परमपूज्यः सर्वस्तुतियोग्यश्च भगवान् अस्ति। तस्य पुरतः गिरयः कम्पन्ते, न च कोऽपि विद्रोही दण्डं विना पलायिष्यते। अनन्तस्य नाम अचलम्, तस्य शक्तिः अप्रतिमा।
अतः स्वान्तःकरणस्य कुटिलतां निष्कासय। यदि हृदि पापं विद्यते, तर्हि भगवतः क्षमां याचस्व, यतो हि सः न्यायी दयालुश्च। तस्य वचनं तस्य च इच्छां मा अवज्ञासीः, यतो विपरीतं कुर्वन् पृथिव्यां न कल्याणं प्राप्स्यसि।
अद्य एव तेन सह मिलनस्य दिनम् अस्ति, हृदयं उद्घाटय तस्य पुरतः विनम्रः भव, यतो विनम्रं हृदयं कदापि तेन न तिरस्क्रियते। सर्वेषु मार्गेषु तं स्वीकर, स्वबुद्ध्या मा गर्वितो भव, अपि तु भगवति विश्वासं कुरु, मा च किमपि अभिमानं कुरु; अन्यथा आत्मा विकृता भविष्यति, जीवनदातुः स्रष्टुश्च विरुद्धं विद्रोहं च करिष्यसि।
भगवतः मार्गाः सिद्धाः सन्ति, ते चामृतत्वं प्रति नयन्ति, मनुष्यस्य मार्गाः तु कुटिलाः मृत्युं प्रति नयन्ति।
केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,
इति हेतोः शासनपदस्य यत् प्रातिकूल्यं तद् ईश्वरीयनिरूपणस्य प्रातिकूल्यमेव; अपरं ये प्रातिकूल्यम् आचरन्ति ते स्वेषां समुचितं दण्डं स्वयमेव घटयन्ते।
यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।
ईश्वरः कृतपापान् दूतान् न क्षमित्वा तिमिरशृङ्खलैः पाताले रुद्ध्वा विचारार्थं समर्पितवान्।
यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः प्रीतिवर्जिता असन्धेया मृषापवादिनो ऽजितेन्द्रियाः प्रचण्डा भद्रद्वेषिणो विश्वासघातका दुःसाहसिनो दर्पध्माता ईश्वराप्रेमिणः किन्तु सुखप्रेमिणो
अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि। ते स्वान् ज्ञानिनो ज्ञात्वा ज्ञानहीना अभवन् अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।
अद्य यूयं कथां तस्य यदि संश्रोतुमिच्छथ, तर्ह्याज्ञालङ्घनस्थाने युष्माभिस्तु कृतं यथा, तथा मा कुरुतेदानीं कठिनानि मनांसि व इति तेन यदुक्तं,
ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।
सत्यमतस्य ज्ञानप्राप्तेः परं यदि वयं स्वंच्छया पापाचारं कुर्म्मस्तर्हि पापानां कृते ऽन्यत् किमपि बलिदानं नावशिष्यते किन्तु विचारस्य भयानका प्रतीक्षा रिपुनाशकानलस्य तापश्चावशिष्यते।