बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

118 ईश्वरस्य उपस्थितिविषये बाइबिलस्य श्लोकाः

प्राणिनां यः अनुभवः परमगम्भीरः, जीवनपरिवर्तकः, आत्मनः पूर्वमपरं च निर्मापकः, सः ईश्वरस्य सान्निध्यम् एव। तस्मात् विना किमपि न साध्यम्। तस्य प्राङ्गणे एकोऽपि दिवसः तस्य गृहात् बहिः सहस्रदिवसेभ्यः श्रेयान्। तस्य पवित्रात्मात् कुत्रापि गमनं नास्ति। यत्र कुत्रापि भवसि, तस्य प्रेम त्वां पुनः पुनः प्राप्स्यति।

ईश्वरस्य सान्निध्यं विना जीवनं मा कुरु। सः एव तव परमावश्यकता। सः एव तव जीवनस्य प्रतिदिनं आगतानां चुनौतीनां सम्मुखीकरणाय शक्तिं दास्यति, प्रगत्यै च साहाय्यं करिष्यति। यत् साफल्यं त्वं वाञ्छसि, तत् तस्य सान्निध्ये स्थित्वैव लभ्यते इति अवगच्छ।

द्वारं पिहित्वा पितुः सान्निध्ये एकान्ते स्थित्वा त्वं ख्रीष्टसदृशः परिवर्तिष्यसि। तत्रैव तस्य इच्छानुसारं दृढं पदं क्षेप्स्यसि। यथा भाषितम् अस्ति ( स्तोत्रग्रन्थः १६.११ ) - "जीवनमार्गं दर्शयिष्यसि मे; तव सान्निध्ये आनन्दपूर्णता, तव दक्षिणहस्ते नित्यसुखानि।"

पवित्रात्मा तव जीवने प्रकटीभवतु। सः एव तव सर्वस्वं भवतु, यः त्वां उत्थापयति, अनुगृह्णाति च। तस्य प्रेम्णि रमस्व, तस्य प्राप्तेः आनन्दाय कृतज्ञो भव। ईश्वरप्राप्तिः जीवनपूर्णता। सर्वे रिक्ताः स्थानाः पूर्यन्ते। पवित्रात्मनः सान्निध्यं विना श्रेष्ठजीवनं नास्ति। मम कृते ईश्वरसान्निध्यं मम कल्याणम्। तस्मिन् एव मम शरणम्। तस्य सर्वाणि कार्याणि वर्णयामि।


मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

2 कुरिन्थियों 3:17

यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः।

2 कुरिन्थियों 5:8

अपरञ्च शरीराद् दूरे प्रवस्तुं प्रभोः सन्निधौ निवस्तुञ्चाकाङ्क्ष्यमाणा उत्सुका भवामः।

योहन 14:16-17

ततो मया पितुः समीपे प्रार्थिते पिता निरन्तरं युष्माभिः सार्द्धं स्थातुम् इतरमेकं सहायम् अर्थात् सत्यमयम् आत्मानं युष्माकं निकटं प्रेषयिष्यति।

एतज्जगतो लोकास्तं ग्रहीतुं न शक्नुवन्ति यतस्ते तं नापश्यन् नाजनंश्च किन्तु यूयं जानीथ यतो हेतोः स युष्माकमन्त र्निवसति युष्माकं मध्ये स्थास्यति च।

लूका 1:19

ततो दूतः प्रत्युवाच पश्येश्वरस्य साक्षाद्वर्त्ती जिब्रायेल्नामा दूतोहं त्वया सह कथां गदितुं तुभ्यमिमां शुभवार्त्तां दातुञ्च प्रेषितः।

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

2 थिस्सलुनीकियों 1:9

ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते,

1 योहन 4:13

अस्मभ्यं तेन स्वकीयात्मनोंऽशो दत्त इत्यनेन वयं यत् तस्मिन् तिष्ठामः स च यद् अस्मासु तिष्ठतीति जानीमः।

प्रेरिता 3:19

अतः स्वेषां पापमोचनार्थं खेदं कृत्वा मनांसि परिवर्त्तयध्वं, तस्माद् ईश्वरात् सान्त्वनाप्राप्तेः समय उपस्थास्यति;

इब्रानियों 10:19

अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,

याकूब 4:10

प्रभोः समक्षं नम्रा भवत तस्मात् स युष्मान् उच्चीकरिष्यति।

लूका 15:10

तद्वदहं युष्मान् व्याहरामि, एकेन पापिना मनसि परिवर्त्तिते, ईश्वरस्य दूतानां मध्येप्यानन्दो जायते।

फिलिप्पियों 4:5

युष्माकं विनीतत्वं सर्व्वमानवै र्ज्ञायतां, प्रभुः सन्निधौ विद्यते।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

मत्ती 18:20

यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

योहन 14:23

ततो यीशुः प्रत्युदितवान्, यो जनो मयि प्रीयते स ममाज्ञा अपि गृह्लाति, तेन मम पितापि तस्मिन् प्रेष्यते, आवाञ्च तन्निकटमागत्य तेन सह निवत्स्यावः।

इब्रानियों 4:16

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

रोमियों 12:1-2

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

ये जना आनन्दन्ति तैः सार्द्धम् आनन्दत ये च रुदन्ति तैः सह रुदित।

अपरञ्च युष्माकं मनसां परस्परम् एकोभावो भवतु; अपरम् उच्चपदम् अनाकाङ्क्ष्य नीचलोकैः सहापि मार्दवम् आचरत; स्वान् ज्ञानिनो न मन्यध्वं।

परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

इब्रानियों 10:22

अतो हेतोरस्माभिः सरलान्तःकरणै र्दृढविश्वासैः पापबोधात् प्रक्षालितमनोभि र्निर्म्मलजले स्नातशरीरैश्चेश्वरम् उपागत्य प्रत्याशायाः प्रतिज्ञा निश्चला धारयितव्या।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

1 योहन 1:3

अस्माभि र्यद् दृष्टं श्रुतञ्च तदेव युष्मान् ज्ञाप्यते तेनास्माभिः सहांशित्वं युष्माकं भविष्यति। अस्माकञ्च सहांशित्वं पित्रा तत्पुत्रेण यीशुख्रीष्टेन च सार्द्धं भवति।

मत्ती 5:8

निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

1 योहन 1:7

किन्तु स यथा ज्योतिषि वर्त्तते तथा वयमपि यदि ज्योतिषि चरामस्तर्हि परस्परं सहभागिनो भवामस्तस्य पुत्रस्य यीशुख्रीष्टस्य रुधिरञ्चास्मान् सर्व्वस्मात् पापात् शुद्धयति।

रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

इब्रानियों 11:6

किन्तु विश्वासं विना कोऽपीश्वराय रोचितुं न शक्नोति यत ईश्वरोऽस्ति स्वान्वेषिलोकेभ्यः पुरस्कारं ददाति चेतिकथायाम् ईश्वरशरणागतै र्विश्वसितव्यं।

रोमियों 8:1

ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।

मत्ती 1:23

इति यद् वचनं पुर्व्वं भविष्यद्वक्त्रा ईश्वरः कथायामास, तत् तदानीं सिद्धमभवत्।

ईश्वरस्य प्रार्थना

ॐ भगवन्! त्वमेव आदिः त्वमेव अन्तः। हे जगत्स्रष्टा परमपिता, त्वं पूर्वः अपरश्च, आरम्भश्च निधनं च। हे स्वर्गस्थ पिता, येशोः नाम्नि प्रार्थयामि यत् तव दिव्यसान्निध्यं मम जीवने अवतरतु हृदये च प्रभावं जनयेत्। हे प्रभो, तव पवित्रतैलेन मम जीवनं पुनरुज्जीवय, यतः तत् बन्धनानि विघटयति पीडितांश्च मुक्तिं ददाति। जानामि यत् त्वयि बहु विद्यते, तव हृदये निहितं रहस्यं पूर्णतया ज्ञातुमिच्छामि। केवलं तव सान्निध्येनैव मम आत्मा तृप्ता भविष्यति, मम प्रश्नानां च समाधानं मया लप्स्यते। तव पवित्रात्मा मम अन्तःकरणं व्याप्य मम मनः परिवर्तयतु। हे ईश्वर, मयि शुद्धं हृदयं सृज यत्ते रोचते, येन मम शरीरं तव निवासस्थानं भवेत्। प्रार्थनायां स्थिरतां कर्तुं मां साहाय्यं कुरु, प्रतिदिनं त्वां अन्वेष्टुं मां शिक्षय हे पवित्रात्मन्। तव वचनम् अस्ति, "यहोवा तव मध्ये अस्ति, सः शक्तिशाली, सः रक्षिष्यति; सः आनन्देन त्वयि हर्षिष्यति, प्रेम्णा शान्तः स्थास्यति, गीतेन त्वयि आनन्दं करिष्यति।" द्वारं पिधाय एकान्ते तव मुखं अन्वेष्टुं मां शिक्षय, यावत् त्वां न प्राप्नोमि तावत् त्वां अन्वेष्टुं मां साहाय्यं कुरु। यद्यपि मम वचनानि अल्पा भविष्यन्ति, तथापि तव ज्ञानस्य समक्षं मौनं धारयिष्यामि यत् त्वं मां वक्तुमिच्छसि तत् श्रोतुम्। आगच्छ हे पवित्रात्मन्, प्रार्थये त्वत्तः, ईश्वरस्य सत्संकल्पं पूरयितुं मम प्रार्थनासु मां मार्गदर्शनं कुरु। त्वां स्तोष्यामि, त्वां अर्चयिष्यामि च। येशोः नाम्नि। आमेन्।