बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

115 गृहरक्षणविषये बाइबिलश्लोकाः

ईश्वरीयकृपया एव भवान् स्थिरः, सर्वेभ्यो अनिष्टेभ्यः मुक्तः, शत्रोः कुयोजनाच्च रक्षितः। गर्भवासात् प्रभृति भगवान् भवतः अवलोकनं पालनं च कृतवान्, भवतः मूल्यवान् सृष्टिः इति दर्शयन्।

भगवतः करुणापूर्णानां कार्याणाम् अनुस्मरणेन कृतज्ञतापूर्वकं स्वदिनं पूरयतु। भगवति दृढतां प्राप्नुयात्, तस्य वचनेषु ध्यायेत्, तस्य पूर्णप्रेम्णि विश्वासं स्थापयेत्, एवं स्वातन्त्र्येण शान्त्या च जीवितुं शक्ष्यति।

विपत्तिकालेऽपि पवित्रात्मा भवतः पार्श्वे अस्ति, सुरक्षितं आश्रयं प्रददत् इति विश्वासं कुर्यात्। सर्वासु विघ्नबाधासु सर्वशक्तिमतः पालने विश्वासः कर्तव्यः, स्वरक्षकस्य भगवतः आश्रये वर्तते इति ज्ञात्वा। तस्य सान्निध्ये एव आनन्दं शान्तिं च प्राप्स्यसि इति मन्यताम्।

ईश्वरस्य शक्तिं ज्ञात्वा पूर्णमुक्तिः अनुभूयते, स्वातन्त्र्येण भजनं कर्तुं शान्तिः च प्राप्यते। ईश्वरं ज्ञात्वा तस्य भवतः आत्मनो रक्षणं, आवश्यक विश्रांतिप्रदानं च निश्चितं भवतु।


इब्रानियों 13:6

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

कुलुस्सियों 3:2

पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।

2 तीमुथियु 4:18

अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।

मत्ती 18:20

यतो यत्र द्वौ त्रयो वा मम नान्नि मिलन्ति, तत्रैवाहं तेषां मध्येऽस्मि।

इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

1 योहन 4:4

हे बालकाः, यूयम् ईश्वरात् जातास्तान् जितवन्तश्च यतः संसाराधिष्ठानकारिणो ऽपि युष्मदधिष्ठानकारी महान्।

रोमियों 12:21

कुक्रियया पराजिता न सन्त उत्तमक्रियया कुक्रियां पराजयत।

मत्ती 7:7-8

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

यस्माद् येन याच्यते, तेन लभ्यते; येन मृग्यते तेनोद्देशः प्राप्यते; येन च द्वारम् आहन्यते, तत्कृते द्वारं मोच्यते।

1 कुरिन्थियों 10:13

मानुषिकपरीक्षातिरिक्ता कापि परीक्षा युष्मान् नाक्रामत्, ईश्वरश्च विश्वास्यः सोऽतिशक्त्यां परीक्षायां पतनात् युष्मान् रक्षिष्यति, परीक्षा च यद् युष्माभिः सोढुं शक्यते तदर्थं तया सह निस्तारस्य पन्थानं निरूपयिष्यति।

फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

1 थिस्सलुनीकियों 5:24

यो युष्मान् आह्वयति स विश्वसनीयोऽतः स तत् साधयिष्यति।

इब्रानियों 11:1

विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।

मत्ती 10:29-31

द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,

युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।

अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।

रोमियों 5:1

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

गलातियों 5:22-23

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

परिमितभोजित्वमित्यादीन्यात्मनः फलानि सन्ति तेषां विरुद्धा कापि व्यवस्था नहि।

1 योहन 5:14-15

तस्यान्तिके ऽस्माकं या प्रतिभा भवति तस्याः कारणमिदं यद् वयं यदि तस्याभिमतं किमपि तं याचामहे तर्हि सो ऽस्माकं वाक्यं शृणोति।

स चास्माकं यत् किञ्चन याचनं शृणोतीति यदि जानीमस्तर्हि तस्माद् याचिता वरा अस्माभिः प्राप्यन्ते तदपि जानीमः।

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

2 थिस्सलुनीकियों 3:3

किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।

1 पतरस 5:6-7

अतो यूयम् ईश्वरस्य बलवत्करस्याधो नम्रीभूय तिष्ठत तेन स उचितसमये युष्मान् उच्चीकरिष्यति।

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

ईश्वरस्य प्रार्थना

हे परमेश्वर, मेरे प्रिय राजा, आप मेरी शरण, मेरा गढ़, मेरी आशा और मेरे मुक्तिदाता हैं। आप ही मेरी आत्मा को शांति प्रदान करते हैं और मुझे एक महिमा से दूसरी महिमा तक ले जाते हैं। यीशु के पवित्र नाम में, प्रभु, मैं आपकी स्तुति और आभार व्यक्त करता हूँ क्योंकि आपने मुझे जन्म से ही सुरक्षित रखा है। हे मेरे ईश्वर, आज के दिन की शुरुआत से पहले मैं आपकी सुरक्षा के लिए प्रार्थना करता हूँ। आप मेरी ढाल और मेरा किला हैं, आपके पंखों तले मुझे शरण मिलती है। मुझसे बुराई को दूर रखें, मुझे हर संकट से बचाएँ, चाहे मैं कहीं भी रहूँ। मुझे विश्वास है कि आप मेरा बचाव करेंगे, आपका पवित्र आत्मा मेरे लिए लड़ेगा और मुझे सही राह दिखाएगा ताकि मेरे पैर न फिसलें। आपका प्रेम और आपकी वफ़ादारी मुझे घेरे हुए हैं, इसलिए मेरा हृदय बुरी खबरों से नहीं डरेगा। मेरा भरोसा आप पर है, स्वर्ग के ईश्वर। मैं अपने परिवार के लिए आपकी सुरक्षा के लिए भी आभारी हूँ। मेरे बच्चों, माता-पिता, चचेरे भाई-बहन, चाचा-चाची और दोस्तों को अपनी सुरक्षा में रखें। अपने स्वर्गदूतों को उनके चारों ओर तैनात करें ताकि वे उनकी रक्षा करें और बुराई उन्हें न छू सके। उन्हें हर प्रलोभन से और उन लोगों से बचाएँ जो उनके विश्वास को कमजोर करना चाहते हैं। आपका वचन कहता है, "इसलिए परमेश्वर के शक्तिशाली हाथ के नीचे नम्र बनो, ताकि वह तुम्हें समय आने पर ऊँचा करे। अपनी सारी चिंताएँ उसी पर डाल दो, क्योंकि उसे तुम्हारी परवाह है।" मैं घोषणा करता हूँ कि मेरा विश्वास और भरोसा मसीह रूपी चट्टान पर दृढ़ है। यीशु के नाम में। आमीन।