Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

112 गुनगुनाहस्य विषये बाइबिलस्य श्लोकाः

112 गुनगुनाहस्य विषये बाइबिलस्य श्लोकाः

प्रिय, ईश्वरस्य हृदयं रक्षतां स्तुवतां च प्रसन्नता भवति। यः तस्य महिमानं अनन्तानि च कार्याणि वर्णयति, तस्मिन् स प्रीयते। किन्तु मिथ्यावादिनां छलकथनं कुर्वतां च जिह्वायां न स प्रसन्नो भवति। दुष्कृत्यकारिणां निन्दकानां च श्रवणं स न करोति, परनिन्दा च तस्मै घृणास्पदा।

परोक्षनिन्दा, कलहः, विग्रहः, शापः, कुत्सनं च ईश्वरवचनाभावेन शत्रुणा च दूषितेन मनसा जायन्ते, बन्धनानि च जनयन्ति। जिह्वायाः शक्तिः अस्ति आशिषं वा शापं वा दातुम्। अतः वचनरक्षणं महत्त्वपूर्णम्।

मोक्षप्राप्त्यर्थं कुत्सनापराधात् पश्चात्तापः ईश्वरक्षमा च आवश्यकम्। ईश्वरः इच्छति यत् वयं आशिषः स्रोतः भवेम, मधुरवाक्याश्च भवेम। अतः कुत्सनात् त्यागः, येशोः रक्तेन शुद्धिकरणं, दुष्कृत्यात् विरमणं, वचनसंयमः, मौनधारणं च आवश्यकम्।

परिजनहिताय उत्तमप्रभावः भवेत्, स्वेन उदाहरणेन च विशेषं कुर्मः। ख्रीष्टे बलं प्राप्य सर्वं कर्तुं शक्नुमः इति स्मरामः।




रोमियों 1:30

कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 2:16

किन्त्वपवित्रा अनर्थककथा दूरीकुरु यतस्तदालम्बिन उत्तरोत्तरम् अधर्म्मे वर्द्धिष्यन्ते,

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:29

अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 3:8

किन्तु मानवानां केनापि जिह्वा दमयितुं न शक्यते सा न निवार्य्यम् अनिष्टं हलाहलविषेण पूर्णा च।

अध्यायः    |  संस्करणम् प्रतिलिपि
तीतुस 3:2

कमपि न निन्देयु र्निव्विरोधिनः क्षान्ताश्च भवेयुः सर्व्वान् प्रति च पूर्णं मृदुत्वं प्रकाशयेयुश्चेति तान् आदिश।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:14

यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 5:9

हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:29-30

अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:10

तेषां केचिद् यथा वाक्कलहं कृतवन्तस्तत्कारणात् हन्त्रा विनाशिताश्च युष्माभिस्तद्वद् वाक्कलहो न क्रियतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 20:11

ततस्ते तं गृहीत्वा तेन क्षेत्रपतिना साकं वाग्युद्धं कुर्व्वन्तः कथयामासुः,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:15

किन्तु युष्माकं कोऽपि हन्ता वा चैरो वा दुष्कर्म्मकृद् वा पराधिकारचर्च्चक इव दण्डं न भुङ्क्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:10

किन्तु त्वं निजं भ्रातरं कुतो दूषयसि? तथा त्वं निजं भ्रातरं कुतस्तुच्छं जानासि? ख्रीष्टस्य विचारसिंहासनस्य सम्मुखे सर्व्वैरस्माभिरुपस्थातव्यं;

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:15

किन्तु यूयं यदि परस्परं दंदश्यध्वे ऽशाश्यध्वे च तर्हि युष्माकम् एकोऽन्येन यन्न ग्रस्यते तत्र युष्माभिः सावधानै र्भवितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:36-37

किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं, यतस्त्वं स्वीयवचोभि र्निरपराधः स्वीयवचोभिश्च सापराधो गणिष्यसे।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 4:11

हे भ्रातरः, यूयं परस्परं मा दूषयत। यः कश्चिद् भ्रातरं दूषयति भ्रातु र्विचारञ्च करोति स व्यवस्थां दूषयति व्यवस्थायाश्च विचारं करोति। त्वं यदि व्यवस्थाया विचारं करोषि तर्हि व्यवस्थापालयिता न भवसि किन्तु विचारयिता भवसि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:1

हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:37

अपरञ्च परान् दोषिणो मा कुरुत तस्माद् यूयं दोषीकृता न भविष्यथ; अदण्ड्यान् मा दण्डयत तस्माद् यूयमपि दण्डं न प्राप्स्यथ; परेषां दोषान् क्षमध्वं तस्माद् युष्माकमपि दोषाः क्षमिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:1-2

यथा यूयं दोषीकृता न भवथ, तत्कृतेऽन्यं दोषिणं मा कुरुत। मीने याचिते च तस्मै भुजगं वितरति, एतादृशः पिता युष्माकं मध्ये क आस्ते? तस्माद् यूयम् अभद्राः सन्तोऽपि यदि निजबालकेभ्य उत्तमं द्रव्यं दातुं जानीथ, तर्हि युष्माकं स्वर्गस्थः पिता स्वीययाचकेभ्यः किमुत्तमानि वस्तूनि न दास्यति? यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्। सङ्कीर्णद्वारेण प्रविशत; यतो नरकगमनाय यद् द्वारं तद् विस्तीर्णं यच्च वर्त्म तद् बृहत् तेन बहवः प्रविशन्ति। अपरं स्वर्गगमनाय यद् द्वारं तत् कीदृक् संकीर्णं। यच्च वर्त्म तत् कीदृग् दुर्गमम्। तदुद्देष्टारः कियन्तोऽल्पाः। अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ। मनुजाः किं कण्टकिनो वृक्षाद् द्राक्षाफलानि शृगालकोलितश्च उडुम्बरफलानि शातयन्ति? तद्वद् उत्तम एव पादप उत्तमफलानि जनयति, अधमपादपएवाधमफलानि जनयति। किन्तूत्तमपादपः कदाप्यधमफलानि जनयितुं न शक्नोति, तथाधमोपि पादप उत्तमफलानि जनयितुं न शक्नोति। अपरं ये ये पादपा अधमफलानि जनयन्ति, ते कृत्ता वह्नौ क्षिप्यन्ते। यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:7

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:19-20

अतएव हे मम प्रियभ्रातरः, युष्माकम् एकैको जनः श्रवणे त्वरितः कथने धीरः क्रोधेऽपि धीरो भवतु। हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं। यतो मानवस्य क्रोध ईश्वरीयधर्म्मं न साधयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:15

यथा कश्चिद् ईश्वरस्यानुग्रहात् न पतेत्, यथा च तिक्तताया मूलं प्ररुह्य बाधाजनकं न भवेत् तेन च बहवोऽपवित्रा न भवेयुः,

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:15

यद्यपि तव भ्राता त्वयि किमप्यपराध्यति, तर्हि गत्वा युवयोर्द्वयोः स्थितयोस्तस्यापराधं तं ज्ञापय। तत्र स यदि तव वाक्यं शृणोति, तर्हि त्वं स्वभ्रातरं प्राप्तवान्,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:28-32

ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्। अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः अस्माकं स प्रभु र्यीशुः ख्रीष्टः शारीरिकसम्बन्धेन दायूदो वंशोद्भवः कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका अविचारका नियमलङ्घिनः स्नेहरहिता अतिद्वेषिणो निर्दयाश्च जाताः। ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:4

स दर्पध्मातः सर्व्वथा ज्ञानहीनश्च विवादै र्वाग्युद्धैश्च रोगयुक्तश्च भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:4

हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:26

दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 3:6

रसनापि भवेद् वह्निरधर्म्मरूपपिष्टपे। अस्मदङ्गेषु रसना तादृशं सन्तिष्ठति सा कृत्स्नं देहं कलङ्कयति सृष्टिरथस्य चक्रं प्रज्वलयति नरकानलेन ज्वलति च।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:22

किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 13:10

यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:13

यूयम् एकैकस्याचरणं सहध्वं येन च यस्य किमप्यपराध्यते तस्य तं दोषं स क्षमतां, ख्रीष्टो युष्माकं दोषान् यद्वद् क्षमितवान् यूयमपि तद्वत् कुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:1

सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:20

इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 20:15

स्वेच्छया निजद्रव्यव्यवहरणं किं मया न कर्त्तव्यं? मम दातृत्वात् त्वया किम् ईर्ष्यादृष्टिः क्रियते?

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:24

अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:13-14

तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्। मुखं तेषां हि शापेन कपटेन च पूर्य्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:26

अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:8

किन्तु तदालोक्य तच्छिष्यैः कुपितैरुक्तं, कुत इत्थमपव्ययते?

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:10

अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:18

यदि भवितुं शक्यते तर्हि यथाशक्ति सर्व्वलोकैः सह निर्व्विरोधेन कालं यापयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 11:17-19

युष्माभि र्न भद्राय किन्तु कुत्सिताय समागम्यते तस्माद् एतानि भाषमाणेन मया यूयं न प्रशंसनीयाः। प्रथमतः समितौ समागतानां युष्माकं मध्ये भेदाः सन्तीति वार्त्ता मया श्रूयते तन्मध्ये किञ्चित् सत्यं मन्यते च। यतो हेतो र्युष्मन्मध्ये ये परीक्षितास्ते यत् प्रकाश्यन्ते तदर्थं भेदै र्भवितव्यमेव।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमपिता, हे दिव्य पिता, येशोः नाम्नि तव प्रेमस्नेहाय कृतज्ञतां ज्ञापयामि। अहं यः/या अस्मि, मया ये दोषाः कृताः, तान् अपि विहाय मयि तव स्नेहः, तव निष्ठा च अविचलिता एव। मम श्रद्धा असीमा। मम पापानि त्वया समुद्रगर्भे निमग्नानि इति जानामि। येशोः रक्तेन मां शुद्धं कृत्वा त्वया मम निन्दा निवारिता। हे प्रभो, इदानीं मम जिह्वां मिथ्यावादिनीं मा कुरु। मम परेषां च हितविरोधिनीं वाणीं निवारय। हे ईश्वर, मम हृदयं पुनीहि येन तव सत्यं, तव ज्योतिः च अहं प्रेमयेयम्। त्वयि तमः नास्ति। पैशुन्यभावनायाः बन्धनात् मुक्तिं प्रयच्छ। ईर्ष्या, द्वेष, वैफल्य, क्रोध – एतेभ्यः दोषेभ्यः मुक्तिं याचे। हे पवित्रात्मन्, ईश्वरेण सह मम सम्बन्धं पुनः स्थापय। वाग्वിലासैः तं नारोपयामि। मम मुखस्य वचनं, मम हृदयस्य ध्यानं च तव रोचते यत्, तदेव मे भूयात्। दुष्टानां प्रतिकाराय त्वया सदैव बोधितोऽस्मि। तेषां विजयाय साहाय्यं देहि। देहवासनानां प्रलोभने न पतितव्यम्। मम जिह्वां नियन्त्रय। हे पिता, परपीडनाय प्रवृत्तां मम जिह्वां रोध। दुर्बलः/दुर्बला, हीनः/हीना, अवमानितः/अवमानिता च यदा भवामि, तदा मम महत्त्वं मम हृदये स्मारय। तव बलं, तव प्रेम, तव वचनं, तव प्रोत्साहनं च मे आवश्यकम्। अस्मात् दोषात् मुक्तिं प्रयच्छ येन शुद्धहृदयेन पवित्रोष्ठाभ्यां च त्वां भजयेयम्। येशोः नाम्नि, आमेन।

उपवर्ग

अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्