बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

उपवर्ग

114 द विद्रोहस्य विषये बाइबिलस्य श्लोकाः

प्रतिकूलता तेषां सङ्गता भवति ये आज्ञापालनं न कुर्वन्ति, न च कस्यापि अधिकारिणः अधीनतां स्वीकुर्वन्ति। एषा उदासीनं, अवमानजनकं, निर्दयं च वृत्तिं प्रतिबिम्बयति। ये गर्वेण, स्वार्थेन, अवज्ञया च स्वेषां गुरुजनानां प्रति व्यवहरन्ति, ते प्रतिकूलतायाः आत्मना एव वशीभूताः सन्ति, यत् भगवतः दृष्टौ न रोचते। ये पितुः परमात्मनः सन्तानाः इति कथयन्ति, परन्तु इमां वृत्तिं प्रदर्शयन्ति, ते पवित्रात्मना सह उत्तमं सम्बन्धं न धारयन्ति; अपि तु, ते दुष्टात्मभिः प्रभाविताः सन्ति। प्रतिकूलता एव प्रधानं कारणं यत् बहवः भगवतः दूरे गच्छन्ति, तस्य शिक्षां स्वीकृत्य तस्य सिद्धान्तेभ्यः आज्ञाभ्यश्च अधीनतां कर्तुं न इच्छन्ति, स्वकीयान् विचारान् भोगांश्च अनुसर्तुम् इच्छन्ति, सर्वशक्तिमतः पुरतः निरन्तरं पापं कुर्वन्ति। प्रतिकूलः स्वकीयेन प्रकारेण आत्मानं बुद्धिमानं मन्यते, न च जानाति यत् तस्य पादाः तं मृत्योः, अर्थात् नरकस्य शाश्वतदण्डस्य, प्रति नयन्ति। व्यवस्थायां १.४३-४५ उक्तम्: "अहं युष्मान् अवदम्, परन्तु यूयं न अशृणुत; यूयं परमेश्वरस्य आज्ञायाः विरुद्धं प्रतिकूलाः अभूताः, गर्वेण च पर्वतम् आरोहत। तथापि, तस्मिन् पर्वते निवसन् अमोरिः युष्माकं सम्मुखम् आगतः, युष्मान् भ्रमरैः इव अनुसृतवान्, सئيरे होर्मापर्यन्तं पराजितवान् च। तदा यूयं परमेश्वरस्य सम्मुखं प्रत्यागत्य अरोदित, परन्तु सः युष्माकं वाणीं न अशृणोत्, न च युष्मभ्यं ध्यानम् अददात्।" स्मर्तव्यं यत् प्रतिकूलतायां ये निवसन्ति, तेषां हृदयात् येशोः हृदयं दूरे वर्तते। सः तव जीवनं प्रेम करोति, त्वां रक्षितुम् इच्छति च, परन्तु तव दुष्कर्माणां विषये पश्चात्तापं न कर्तुं तस्य घृणा भवति। अद्यापि समयः अस्ति यत् त्वं परमेश्वरस्य दयां प्राप्नुयाः: केवलं त्वं स्वहृदयं उद्घाटय, गुरोः सम्मुखं नम्रः भव, क्षमां याचस्व, नम्रतया च स्वदोषान् स्वीकर। आत्मानं मा औचित्यं कुरु, यथा तव अन्तःकरणे पूर्णरूपेण परिवर्तनं भवेत् तथा शिक्षां स्वीकर। पवित्रात्मना सह सम्बद्धः भव, तस्मै कथय यत् तस्य आवश्यकता त्वां कियती वर्तते, तस्य पूर्णप्रेम्णा विना जीवनं मा जीव। एवं त्वं तस्य सम्मुखं, इतरेषां सम्मुखं च अनुग्रहं प्राप्स्यसि। स्वगुरुजनेभ्यः क्षमां याचस्व, पुनश्च आरम्भं कुरु।


रोमियों 13:1-2

युष्माकम् एकैकजनः शासनपदस्य निघ्नो भवतु यतो यानि शासनपदानि सन्ति तानि सर्व्वाणीश्वरेण स्थापितानि; ईश्वरं विना पदस्थापनं न भवति।

यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।

बहुतरा यामिनी गता प्रभातं सन्निधिं प्राप्तं तस्मात् तामसीयाः क्रियाः परित्यज्यास्माभि र्वासरीया सज्जा परिधातव्या।

अतो हेतो र्वयं दिवा विहितं सदाचरणम् आचरिष्यामः। रङ्गरसो मत्तत्वं लम्पटत्वं कामुकत्वं विवाद ईर्ष्या चैतानि परित्यक्ष्यामः।

यूयं प्रभुयीशुख्रीष्टरूपं परिच्छदं परिधद्ध्वं सुखाभिलाषपूरणाय शारीरिकाचरणं माचरत।

इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।

इब्रानियों 3:12-13

हे भ्रातरः सावधाना भवत, अमरेश्वरात् निवर्त्तको योऽविश्वासस्तद्युक्तं दुष्टान्तःकरणं युष्माकं कस्यापि न भवतु।

किन्तु यावद् अद्यनामा समयो विद्यते तावद् युष्मन्मध्ये कोऽपि पापस्य वञ्चनया यत् कठोरीकृतो न भवेत् तदर्थं प्रतिदिनं परस्परम् उपदिशत।

गलातियों 5:19-21

अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम्

पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।

मत्ती 12:30

यः कश्चित् मम स्वपक्षीयो नहि स विपक्षीय आस्ते, यश्च मया साकं न संगृह्लाति, स विकिरति।

1 कुरिन्थियों 10:5-6

तथा सत्यपि तेषां मध्येऽधिकेषु लोकेष्वीश्वरो न सन्तुतोषेति हेतोस्ते प्रन्तरे निपातिताः।

एतस्मिन् ते ऽस्माकं निदर्शनस्वरूपा बभूवुः; अतस्ते यथा कुत्सिताभिलाषिणो बभूवुरस्माभिस्तथा कुत्सिताभिलाषिभि र्न भवितव्यं।

इब्रानियों 3:15

अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,

मत्ती 21:28-31

कस्यचिज्जनस्य द्वौ सुतावास्तां स एकस्य सुतस्य समीपं गत्वा जगाद, हे सुत, त्वमद्य मम द्राक्षाक्षेत्रे कर्म्म कर्तुं व्रज।

ततः स उक्तवान्, न यास्यामि, किन्तु शेषेऽनुतप्य जगाम।

तत्र यदि कश्चित् किञ्चिद् वक्ष्यति, तर्हि वदिष्यथः, एतस्यां प्रभोः प्रयोजनमास्ते, तेन स तत्क्षणात् प्रहेष्यति।

अनन्तरं सोन्यसुतस्य समीपं गत्वा तथैव कथ्तिवान्; ततः स प्रत्युवाच, महेच्छ यामि, किन्तु न गतः।

एतयोः पुत्रयो र्मध्ये पितुरभिमतं केन पालितं? युष्माभिः किं बुध्यते? ततस्ते प्रत्यूचुः, प्रथमेन पुुत्रेण। तदानीं यीशुस्तानुवाच, अहं युष्मान् तथ्यं वदामि, चण्डाला गणिकाश्च युष्माकमग्रत ईश्वरस्य राज्यं प्रविशन्ति।

इब्रानियों 12:25

सावधाना भवत तं वक्तारं नावजानीत यतो हेतोः पृथिवीस्थितः स वक्ता यैरवज्ञातस्तै र्यदि रक्षा नाप्रापि तर्हि स्वर्गीयवक्तुः पराङ्मुखीभूयास्माभिः कथं रक्षा प्राप्स्यते?

रोमियों 1:21-22

अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।

ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन्

1 पतरस 2:13-14

ततो हेतो र्यूयं प्रभोरनुरोधात् मानवसृष्टानां कर्तृत्वपदानां वशीभवत विशेषतो भूपालस्य यतः स श्रेष्ठः,

देशाध्यक्षाणाञ्च यतस्ते दुष्कर्म्मकारिणां दण्डदानार्थं सत्कर्म्मकारिणां प्रशंसार्थञ्च तेन प्रेरिताः।

याकूब 4:7

अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।

मत्ती 5:10-12

धर्म्मकारणात् ताडिता मनुजा धन्या, यस्मात् स्वर्गीयराज्ये तेषामधिकरो विद्यते।

यदा मनुजा मम नामकृते युष्मान् निन्दन्ति ताडयन्ति मृषा नानादुर्व्वाक्यानि वदन्ति च, तदा युयं धन्याः।

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।

1 योहन 3:10

इत्यनेनेश्वरस्य सन्तानाः शयतानस्य च सन्ताना व्यक्ता भवन्ति। यः कश्चिद् धर्म्माचारं न करोति स ईश्वरात् जातो नहि यश्च स्वभ्रातरि न प्रीयते सो ऽपीश्वरात् जातो नहि।

रोमियों 6:16

यतो मृतिजनकं पापं पुण्यजनकं निदेशाचरणञ्चैतयोर्द्वयो र्यस्मिन् आज्ञापालनार्थं भृत्यानिव स्वान् समर्पयथ, तस्यैव भृत्या भवथ, एतत् किं यूयं न जानीथ?

गलातियों 6:7

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

याकूब 1:14-15

किन्तु यः कश्चित् स्वीयमनोवाञ्छयाकृष्यते लोभ्यते च तस्यैव परीक्षा भवति।

तस्मात् सा मनोवाञ्छा सगर्भा भूत्वा दुष्कृतिं प्रसूते दुष्कृतिश्च परिणामं गत्वा मृत्युं जनयति।

रोमियों 12:2

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

इब्रानियों 10:26-27

सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते

किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।

1 कुरिन्थियों 10:21

प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।

मत्ती 7:21

ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति।

रोमियों 2:8

अपरं ये जनाः सत्यधर्म्मम् अगृहीत्वा विपरीतधर्म्मम् गृह्लन्ति तादृशा विरोधिजनाः कोपं क्रोधञ्च भोक्ष्यन्ते।

1 तीमुथियुस 1:19

विश्वासं सत्संवेदञ्च धारयसि च। अनयोः परित्यागात् केषाञ्चिद् विश्वासतरी भग्नाभवत्।

गलातियों 5:16

अहं ब्रवीमि यूयम् आत्मिकाचारं कुरुत शारीरिकाभिलाषं मा पूरयत।

रोमियों 13:4

यतस्तव सदाचरणाय स ईश्वरस्य भृत्योऽस्ति। किन्तु यदि कुकर्म्माचरसि तर्हि त्वं शङ्कस्व यतः स निरर्थकं खङ्गं न धारयति; कुकर्म्माचारिणं समुचितं दण्डयितुम् स ईश्वरस्य दण्डदभृत्य एव।

याकूब 3:16

यतो हेतोरीर्ष्या विवादेच्छा च यत्र वेद्येते तत्रैव कलहः सर्व्वं दुष्कृतञ्च विद्यते।

मत्ती 24:10-12

बहुषु विघ्नं प्राप्तवत्सु परस्परम् ऋृतीयां कृतवत्सु च एकोऽपरं परकरेषु समर्पयिष्यति।

तथा बहवो मृषाभविष्यद्वादिन उपस्थाय बहून् भ्रमयिष्यन्ति।

दुष्कर्म्मणां बाहुल्याञ्च बहूनां प्रेम शीतलं भविष्यति।

2 थिस्सलुनीकियों 2:3-4

केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,

यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।

इब्रानियों 10:29

तस्मात् किं बुध्यध्वे यो जन ईश्वरस्य पुत्रम् अवजानाति येन च पवित्रीकृतो ऽभवत् तत् नियमस्य रुधिरम् अपवित्रं जानाति, अनुग्रहकरम् आत्मानम् अपमन्यते च, स कियन्महाघोरतरदण्डस्य योग्यो भविष्यति?

रोमियों 8:7

यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

गलातियों 5:20

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

मत्ती 5:20

अपरं युष्मान् अहं वदामि, अध्यापकफिरूशिमानवानां धर्म्मानुष्ठानात् युष्माकं धर्म्मानुष्ठाने नोत्तमे जाते यूयम् ईश्वरीयराज्यं प्रवेष्टुं न शक्ष्यथ।

रोमियों 1:28-32

ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।

अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः

अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः

कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका

अविचारका नियमलङ्घिनः स्नेहरहिता अतिद्वेषिणो निर्दयाश्च जाताः।

ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।

मत्ती 15:8-9

वदनै र्मनुजा एते समायान्ति मदन्तिकं। तथाधरै र्मदीयञ्च मानं कुर्व्वन्ति ते नराः।

किन्तु तेषां मनो मत्तो विदूरएव तिष्ठति। शिक्षयन्तो विधीन् न्राज्ञा भजन्ते मां मुधैव ते।

इब्रानियों 3:19

अतस्ते तत् स्थानं प्रवेष्टुम् अविश्वासात् नाशक्नुवन् इति वयं वीक्षामहे।

रोमियों 5:20

अधिकन्तु व्यवस्थागमनाद् अपराधस्य बाहुल्यं जातं किन्तु यत्र पापस्य बाहुल्यं तत्रैव तस्माद् अनुग्रहस्य बाहुल्यम् अभवत्।

याकूब 4:4

हे व्यभिचारिणो व्यभिचारिण्यश्च, संसारस्य यत् मैत्र्यं तद् ईश्वरस्य शात्रवमिति यूयं किं न जानीथ? अत एव यः कश्चित् संसारस्य मित्रं भवितुम् अभिलषति स एवेश्वरस्य शत्रु र्भवति।

रोमियों 3:23

तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।

ईश्वरस्य प्रार्थना

हे भगवन्, केवलं त्वमेव महिम्नः, मानस्य, स्तुतेः, अर्चनायाः योग्यः असि। अहं भगवतः कृपापात्रं भूत्वा, स्वप्रभोः येशोः माध्यमं गृहीत्वा, भवतः निष्ठां, प्रेम च धन्यवादं वक्तुम् आगतः/आगता अस्मि। यतः भवान् मम अपराधान् क्षन्तवान्। हे प्रभो, अहं त्वयि विश्वासं करोमि, त्वं मां दुष्कृतेभ्यः रक्षिष्यसि इति जानामि। मम गर्भं त्वदीयाः दृष्टिः अपश्यत्। मम हृदये किं गुप्तं अस्ति, तत् त्वमेव जानासि। मया वक्तुं पूर्वमेव मम वाक्यं त्वं जानासि। अद्य अहं मम हृदयस्य शुद्ध्यर्थं प्रार्थये, यत् भवते रोचते। अहं भवतः कृपां याचे, यतः अहं जानामि यत् अहं भवतः, मम कुटुम्बस्य, बन्धूनां, मित्राणां च विरुद्धं विद्रोही आसं। अहं भवतः वचनं विस्मर्तुं यतितः/यतिता आसम्, शत्रोः आज्ञाम् अनुसृतवान्/अनुसृता। परन्तु अहं हृदयेन विश्वसिमि यत् त्वमेव मम रक्षकः, पालकः च असि। यतः लिखितम् अस्ति, "वयं विद्रोहाः आसम्, अप्रमाणिकाः आसम्, परन्तु त्वं न क्षन्तवान्।" हे प्रिय पितः, अहं भवतः शरणं प्राप्नोमि, मम जीवनं गुप्तं कुरु, यतः अहं भवतः मार्गात् विमुखः/विमुखा भवितुं प्रलोभितः/प्रलोभिता अस्मि। हे प्रिय ईश्वर, मां संसारस्य प्रवाहतः, मिथ्यावादिनी जिह्वायाः च रक्ष। मम कर्णौ, नेत्रे च शैतानस्य आकर्षणात् रक्ष। येशोः नाम्नि अहं क्रोधं, द्वेषं, आत्मनिर्भरतां, दर्पं, अहंकारं च त्यजामि। हे ईश्वर, मां क्षमस्व। मम मुखं भवतः विरुद्धं वक्तुं मा स्वसि। शत्रोः दृष्टौ मां अदृश्यं कुरु। अहं जानामि यत् अहं न कम्पिष्यामि, यतः त्वं मम दक्षिणे असि। हे प्रभो, स्वं सामर्थ्यं प्रदर्शय, यतः त्वमेव मम क्लेशदिने आश्रयः, शरणं च असि। हे येशो, मृत्योः मुक्तेः कृते धन्यवादान्। आमीन्। येशोः नाम्नि, आमीन्।

उपवर्ग