ईश्वरस्य वचनं परमं प्रभावशालि च। तत् अस्माकं जीवनं परिवर्तयति। बहूनि श्रुतिपदानि सन्ति यानि अस्माकं मनः, जीवनशैलीं च परिवर्तयितुं शक्नुवन्ति। एतानि वचनानि वयं सर्वदा स्मरामः, प्रत्येकस्मिन् परिस्थित्यां च प्रयोगं कुर्मः। "सर्वं शक्नोमि मयि बलिष्ठे ख्रीष्टे" (फिलिप्पैः ४:१३) इति वचनं वयं सर्वदा स्मरामः, यदा वयं दुर्बलाः भवामः तदा एतत् वचनं अस्माकं बलं वर्धयति। "ईश्वरः जगदित्येवं प्रेमकरोतीति, यत् स्वस्यैकजातं पुत्रं दत्तवान्, येन यः कश्चित् तस्मिन् विश्वसिति, स न नश्येत् किन्तु अनन्तायुः प्राप्नुयात्।" (यूहन् ३:१६) इदं वचनं अतिमहत्वपूर्णम् अस्ति। यदा त्वं प्रथमवारं प्रभोः यीशुख्रीष्टस्य विषये शृणोषि, तदा एतत् वचनं त्वां श्राव्यते। अन्यानि अपि अनेकानि महत्वपूर्णानि वचनानि सन्ति, यानि अत्र त्वं प्राप्स्यसि।
युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।