बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

76 ईश्वरस्य आराधनाविषये बाइबिलश्लोकाः

भगवतः उपासना तु हृदयस्य आन्तरिका भावना, यस्यां भक्तिः सेवा समर्पणं प्रेमश्च अन्तर्भवति। अन्यशब्दैः, जीवनशैलीरेव एषा, येन पवित्रात्मना सह सम्बन्धः स्थाप्यते (यूहन्ना ४:२४)।

ईश्वरस्य उपासनया अद्भुतानि घटन्ते; सर्वं परिवर्तते, रूपान्तरितं भवति, नूतनं च जायते, अन्तःकरणे शरीरे च आरोग्यम् अनुभूयते। आत्मनः फलानि जीवने प्रकटानि भवन्ति, भगवन्तं न खेदयितुम् इच्छा जागर्ति यतः पवित्रस्य, महिम्नः, मानस्य च योग्यस्य ईश्वरस्य साक्षात्कारः भवति।

तस्य वचनम् अनुसृत्य, भगवान् स्वजनस्य स्तुत्यां मध्ये वसति, अतः निरन्तरं तस्य नाम उपासनीयम्, सर्वासां परिस्थितीनाम् उपरि तं स्थापयित्वा, येशोः प्रतिदिनं दर्शितस्य प्रेमस्य आधारेण।

प्रतिप्रातः हृदयस्य गभीरात् अन्तःकरणात् राज्ञः प्रति गभीरां श्रद्धां समुद्भावय, यत् सः अस्ति, यच्च सः भवतः जीवने कृतवान्। ईश्वरं ज्ञात्वा तस्य उपासनां विहाय स्थातुं न शक्यते, तस्य सान्निध्ये कृतज्ञचित्तं भवितुं, तस्य महिमानं वर्धयितुं च।


इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

योहन 4:24

ईश्वर आत्मा; ततस्तस्य ये भक्तास्तैः स आत्मना सत्यरूपेण च भजनीयः।

इब्रानियों 2:12

तेन स उक्तवान्, यथा, "द्योतयिष्यामि ते नाम भ्रातृणां मध्यतो मम। परन्तु समिते र्मध्ये करिष्ये ते प्रशंसनं॥"

रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

इब्रानियों 12:28-29

अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

यतोऽस्माकम् ईश्वरः संहारको वह्निः।

प्रकाशितवाक्य 19:5

अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥

लूका 2:20

तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।

कुलुस्सियों 3:16-17

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

मत्ती 4:10

तदानीं यीशुस्तमवोचत्, दूरीभव प्रतारक, लिखितमिदम् आस्ते, "त्वया निजः प्रभुः परमेश्वरः प्रणम्यः केवलः स सेव्यश्च।"

प्रकाशितवाक्य 4:11

हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥

फिलिप्पियों 3:3

वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।

मत्ती 15:9

किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।

रोमियों 15:16

भिन्नजातीयाः पवित्रेणात्मना पावितनैवेद्यरूपा भूत्वा यद् ग्राह्या भवेयुस्तन्निमित्तमहम् ईश्वरस्य सुसंवादं प्रचारयितुं भिन्नजातीयानां मध्ये यीशुख्रीष्टस्य सेवकत्वं दानं ईश्वरात् लब्धवानस्मि।

प्रकाशितवाक्य 7:11-12

ततः सर्व्वे दूताः सिंहासनस्य प्राचीनवर्गस्य प्राणिचतुष्टयस्य च परितस्तिष्ठन्तः सिंहासनस्यान्तिके न्यूब्जीभूयेश्वरं प्रणम्य वदन्ति,

तथास्तु धन्यवादश्च तेजो ज्ञानं प्रशंसनं। शौर्य्यं पराक्रमश्चापि शक्तिश्च सर्व्वमेव तत्। वर्त्ततामीश्वरेऽस्माकं नित्यं नित्यं तथास्त्विति।

1 कुरिन्थियों 10:31

तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।

मत्ती 26:30

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

लूका 4:8

तदा यीशुस्तं प्रत्युक्तवान् दूरी भव शैतान् लिपिरास्ते, निजं प्रभुं परमेश्वरं भजस्व केवलं तमेव सेवस्व च।

रोमियों 1:25

इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।

प्रकाशितवाक्य 15:4

हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥

ईश्वरस्य प्रार्थना

हे भगवन्, त्वं महाप्रतापी, सर्वशक्तिमान् च! प्रभो, त्वां स्तौमि, त्वत्पूजार्थं करौ नम्रतया उन्नयामि। त्वमेव स्तुत्यः, सर्वयशः, सर्वबलं, सर्वसम्मानश्च तवैव। त्वत्समः न कोऽपि, न कदाचिद् भविष्यति। त्वं पवित्रः, पूर्णः, दयालुः, न्यायी च। तव नाम सर्वनामभ्योऽपि महत्। त्वं नित्यं पूज्यः। अहं सदा त्वां स्तोष्ये, तव स्तुतिर्मम मुखान्न कदापि विरंस्यति। तव दया अनन्ता, युगानुयुगं प्रवहति। त्वमेव मम ईश्वरः, मम राजा। त्वयि विना न कोऽपि कल्याणकारी। हे प्रभो, त्वं महान्, सर्वोच्चस्तुति योग्यः च। त्वं स्वर्गभूयोः रचयिता। केवलं तव नाम महिमान्वितम्। सर्वे भक्ताः तव लीलाः कीर्तयन्तु, गायन्तु च। तव कर्माणि अद्भुतानि, असंख्यातानि, समुद्रतीरस्थबालुका इव। येशोः नाम्नि। आमेन्।