्ञानेन, वीरः स्ववीर्येण, धनिकः स्वधनेन मा गर्वितः भवतु। यः मां जानाति, मां बोधति, स एव गर्वितो भवतु, यतोऽहं भगवान् पृथिव्यां प्रेम्णा न्यायेन धर्मेण च व्यवहारं करोमि, एतदेव मे रोचते।" (यिर्मियाह् ९:२३-२४)

ईश्वरस्य महिमानं सौन्दर्यं च यदा वयं जानीमः, तदा गहनतया तं ज्ञातुं आरभामः, तदा अस्माकं वचनानि काव्यरूपाणि भवन्ति। यावत् अधिकं तं जानीमः, तावत् सुन्दरी स्तुतिः अस्माभिः कर्तुं शक्यते। अतः सर्वात्मना सर्वाशया सर्वहृदयेन तं प्राप्तुं यत्नः करणीयः, तदा सः अस्माकं जीवने प्रकाशितः भविष्यति। एवं स्तुतिः प्रणामश्च निरन्तरम् अस्माकं मुखात् प्रवाहिष्यति।


ईश्वरस्य प्रार्थना

हे परमपिता परमेश्वर! भगवन्, तव अद्भुतकर्मणां कृते स्तुतिं करोमि। कियद् महत् तव नाम! त्वं मे प्राणः, हृदयस्य आनन्दश्च। त्वं मे आत्मने शान्तिं ददासि, मम जीवनं कल्याणेन पूरयसि। अहं केवलं त्वां भजितुं तव दिव्यसौन्दर्यं च ध्यातितुम् इच्छामि। त्वं परमः, अनन्तः, अनुपमश्च। कोऽपि त्वया तुल्यो नास्ति, हे प्रेमस्वरूप परमेश्वर! त्वं स्वर्गभूम्योः ईश्वरः, तव महिम्ना सदृशं किमपि नास्ति। समस्ता सृष्टिः त्वां स्तौति, गायति, तव पुरतः नमति च। हे प्रभो, तव कर्माणि अद्भुतानि! हे ईश्वर, तव महिमा अगाधा, आकाशवत् विशाला च। अहं त्वां सदैव स्तोष्यामि, तव नाम महिमानं करिष्यामि। त्वं महान् असि, युगानुयुगं जनाः तव पराक्रमं गास्यन्ति, प्रचारयिष्यन्ति च। त्वमेव सर्वं यशः, सर्वं मानं च प्राप्नुहि। येशोः नाम्नि, आमेन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्