Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

116 आशीर्वादविषये बाइबिलश्लोकाः

116 आशीर्वादविषये बाइबिलश्लोकाः

ईश्वरस्य अनुग्रहम् अनुभवन्तं परमं सौख्यं प्राप्नोति। अकथनीया शान्तिः आत्मनि समाधानम् च जायते। ईश्वरेण आशीर्वादाः प्राप्ताः इति ज्ञानं परमसन्तोषकरं भवति। केवलं कृतज्ञता एव अभिव्यक्ता भवितुं शक्यते। ईश्वरस्य लीलाः पश्यता हृदयं कोमलं भवति, तस्य दयायाः अनुभवं करोति। तस्मै सेवा एव सर्वप्रदानस्य कृते क्षुद्रः प्रत्युपकारः।

पूर्वं अन्धकारे पापशापाभिभूतः आसम्। येशुं स्वरक्षकत्वेन स्वीकृत्य तस्मात् शापात् मुक्तः अभवम्। येशोः रक्तं जगता शप्तं मन्यमानं वस्तु आशीर्वादत्वेन परिवर्तयति। यथा एफिसीय २.५ उक्तम्, "पापेषु मृताः अपि वयं ख्रीष्टेन सह जीवितं प्राप्ताः, अनुग्रहेण एव रक्षिताः।"

सर्वपरिस्थित्यां आशीर्वादरूपेण भवितुं जन्म प्राप्तः। भवान् ईश्वराय समर्पितः, तस्य अनुग्रहेण, कृपायुक्तः च अस्ति। ईश्वरस्य पवित्रात्मा विरुद्धं किमपि वक्तव्यं मा श्रुणु। भवान् न दोषः न वा अपघातः। येशोः नाम्नि जीवनानां आशीर्वादाय अस्मिन् जगति अस्ति।

यथा लूका ६.२७-२८ उक्तम्, "युष्मान् शृण्वतः प्रति वदामि, शत्रून् प्रेम कुर्वन्तु, द्विषतः हितं कुर्वन्तु, शपतः आशीर्वादं ददतु, युष्मान् पीडयतः कृते प्रार्थयध्वम्।" अस्मै जगते शापानाम् आवश्यकता नास्ति। ईश्वरपुत्रत्वेन भवता स्वस्थानं गृहीत्वा आशिषः वक्तव्याः। रोगमध्ये आरोग्यस्य, मृत्योः स्थाने जीवनस्य, विनाशस्य स्थाने मोक्षस्य घोषणा कर्तव्या। ईश्वरः इच्छति यत् भवान् बहूनां कृते आशीर्वादस्य स्रोतः भवेत्।


रोमियों 15:29

युष्मत्समीपे ममागमनसमये ख्रीष्टस्य सुसंवादस्य पूर्णवरेण सम्बलितः सन् अहम् आगमिष्यामि इति मया ज्ञायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:8-9

निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति। मेलयितारो मानवा धन्याः, यस्मात् त ईश्चरस्य सन्तानत्वेन विख्यास्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:14

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:27-28

हे श्रोतारो युष्मभ्यमहं कथयामि, यूयं शत्रुषु प्रीयध्वं ये च युष्मान् द्विषन्ति तेषामपि हितं कुरुत। ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:8

अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 3:9

अनिष्टस्य परिशोधेनानिष्टं निन्दाया वा परिशोधेन निन्दां न कुर्व्वन्त आशिषं दत्त यतो यूयम् आशिरधिकारिणो भवितुमाहूता इति जानीथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 3:14

तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:23

अस्माकं प्रभो र्यीशुख्रीष्टस्य प्रसादः सर्व्वान् युष्मान् प्रति भूयात्। आमेन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:11

तेन सर्व्वविषये सधनीभूतै र्युष्माभिः सर्व्वविषये दानशीलतायां प्रकाशितायाम् अस्माभिरीश्वरस्य धन्यवादः साधयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 3:10

एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:32

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:7-8

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति। यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 11:6

किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:3

अहं निरन्तरं निजसर्व्वप्रार्थनासु युष्माकं सर्व्वेषां कृते सानन्दं प्रार्थनां कुर्व्वन्

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:34

ततः परं राजा दक्षिणस्थितान् मानवान् वदिष्यति, आगच्छत मत्तातस्यानुग्रहभाजनानि, युष्मत्कृत आ जगदारम्भत् यद् राज्यम् आसादितं तदधिकुरुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:17

इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:13

यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 10:41

यो भविष्यद्वादीति ज्ञात्वा तस्यातिथ्यं विधत्ते, स भविष्यद्वादिनः फलं लप्स्यते, यश्च धार्म्मिक इति विदित्वा तस्यातिथ्यं विधत्ते स धार्म्मिकमानवस्य फलं प्राप्स्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 5:17

केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 1:3

अस्माकं प्रभो र्यीशोः ख्रीष्टस्य तात ईश्वरो धन्यो भवतु; यतः स ख्रीष्टेनास्मभ्यं सर्व्वम् आध्यात्मिकं स्वर्गीयवरं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 22:14

अमुतवृक्षस्याधिकारप्राप्त्यर्थं द्वारै र्नगरप्रवेशार्थञ्च ये तस्याज्ञाः पालयन्ति त एव धन्याः।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

भगवन अनन्त, परमेश्वर, केवलं भवान् सर्वोच्चस्तुतेः आराधनायाश्च योग्यः अस्ति। येशोः नाम्ना आगच्छामि भवतः समीपं प्रिय पितः, भवतः आराधनां सम्मानं च कर्तुम्, यतः भवतः दयायाः कृते अनन्तानां च आशीर्वादनां कृते यान् मम कुटुम्बाय मित्राणां च न केवलं मह्यं दत्तवान्, तान् प्रति कृतज्ञतां ज्ञापयितुं पर्याप्ताः शब्दाः मम न सन्ति। सर्वशक्तिमन् प्रभो, अद्य भवतः वेद्याः पुरतः भक्त्या विनम्रहृदयेन प्रार्थयामि यत् मम पापानां क्षमां करोतु। भवान् मह्यं बहूनां कार्याणां योजनां कर्तुं स्वप्नानि च द्रष्टुम् अनुमतिं ददाति, परन्तु भवतः वचनं कथयति, "मानवस्य हृदये बहवः विचाराः भवन्ति, किन्तु ईश्वरस्य योजना एव स्थिरा तिष्ठति"। भवान् भलीभाँति जानाति मम योजनाः स्वप्नानि च कति सन्ति, परन्तु अद्य तान् समर्पयामि यत् भवतः शुभा, प्रसन्ना, पूर्णा च इच्छा मम जीवने स्थापिता भवेत्, यतः जानामि यत् भवतः आशीर्वादः मह्यं दुःखं निराशां वा न आनेष्यति। मम विचाराः इच्छाः च येशुख्रीष्टे आज्ञाकारितायां बद्धाः करोमि, भवतः इच्छाभ्यः मम कृते दत्ताय उद्देश्याय च समर्पयामि, मम मार्गाः भवतः पुरतः समर्पयामि स्वीकरोमि च यत् भवान् मां विजयस्य, सफलतायाः, सुरक्षायाः, जयस्य च मार्गेन नेष्यति। प्रार्थये यत् भवान् मम उपरि स्वशक्तिं पवित्रात्मनः अभिषेकं च स्थापयतु येन भवान् यत् कथयति तत् सर्वं उत्तमरीत्या सम्पादयितुं शक्नुयाम्। भवान् यत् अभूवम्, यत् अस्मि, यत् च भविष्यामि, तत् सर्वं भवतः चरणयोः समर्पयामि। प्रभो, ताः सर्वाः द्वाराः याः पापाय उद्घाटिताः सन्ति, भवतः अभिषेकेण याः बन्धानां नाशं करोति, ताः पिदधाति, दुष्टात् माम् रक्ष। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्