बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

113 परमेश्वरे शरणं प्राप्तुं विषये बाइबिलश्लोकाः

भवतः जीवने महाकष्टानि आगमिष्यन्ति, येषु पलायनमेव श्रेयः इति भाविष्यति। अन्याय-विश्वासघात-पीडा-त्यजन-आदिभिः परिस्थितिभिः आक्रान्तः भवान् अग्रे गमनं दुष्करं मंस्यते। शत्रुः सर्वदा दुष्टतमानि विकल्पान् प्रदर्श्य भवते ईश्वरेच्छा-विरुद्धं दृश्यं दर्शयिष्यति। तत्क्षणे श्रेयस्करं प्रतीयमानमपि ईश्वरेच्छानुसरणमेव वरम्। तस्य मधुरसान्निध्याश्रयेण भवतः आत्मनि हृदये च शान्तिः प्राप्स्यते।

येशुः एव सर्वेषां मानवानाम् आश्रयः। दुर्व्यसनानि, मादकद्रव्याणि, अथवा पापदूत-प्रदर्शितानि अन्यानि सुखसाधनानि न, अपि तु पवित्रात्मा एव भवतः सुरक्षितस्थानम्। विश्वासं करोतु, तत्र भवान् न पीडयिष्यते। भयंकरघटनानां मध्ये, निन्दाप्रलापानां वातावरणे अपि, ईश्वरसान्निध्यं भवतः आत्मने अभीष्टां शान्तिं दास्यति। भवतः प्रियः पिता ईश्वरः, तस्मिन् विश्वासं करोतु, तस्य वचनेषु श्रद्धां धारयतु। दाऊदृषिवत् भवानपि वदेत् - "अहं तु तव पराक्रमं गास्यामि, प्रातःकाले तव प्रेम गास्यामि, यतः त्वं मे रक्षकः, कष्टकाले मे आश्रयः" (भजनसंहिता ५९.१६)।

दुष्कराणि दिनानि आगतानि चेत्, धर्मग्रन्थेषु मननं करोतु। तत्र भवान् सर्वेषां समाधानानि प्राप्स्यति, येशोः भवदर्थं हृदि इच्छां ज्ञास्यति, शान्त्या च जीवष्यति। ईश्वरः भवतः रक्षकः, संकटापन्नं भवन्तं रक्षति। तस्य अपारप्रेमाच्छायायां स्थितः भवान् न लज्जिष्यते।


इब्रानियों 6:18-19

अतएव यस्मिन् अनृतकथनम् ईश्वरस्य न साध्यं तादृशेनाचलेन विषयद्वयेन सम्मुखस्थरक्षास्थलस्य प्राप्तये पलायितानाम् अस्माकं सुदृढा सान्त्वना जायते।

सा प्रत्याशास्माकं मनोनौकाया अचलो लङ्गरो भूत्वा विच्छेदकवस्त्रस्याभ्यन्तरं प्रविष्टा।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

मत्ती 6:25-26

अपरम् अहं युष्मभ्यं तथ्यं कथयामि, किं भक्षिष्यामः? किं पास्यामः? इति प्राणधारणाय मा चिन्तयत; किं परिधास्यामः? इति कायरक्षणाय न चिन्तयत; भक्ष्यात् प्राणा वसनाञ्च वपूंषि किं श्रेष्ठाणि न हि?

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

मत्ती 7:7

याचध्वं ततो युष्मभ्यं दायिष्यते; मृगयध्वं तत उद्देशं लप्स्यध्वे; द्वारम् आहत, ततो युष्मत्कृते मुक्तं भविष्यति।

रोमियों 8:32

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

1 योहन 4:18

प्रेम्नि भीति र्न वर्त्तते किन्तु सिद्धं प्रेम भीतिं निराकरोति यतो भीतिः सयातनास्ति भीतो मानवः प्रेम्नि सिद्धो न जातः।

रोमियों 8:39

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

1 पतरस 1:5

यूयञ्चेश्वरस्य शक्तितः शेषकाले प्रकाश्यपरित्राणार्थं विश्वासेन रक्ष्यध्वे।

ईश्वरस्य प्रार्थना

हे प्रभो! धन्यवाद। भवान् मे रक्षकः, पालकः, सद्यः सहायकश्च। दुःखदिने त्वामेव शरणं गच्छामि। भवान् मे प्राणान् रक्षति। भवान् मे बलं, मे दुर्गं च। त्वयि, प्रभो, शान्तिं, आश्रयं च याचे। यतः भवान् नामस्मरणकारिणां आश्रयः। भवतः वचनम् अस्ति यत् - "अपदः दिवसे सः माम् आत्मनः मण्डपे रक्षिष्यति, आत्मनः गुप्तस्थाने माम् गुप्तं करिष्यति, शिलायाम् उच्चस्थाने माम् स्थापयिष्यति"। भवतः न्यायेन माम् मोचय। मे प्रार्थनां शृणु, विलम्बं मा कुरु। भवान् मे शरणशिला, दुर्गं च यत्र मे आत्मा सुरक्षितः, शरीरं च निरामयम्। भवान् मे उच्चदुर्गः। भवतः नाम्ना माम् मार्गदर्शनं करोतु। भवतः पथि गमनं शिक्षय। दुष्टानां दृष्टितः मे जीवनं रक्ष। माम् प्रलोभने पातयित्वा व्याधानां पाशात्, घातकव्याधितः च रक्ष। दुष्टं मयि प्रबलं मा भवतु। भवतः प्रसादाय मे हृदयं पवित्रं कुरु। इहलोकस्य कामनासु प्रवाहेषु च मे मनः मा प्रवर्तताम्। भवान् मे दुर्गः, मे मोचकः, मे ईश्वरः, मे शक्तिः। तस्मिन् अहं विश्वसिमि। असत्यभाषिणां मुखं रुन्ध। ये मम विरुद्धं कुमन्त्रं कुर्वन्ति, तेषां बुद्धिं भ्रामय। हे प्रभो, भवतः भक्तानां कृते भवतः करुणा अपारास्ति। भवतः गृहे धर्मात्माः सदा वसन्ति। येशोः नाम्नि। आमीन्।