भोः स्नेहिन्, नीतिमान् यीशुः मानवः भूमौ विचरणं कृत्वा परमां प्रज्ञां सिद्धिं च प्रतिपादयति। सः सत्यनिर्णायकः, असत्यवादी न भवति, निर्दोषश्च। मानवानां प्रति तस्य प्रेमदया च तं मानवानां दैनंदिनदुःखानुभवं कारयति। यीशुः श्रेष्ठपालकः, गुरुः, मित्रं, भ्राता, परमोपाध्यायश्च वर्तते। मानुषेषु विश्वासः विजयं न सुनिश्चितं करोति, किन्तु योहान्प्रथमपत्रे (१ योहान् २:१) यीशुर्मातापितृभ्यां साक्षात् उपाध्यायः इति उक्तम्।
तव परिस्थितिः कापि भवेत्, यीशुस्तव परिस्थितिं जानाति अवगच्छति च। तं स्वोपाध्यायं कर्तुं गमनं श्रेष्ठं निर्णयं भवति। ईश्वरं स्वपरमसहयोगिनं कृत्वा निश्चिता गतिः प्राप्यते। तस्य हृदयं सरलम्, दुष्टचिन्तनं न करोति, सदा सत्चिन्तनं करोति। यदि अन्यायं प्राप्तोऽसि पाशे वा पतितोऽसि, तर्हि श्रेष्ठनिर्णायकं गच्छ, स्वचिन्ताः कथय, तस्मै स्वपक्षे कार्यं कर्तुं अवसरं देहि। स्वशक्त्या न्यायं मा अन्वेषय, प्रतिशोधं मा कुरु, ईश्वरे विश्वासं कुरु, यतः तस्मै कथिते सः तव क्रन्दनं शृणोति साहाय्यं च करोति।
तस्मिन् घनिष्ठसम्बन्धं स्थापय, विपत्तौ अपि शान्तिं रक्ष, यतः अन्तिमनिर्णयः ईश्वरस्यैव। यीशुं स्वोपाध्यायं ज्ञात्वा तव विरोधिनः कथं निरुत्तरं भवन्ति पश्यसि। यीशुना रक्तेन तव दोषारोपक-दैत्यवादः नष्टो भविष्यति। तेन त्वं मुक्तोऽसि, निन्दारहितं जीवनं च प्राप्नोषि। हालेलूय।
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।
य ईश्वरात् जातः स पापाचारं न करोति किन्त्वीश्वरात् जातो जनः स्वं रक्षति तस्मात् स पापात्मा तं न स्पृशतीति वयं जानीमः।
अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।
यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते, अतो विश्वासे सुस्थिरास्तिष्ठन्तस्तेन सार्द्धं युध्यत, युष्माकं जगन्निवासिभ्रातृष्वपि तादृशाः क्लेशा वर्त्तन्त इति जानीत।
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति। तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्, युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति। अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
अधिकन्तु शान्तिदायक ईश्वरः शैतानम् अविलम्बं युष्माकं पदानाम् अधो मर्द्दिष्यति। अस्माकं प्रभु र्यीशुख्रीष्टो युष्मासु प्रसादं क्रियात्। इति।
एतादृशभयङ्करात् मृत्यो र्यो ऽस्मान् अत्रायतेदानीमपि त्रायते स इतः परमप्यस्मान् त्रास्यते ऽस्माकम् एतादृशी प्रत्याशा विद्यते।
किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत। वस्तुतस्तु सत्यत्वेन शृङ्खलेन कटिं बद्ध्वा पुण्येन वर्म्मणा वक्ष आच्छाद्य शान्तेः सुवार्त्तया जातम् उत्साहं पादुकायुगलं पदे समर्प्य तिष्ठत। येन च दुष्टात्मनोऽग्निबाणान् सर्व्वान् निर्व्वापयितुं शक्ष्यथ तादृशं सर्व्वाच्छादकं फलकं विश्वासं धारयत। शिरस्त्रं परित्राणम् आत्मनः खङ्गञ्चेश्वरस्य वाक्यं धारयत।
हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"
विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।