बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

112 द वर्चुअल् वुमन इत्यस्य विषये बाइबिलस्य श्लोकाः

भवत्याः कृते ईश्वरः यदा चिन्तितवान्, तदा सः एकां निष्ठावतीं, धीरवतीं, निष्ठावतीं च सखीम् अचिन्तयत्, यस्यां विश्वासः कर्तुं शक्यते, परिश्रमशीलां योद्धृत्वतीं च, या परिस्थितिभ्यः पुरतः न तिष्ठति, पूर्णतया प्रामाणिकी, आन्ध्यां मध्ये नर्तितुं समर्था, शीते शरणस्थानं भवितुं, उष्णे च आत्मने आवश्यकं शीतलतां प्रदातुं समर्था।

नारी प्रेमस्य पर्यायः अस्ति, विशालहृदया, क्षमाशीला, श्रद्धापूर्णा च, अतः सा येशोः नाम्नि महान्ति युद्धानि कर्तुं शक्नोति। सृष्टेः आरम्भात् एव नारीणां महत्वपूर्णं स्थानम् अस्ति, यतः नारीद्वारा एव जीवनं सम्भवति। तस्याः साहसस्य, समर्थनस्य च कारणात् एव जीवः अस्मिन् लोके आगच्छति, ताः तावत् अथक्यः सन्ति यत् ताः कोऽपि रोगः न स्थगयितुं शक्नोति।

भवत्याः एकः एव शत्रुः भवत्याः स्वविचारः एव। सर्वदा श्रेष्ठविचारेषु ध्यानं कुर्वन्तु, यतः ईश्वरेण भवतीः तावत् पूर्णाः कृताः यत् पिशाचः भवतीः स्थगयितुं सर्वदा आक्रमणं करिष्यति। भवत्यः साहसिकाः सर्वासु शुभक्रियासु निरताः च सन्ति, अतः विश्वासं कुर्वन्तु यत् स्वर्गात् भवत्यः ईश्वरसेवायाः, भवत्याः परितः जनानां सेवायाः च फलं प्राप्स्यन्ति। यत् भवत्यः कुर्वन्ति तत् व्यर्थं नास्ति। पिता भवत्याः कार्याणि जानाति, समये च मानवानां पुरतः भवतीः सत्करिष्यति।

अतः शुभकार्यं कर्तुं मा विरमन्तु, पवित्रात्मनः इच्छां कर्तुं प्रतीक्षां कुर्वन्तु, तस्य वचनात् च मा विचलन्तु। ईश्वरे तस्य प्रतिज्ञासु च विश्वासं कुर्वन्तु, यद्यपि तस्य वचनस्य पूर्तिः विलम्बेन भवेत्, तथापि साहसं धारयन्तु, यतः सनातनः स्वप्रतिज्ञापूर्ताव् विलम्बं न करोति। भवत्याः कुटुम्बं, पुत्राः, पतिः च येशोः हस्तेषु सन्ति, अतः भविष्यत्कालस्य विषये मा बिभ्यतु, यः भवतीः प्रतिदिनं उत्थापयति तस्य अनुग्रहशक्त्या च सबलाः भवन्तु।

अधुना, मम पुत्र्यः, मा बिभ्यत। यत् भवत्यः मां याचन्ते तत् सर्वं करिष्यामि। मम सर्वे जनाः जानन्ति यत् भवत्यः आदर्शस्त्रियः सन्ति। (रूत ३.११ इति भावः)


1 तीमुथियुस 3:11

अपरं योषिद्भिरपि विनीताभिरनपवादिकाभिः सतर्काभिः सर्व्वत्र विश्वास्याभिश्च भवितव्यं।

1 पतरस 3:4

किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

इफिसियों 5:22-23

हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।

यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।

2 कुरिन्थियों 12:9

ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।

1 पतरस 3:3-4

अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु,

किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

तीतुस 2:4-5

किन्तु सुशिक्षाकारिण्यः सत्य ईश्वरस्य वाक्यं यत् न निन्द्येत तदर्थं युवतीः सुशीलताम् अर्थतः पतिस्नेहम् अपत्यस्नेहं

विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।

योहन 16:33

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

इफिसियों 5:22-24

हे योषितः, यूयं यथा प्रभोस्तथा स्वस्वस्वामिनो वशङ्गता भवत।

यतः ख्रीष्टो यद्वत् समिते र्मूर्द्धा शरीरस्य त्राता च भवति तद्वत् स्वामी योषितो मूर्द्धा।

अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।

गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

कुलुस्सियों 3:18

हे योषितः, यूयं स्वामिनां वश्या भवत यतस्तदेव प्रभवे रोचते।

रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

तीतुस 2:3

प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः

मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

1 पतरस 4:8

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

रोमियों 16:1-2

किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृतेऽहं युष्मान् निवेदयामि,

अपरं ख्रीष्टेन परीक्षितम् आपिल्लिं मम नमस्कारं वदत, आरिष्टबूलस्य परिजनांश्च मम नमस्कारं ज्ञापयध्वं।

अपरं मम ज्ञातिं हेरोदियोनं मम नमस्कारं वदत, तथा नार्किसस्य परिवाराणां मध्ये ये प्रभुमाश्रितास्तान् मम नमस्कारं वदत।

अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं।

अपरं प्रभोरभिरुचितं रूफं मम धर्म्ममाता या तस्य माता तामपि नमस्कारं वदत।

अपरम् असुंकृतं फ्लिगोनं हर्म्मं पात्रबं हर्म्मिम् एतेषां सङ्गिभ्रातृगणञ्च नमस्कारं ज्ञापयध्वं।

अपरं फिललगो यूलिया नीरियस्तस्य भगिन्यलुम्पा चैतान् एतैः सार्द्धं यावन्तः पवित्रलोका आसते तानपि नमस्कारं ज्ञापयध्वं।

यूयं परस्परं पवित्रचुम्बनेन नमस्कुरुध्वं। ख्रीष्टस्य धर्म्मसमाजगणो युष्मान् नमस्कुरुते।

हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

यतस्तादृशा लोका अस्माकं प्रभो र्यीशुख्रीष्टस्य दासा इति नहि किन्तु स्वोदरस्यैव दासाः; अपरं प्रणयवचनै र्मधुरवाक्यैश्च सरललोकानां मनांसि मोहयन्ति।

युष्माकम् आज्ञाग्राहित्वं सर्व्वत्र सर्व्वै र्ज्ञातं ततोऽहं युष्मासु सानन्दोऽभवं तथापि यूयं यत् सत्ज्ञानेन ज्ञानिनः कुज्ञानेे चातत्परा भवेतेति ममाभिलाषः।

यूयं तां प्रभुमाश्रितां विज्ञाय तस्या आतिथ्यं पवित्रलोकार्हं कुरुध्वं, युष्मत्तस्तस्या य उपकारो भवितुं शक्नोति तं कुरुध्वं, यस्मात् तया बहूनां मम चोपकारः कृतः।

फिलिप्पियों 4:3

हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते।

लूका 1:45

या स्त्री व्यश्वसीत् सा धन्या, यतो हेतोस्तां प्रति परमेश्वरोक्तं वाक्यं सर्व्वं सिद्धं भविष्यति।

रोमियों 16:3

अपरञ्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थञ्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं ज्ञापयध्वं।

तीतुस 2:5

विनीतिं शुचित्वं गृहिणीत्वं सौजन्यं स्वामिनिघ्नञ्चादिशेयुस्तथा त्वया कथ्यतां।

कुलुस्सियों 3:19

हे स्वामिनः, यूयं भार्य्यासु प्रीयध्वं ताः प्रति परुषालापं मा कुरुध्वं।

1 तीमुथियुस 5:10

सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।

1 पतरस 3:7

हे पुरुषाः, यूयं ज्ञानतो दुर्ब्बलतरभाजनैरिव योषिद्भिः सहवासं कुरुत, एकस्य जीवनवरस्य सहभागिनीभ्यताभ्यः समादरं वितरत च न चेद् युष्माकं प्रार्थनानां बाधा जनिष्यते।

रोमियों 12:2

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

फिलिप्पियों 4:8

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

1 थिस्सलुनीकियों 5:11

अतएव यूयं यद्वत् कुरुथ तद्वत् परस्परं सान्त्वयत सुस्थिरीकुरुध्वञ्च।

ईश्वरस्य प्रार्थना

भगवन्, धन्यवादः तव सत्संकल्पाय, तव शिव-सुन्दर-पूर्णेच्छाय। हे प्रभो, यतः त्वं प्रत्येकां नामोच्चारयन्तीं नारीं प्रति सत्यः आसीः, तासां दुःखेषु सहायः अभवः। प्रार्थयामि यत् त्वं प्रतिमातरं, प्रतिभगिनीं, प्रतिदुहितरं च आशिषा कुरु। तव कृपा, तव अनुग्रहः तेषु प्रकाशताम्। तव पवित्रात्मा तेषां तेषां कुटुम्बानां च उपरि अवतरतु। तव वचनम् अस्ति, "मोहकं रूपं, व्यर्थं सौन्दर्यम्; या नारी ईश्वरं भजति, सा प्रशंसनीया।" ताः सर्वाः बुद्धिमतीः, विवेकिन्यः भवन्तु, याः स्वगृहं शिलायां निर्माय, तव प्रज्ञया समुचितनिर्णयं कुर्वन्ति। तासां पतिभिः सम्मानः, आदरः, सहायता च प्रदत्ता भवतु। ताः स्वात्मानं आदरेण पश्यन्तु, इतरेभ्यः आदरं दापयन्तु। हे प्रभो यीशु, यासां न पतिः न वा कुटुम्बस्य समर्थनम् अस्ति, ताभ्यः शक्तिं, धैर्यं च प्रयच्छ, येन सर्वाणि कष्टानि, सर्वाणि परिस्थितीनि च ताः सहनं शक्नुयुः। ताः ओजसा पूरय, तेषां गृहाणि कल्याणेन, दयाया च पूरय। सर्वाभ्यः शत्रोः कुचक्रात्, तस्य पाशात् च ताः रक्ष। याः नार्यः पीडिताः, कस्यापि प्रकारेण बलात्कृताः सन्ति, तासां दुःखं निवारय, तासां रक्षणं कुरु। ताः शिकारिणः पाशात्, विनाशक-व्याधेः च रक्ष। द्वेषात्, ईर्ष्यायाः, दर्पात् च ताः रक्ष। यीशोः नाम्नि, आमेन्।