Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

102 दीर्घायुषः विषये बाइबिलस्य श्लोकाः

102 दीर्घायुषः विषये बाइबिलस्य श्लोकाः

आयुर्वृद्धिः जीवस्य स्थायित्वेन, धैर्य्येण, नित्यत्वेन, अव्ययत्वेन, दीर्घकालत्वेन, ओजसा च लक्ष्यते। आदिः कालात्, ईश्वरस्य इच्छा मनुष्यस्य मृत्युः न, अपि तु भूमौ तस्य अनन्ता स्थितिः आसीत्। आदिकन्दस्य (उत्पत्तिशास्त्रस्य) प्रारम्भिकानि अध्यायानि पठित्वा अवगम्यते यत् अवज्ञा पापं च मृत्योः कारणम् अस्ति।

दीर्घायुषः प्रतिज्ञा दशसु आज्ञासु अन्तर्निहिता अस्ति, यथा निर्गमनग्रन्थे २०.१२ उक्तम् - "मातरं पितरं च भजस्व, येन तव आयुः दीर्घं भवेत् भूमौ यां भूमीं तव ईश्वरः यहोवा ददाति।" ईश्वरः पितृमातृभक्तेभ्यः आयुर्वृद्धिं प्रतिजानीते।

सुभाषितकारः शलोमन् उपदेशकग्रन्थे द्वे वस्तूनि उक्तवान् ये भूमौ दीर्घायुष्यं जीवितुं विचारणीयानि - "मा कुरु बहु-दुष्कृत्यं, मा च भव मूढः; कुतः पूर्वं कालात् मरिष्यसि? यावत् दूरं भवसि दुष्कृत्यात्, तावत् चिरं जीवसि भूमौ।"

अवगम्यते च यत् यः ईश्वरस्य मन्दिरं रक्षति सः ईश्वरेण रक्षितः भविष्यति। यतः केचन भक्ताः आसन् येषाम् आह्वानं येशुः न अकरोत्, अपि तु स्वर्गे स्वीकृतवान्। अनेन ज्ञायते यत् स्वास्थ्ये अनादरः, असावधानी च ईश्वरस्य एतान् पुत्रान् अकालमेव परलोकं प्रापयामास।

अत्यावश्यकं वर्तते यत् पिता स्वजीवननिर्देशिकायां यानि उपदेशानि दत्तवान् तानि आचरेम। समयः अस्ति पितृमातॄन् भजितुं, शरीरं रक्षितुं, मूर्खतायाः दुष्कृत्याच्च दूरं स्थातुं, ईश्वरात् प्रज्ञां बुद्धिं च याचितुम्। एतानि अनुसृत्य चेत्, नूनं पूर्वं कालात् न मरिष्यसि।


मत्ती 6:27

यूयं तेभ्यः किं श्रेष्ठा न भवथ? युष्माकं कश्चित् मनुजः चिन्तयन् निजायुषः क्षणमपि वर्द्धयितुं शक्नोति?

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 3:10

अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:1-2

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या। अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्। तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्। अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं। पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्। ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्। ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित। अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं। परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत। यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत। हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं। अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 11:5

विश्वासेन हनोक् यथा मृत्युं न पश्येत् तथा लोकान्तरं नीतः, तस्योद्देशश्च केनापि न प्रापि यत ईश्वरस्तं लोकान्तरं नीतवान्, तत्प्रमाणमिदं तस्य लोकान्तरीकरणात् पूर्व्वं स ईश्वराय रोचितवान् इति प्रमाणं प्राप्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 4:8

यतः शारीरिको यत्नः स्वल्पफलदो भवति किन्त्वीश्वरभक्तिरैहिकपारत्रिकजीवनयोः प्रतिज्ञायुक्ता सती सर्व्वत्र फलदा भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:8

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:12-13

इत्यत्र यिहूदिनि तदन्यलोके च कोपि विशेषो नास्ति यस्माद् यः सर्व्वेषाम् अद्वितीयः प्रभुः स निजयाचकान सर्व्वान् प्रति वदान्यो भवति। यतः, यः कश्चित् परमेशस्य नाम्ना हि प्रार्थयिष्यते। स एव मनुजो नूनं परित्रातो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:57

ईश्वरश्च धन्यो भवतु यतः सोऽस्माकं प्रभुना यीशुख्रीष्टेनास्मान् जययुक्तान् विधापयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:18

किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:7

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:2-3

त्वं निजपितरं मातरञ्च सम्मन्यस्वेति यो विधिः स प्रतिज्ञायुक्तः प्रथमो विधिः तथा निर्भयेन स्वरेणोत्साहेन च सुसंवादस्य निगूढवाक्यप्रचाराय वक्तृाता यत् मह्यं दीयते तदर्थं ममापि कृते प्रार्थनां कुरुध्वं। अपरं मम यावस्थास्ति यच्च मया क्रियते तत् सर्व्वं यद् युष्माभि र्ज्ञायते तदर्थं प्रभुना प्रियभ्राता विश्वास्यः परिचारकश्च तुखिको युष्मान् तत् ज्ञापयिष्यति। यूयं यद् अस्माकम् अवस्थां जानीथ युष्माकं मनांसि च यत् सान्त्वनां लभन्ते तदर्थमेवाहं युष्माकं सन्निधिं तं प्रेषितवान। अपरम् ईश्वरः प्रभु र्यीशुख्रीष्टश्च सर्व्वेभ्यो भ्रातृभ्यः शान्तिं विश्वाससहितं प्रेम च देयात्। ये केचित् प्रभौ यीशुख्रीष्टेऽक्षयं प्रेम कुर्व्वन्ति तान् प्रति प्रसादो भूयात्। तथास्तु। फलतस्तस्मात् तव कल्याणं देशे च दीर्घकालम् आयु र्भविष्यतीति।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमपिता, प्रियतम, दत्तजीवनाय धन्यवादम्। इह पर्यन्तं रक्षितः अस्मि, बहुभ्यः विपत्तिभ्यः मोचितोऽस्मि, आशिषः प्राप्तः अस्मि, भवतः महान् प्रेम अनुभूतम्। हे प्रभो, प्रार्थये यथा तव पूजनेन, तव वचनपालनेन च प्रतिदिनं जीवनं यापयामि। माम् अहंकारात्, विद्रोहात् च मुक्तं कुरु यतः दीर्घायुष्यम् इच्छामि। जानामि तु यत् तव आज्ञापालनेन, तव वाण्याः श्रवणेन एव तव प्रतिज्ञाः फलीभवन्ति। भवतः वचनम् अस्ति, "हे पुत्र, मम वचनं श्रृणु, स्वीकुरु च, तदा ते दीर्घायुष्यं भविष्यति।" यदि अहं अवज्ञाकारी भूत्वा स्वहृदयानुसारं चलितः, भवतः पवित्रात्माना प्रेरितः न अभवम् तर्हि क्षमस्व माम्। भवतः वचनस्य, आज्ञानां च श्रवणाय सदैव उद्यतः अस्मि। सर्वप्रकार दुष्टाचारात् विरतः जीवनं यापयितुम् इच्छामि। भवतः प्रसादाय शुद्धं हृदयं प्रदानं कुरु। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्