Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

66 हृदयेन आराधनाविषये बाइबिलश्लोकाः

66 हृदयेन आराधनाविषये बाइबिलश्लोकाः

ईश्वरस्य हृदयेन अर्चना, सा एव परमा शक्तिः या मानवम् पूर्णसमर्पणं प्रति नयति। भवान् ईश्वरस्य सौशील्यं स्पष्टं पश्यति, अवगच्छति च। तत्रैव भवतः हृदयं, सर्वं च अस्तित्वं तस्य सम्मुखे विदीर्यते, यत्र अश्रूणि अनियन्त्रितानि भवन्ति, यतो भवान् जानाति सः भवता सह अतिशयेन दयालुः आसीत्। कोऽपि न वक्तुं शक्नोति यत् सः ईश्वरं पूर्णहृदयेन अर्चति, यदि तस्य सम्मुखे विदीर्णता नास्ति। अत्र अहं न वदामि यत् भवता रोदितव्यम् पतितव्यं वा, अपि तु अहं वदामि यत् भवान् तं स्वीकरोतु, पवित्रजीवनं यापयितुं निश्चयं कुर्यात्। स्तुतिः अर्चना च तस्य असंख्यकृत्यानि स्मारयति, अत एव भवतः अन्तरात्मनः वास्तविकं गीतं, राज्ञः च प्रशंसा प्रवहति। स्तुतौ कृतज्ञता, आनन्दः च अन्तर्भूतः। ईश्वरेण अस्माकं जीवनेषु महत्कार्याणि कृतानि, सः अद्भुतरीत्या कार्यं करिष्यति च। अस्माभिः अस्मत् ईश्वरस्य दयायाः, महत्त्वस्य, अस्माकं प्रति प्रेम्णः च स्तुतिः करणीया।

प्रभुः मे बलं, मे कवचं च; तस्मिन् मे हृदयं विश्वसिति। अहं साहाय्यं प्राप्तवान्, मे हृदयं च हृष्टम्; अहं मे गीतेन तं स्तोष्यामि (स्तोत्रग्रन्थः २८:७)। यहोवायाः विश्वासनीयता चिरस्थायिनी, अर्थात् तस्य पुत्रः येशुः ख्रीष्टः सनातनः। सः कदापि न लुप्तः भविष्यति, वचनं च वदति यत् सः सर्वदा विश्वासपात्रः स्थास्यति। अस्माकं सृष्टुः अर्चनाय बहूनि कारणानि सन्ति। भवान् तस्मै आत्मगर्भात् निस्सरन्तीं, असाधारणां, प्रेमपूर्णां च स्तुतिं ददातु, यतो हि सः योग्यः।


कुलुस्सियों 3:23

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 22:37

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 4:23-24

किन्तु यदा सत्यभक्ता आत्मना सत्यरूपेण च पितुर्भजनं करिष्यन्ते समय एतादृश आयाति, वरम् इदानीमपि विद्यते ; यत एतादृशो भत्कान् पिता चेष्टते। ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 4:24

ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 4:8

ईश्वरस्य समीपवर्त्तिनो भवत तेन स युष्माकं समीपवर्त्ती भविष्यति। हे पापिनः, यूयं स्वकरान् परिष्कुरुध्वं। हे द्विमनोलोकाः, यूयं स्वान्तःकरणानि शुचीनि कुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:9

तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:19

अपरं गीतै र्गानैः पारमार्थिककीर्त्तनैश्च परस्परम् आलपन्तो मनसा सार्द्धं प्रभुम् उद्दिश्य गायत वादयत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:16

भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:3

वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 15:8-9

वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः। किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:7

एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे भगवन, मम हृदयस्य गभीरात् त्वां भजामि! त्वं कमनीयोऽसि मम येशो, महान् अनन्तबलवान् च। अहं तव सान्निध्यं प्रेमये तव पवित्रतायां च ररामि। मम आत्मा त्वां स्तौति, मम सर्वं अस्तित्वं तव पवित्रं नाम गौरवीकरोति। हे प्रभो, त्वां शरणं प्रार्थये, तव मुखं च अन्वेषामि। त्वं मे गतिः, त्वं मे बलम्। तुभ्यं एव नमामि, हृदयेन गायिष्यामि च। हे ईश्वर, जीवनस्य प्रतिदिनं त्वां सेवितुम् इच्छामि, सर्वात्मना, मानुषेभ्यः न तुभ्यम् इव। प्रतिदिनं त्वदर्थं जीवितुम् इच्छामि, प्रभो, सर्वदा त्वां भक्त्या पूजयितुं, तव सान्निध्ये मम आत्मानं समर्पितुम् इच्छामि, यतः तत्रैव जीवनस्य सर्वान् दिवसान् वस्तुम् इच्छामि। सर्वात्मना, सर्वप्राणेन, सर्वहृदयेन च त्वां प्रेमयितुं मां साहाय्यं कुरु। येशोः नाम्नि, आमेन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्