बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

109 ईश्वरभयस्य विषये बाइबिलश्लोकाः

ईश्वरस्य इच्छा नास्ति यत् त्वं तस्मात् बिभीषि, अपि तु विश्वासपूर्वकं तस्य समीपं गच्छ। ईश्वरभयं कथयितुं तात्पर्यम् अस्ति यत् तस्य वचनं पालय, तस्य आज्ञाः विधिं च अनुसर, तस्य सान्निध्यं प्रति आदरं दर्शय, सर्वदा च तं पूजय। ईश्वरभयं हृदयात् समुद्भवति यत् त्वां उत्तमं कार्यं कर्तुं प्रेरयति यतो हि त्वं तं प्रेम करोषि।

अन्यथा, भयं त्वां कुकर्म न कर्तुं प्रेरयति, न ईश्वरप्रेम्णा अपि तु दण्डभयात्। ईश्वरभयं केवलं भयात् परं वर्तते; तत् समर्पितहृदयानां प्रकटीकरणम् अस्ति ये तं भजन्ति, पूजयन्ति, तस्य नामः गौरवयन्ति च। ईश्वरभयाय, तेन सह सम्बन्धः आवश्यकः यत्र त्वं जानासि यत् त्वं येन प्रेम करोषि तस्मै हानिं कर्तुं नेच्छसि।

ईश्वरः मनुष्यस्य मूर्खतां न अनुमोदयति, अपि तु तस्य प्रज्ञां बुद्धिं च इच्छति येन सः स्वजीवनाय सर्वोत्तमं करोति। यः प्रभुं भजति सः दुष्टं घृणाति; अहं दर्पं, अहङ्कारं, दुराचारं, कुवचनं च घृणामि, नीतिवचनम् ८.१३। यदा त्वं ईश्वरं जानासि तस्य सौन्दर्यं च अनुभवसि तदा तस्मै न विफलयितुं प्रतिबद्धतां अनुभवसि, प्रतिदिनं तस्य अप्रियवस्तूनां त्यागं कुर्वन्। पवित्रात्मनो यथार्थज्ञानेन त्वं कुटिलं सरलं करोषि पापाच्च हृदयं रक्षसि।

संक्षेपेण, ईश्वरं भज, तस्य आज्ञाः पालय, यतो हि एतत् सर्वं मनुष्याय, उपदेशकः १२.१३।


2 कुरिन्थियों 7:1

अतएव हे प्रियतमाः, एतादृशीः प्रतिज्ञाः प्राप्तैरस्माभिः शरीरात्मनोः सर्व्वमालिन्यम् अपमृज्येश्वरस्य भक्त्या पवित्राचारः साध्यतां।

रोमियों 3:18

परमेशाद् भयं यत्तत् तच्चक्षुषोरगोचरं।

मत्ती 10:28

ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।

1 पतरस 2:17

सर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।

इब्रानियों 12:28-29

अतएव निश्चलराज्यप्राप्तैरस्माभिः सोऽनुग्रह आलम्बितव्यो येन वयं सादरं सभयञ्च तुष्टिजनकरूपेणेश्वरं सेवितुं शक्नुयाम।

यतोऽस्माकम् ईश्वरः संहारको वह्निः।

रोमियों 2:6-8

किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति;

वस्तुतस्तु ये जना धैर्य्यं धृत्वा सत्कर्म्म कुर्व्वन्तो महिमा सत्कारोऽमरत्वञ्चैतानि मृगयन्ते तेभ्योऽनन्तायु र्दास्यति।

अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।

1 योहन 4:18

प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।

मत्ती 22:37

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,

रोमियों 8:15

यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।

इब्रानियों 10:31

अमरेश्वरस्य करयोः पतनं महाभयानकं।

मत्ती 28:18

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।

रोमियों 3:19

व्यवस्थायां यद्यल्लिखति तद् व्यवस्थाधीनान् लोकान् उद्दिश्य लिखतीति वयं जानीमः। ततो मनुष्यमात्रो निरुत्तरः सन् ईश्वरस्य साक्षाद् अपराधी भवति।

रोमियों 14:11-12

यादृशं लिखितम् आस्ते, परेशः शपथं कुर्व्वन् वाक्यमेतत् पुरावदत्। सर्व्वो जनः समीपे मे जानुपातं करिष्यति। जिह्वैकैका तथेशस्य निघ्नत्वं स्वीकरिष्यति।

अतएव ईश्वरसमीपेऽस्माकम् एकैकजनेन निजा कथा कथयितव्या।

मत्ती 5:10

धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।

1 पतरस 3:15

मनोभिः किन्तु मन्यध्वं पवित्रं प्रभुमीश्वरं। अपरञ्च युष्माकम् आन्तरिकप्रत्याशायास्तत्त्वं यः कश्चित् पृच्छति तस्मै शान्तिभीतिभ्याम् उत्तरं दातुं सदा सुसज्जा भवत।

मत्ती 6:9

अतएव यूयम ईदृक् प्रार्थयध्वं, हे अस्माकं स्वर्गस्थपितः, तव नाम पूज्यं भवतु।

2 कुरिन्थियों 5:11

अतएव प्रभो र्भयानकत्वं विज्ञाय वयं मनुजान् अनुनयामः किञ्चेश्वरस्य गोचरे सप्रकाशा भवामः, युष्माकं संवेदगोचरेऽपि सप्रकाशा भवाम इत्याशंसामहे।

रोमियों 2:6

किन्तु स एकैकमनुजाय तत्कर्म्मानुसारेण प्रतिफलं दास्यति;

ईश्वरस्य प्रार्थना

हे भगवन! नित्य, महान्, बलवान् त्वमेव! प्रभो यीशुना माध्यमत्वेन तव समीपम् आगच्छामि। तव वचने स्थिरतया चलितुं, पापं घृणितुं, दुष्टात् विरमितुं प्रज्ञां प्रार्थये। हे पवित्रात्मन्! मां दैवभयेन पूरय, यथा सर्वेषु निर्णयेषु प्रज्ञां प्राप्नुयाम्। तव आदरः मयि भूयात्, तव पन्थानम् अनुस्रवेयम्, यतः तव सत्यं ज्ञातुम् इच्छामि। मम उपरि तव मुखस्य प्रकाशं विस्तारय, मम प्रार्थनां शृणु। हे पवित्रात्मन्, मयि दैवभयं स्थापय, श्रेष्ठानां निर्णयानां, विशेषतः तव इच्छानुसारिणाम्, ग्रहणे मां साहाय्यं कुरु। शीघ्रं मम दोषान् ज्ञात्वा तान् परिवर्जितुं मां समर्थं कुरु। तव वचनम् अस्ति, "ये तस्मिन् भयं कुर्वन्ति तेषां कृते तस्य दया अनन्ता, तेषां सन्तानेषु तस्य न्यायः, ये तस्य नियमं पालयन्ति, ये तस्य आज्ञाः स्मरन्ति ताः पालयितुम्।" मम नेत्रे उद्घाटय, येन सर्वान् अनुचितव्यवहारान् तेषां च फलानि स्पष्टं पश्येयम्। दुष्टपरिषदं त्यक्त्वा तव परिषदं सर्वोपरि श्रोतुं मां बलं प्रदानय। हे पवित्रात्मन्! मां बोधय, तव वचने चिन्तनं कर्तुं साहाय्यं कुरु। हे प्रभो! मम कृते सर्वस्मै धन्यवादः। यीशुनाम्नि, आमेन्।