Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

प्रसिद्ध श्लोक

प्रसिद्ध श्लोक

ईश्वरस्य वचनं परमं प्रभावशालि च। तत् अस्माकं जीवनं परिवर्तयति। बहूनि श्रुतिपदानि सन्ति यानि अस्माकं मनः, जीवनशैलीं च परिवर्तयितुं शक्नुवन्ति। एतानि वचनानि वयं सर्वदा स्मरामः, प्रत्येकस्मिन् परिस्थित्यां च प्रयोगं कुर्मः। "सर्वं शक्नोमि मयि बलिष्ठे ख्रीष्टे" (फिलिप्पैः ४:१३) इति वचनं वयं सर्वदा स्मरामः, यदा वयं दुर्बलाः भवामः तदा एतत् वचनं अस्माकं बलं वर्धयति। "ईश्वरः जगदित्येवं प्रेमकरोतीति, यत् स्वस्यैकजातं पुत्रं दत्तवान्, येन यः कश्चित् तस्मिन् विश्वसिति, स न नश्येत् किन्तु अनन्तायुः प्राप्नुयात्।" (यूहन् ३:१६) इदं वचनं अतिमहत्वपूर्णम् अस्ति। यदा त्वं प्रथमवारं प्रभोः यीशुख्रीष्टस्य विषये शृणोषि, तदा एतत् वचनं त्वां श्राव्यते। अन्यानि अपि अनेकानि महत्वपूर्णानि वचनानि सन्ति, यानि अत्र त्वं प्राप्स्यसि।


याकूब 1:5

युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे भगवन्, त्वं मे भिषक्, पालकः, रक्षकः च। त्वं मे युद्धं करोषि, माम् ऐश्वर्यात् ऐश्वर्यं नयसि। येशोः पवित्रनाम्नि धन्यवादं वदामि तव वचनाय। तद् वचनं मे श्रेष्ठम् आहारम्, आत्मिकविकासस्य कारणं च। तद् वचनं मे मार्गं प्रकाशयति, पतनतश्च रक्षति। ददातु मे ज्ञानं येन त्वां जानामि, तव वचनेन च बोधयामि। त्वं माम् आलम्बसे, "मा भैषीः, अहं ते साहाय्यं करोमि" इति वदसि। अद्य त्वां प्रार्थये, मम जीवने मम कुटुम्बस्य च जीवने तव राज्यं स्थापय। धन्यवादः यतः तव वचनम् कथयति, "त्वं मे शरणं, बलं च। विपत्तिषु त्वं मे शीघ्रं साहाय्यम्।" इदानीं कष्टकाले त्वं मे रक्षणं करोषि इति जानामि। मृत्योः छायायां उपत्यकायां गच्छन् अपि, नाहं किञ्चिद् बिभेमि इति घोषयामि। सर्वं तमः दूरीकुरु, ख्रीष्टस्य प्रकाशं मम जीवने मम गृहे च प्रकाशय। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्