भवतः जीवनमरणयोः अधिपतिः ईश्वरे एव वर्तते। सः एव मानवस्य भूलोकस्थितिं वर्षाणि च निर्धारयति, प्राणान् प्रयच्छति च।
परन्तु, इतिहासस्य आरम्भात् एव ईश्वरस्य इच्छायाः विरुद्धं कार्यं कुर्वन् एकः शत्रुः अस्ति, यः सर्वदा ईश्वरस्य सुन्दरतमसृष्टेः मानवजातेः विनाशाय प्रयतते। बहवः जनाः अकालमृत्युं प्राप्नुवन्ति, न तु ईश्वरस्य योजनायाः कारणात्, अपि तु तेषां शाश्वतध्येयात् विचलनात्।
शत्रोः गणः प्रतिदिनं जनानां हृदयानि कठोरीकर्तुं योजनाः रचयति, ईर्ष्या, असूया, आलस्यम्, उदासीनतादिभिः दोषैः युक्तान् कुर्वन्, येन ते शीतलाः भवन्ति। कोऽपि न जन्मना हत्याकर्तुं नियुक्तः। समस्या तदा उद्भवति यदा मानवः ईश्वरात् दूरं जीवनं यापयितुं निश्चिनोति।
प्रत्येकस्य पापपूर्णस्वभावः तान् निरन्तरं दुष्कृत्यानां प्रति नयति, यथा यथा ते ईश्वरं विना जीवन्ति, तथा तथा तेषां जीवनं अस्तव्यस्तं भवति, येन बहूनां हृदयानि स्वस्य स्रष्टुः विरुद्धं विद्रोहं कुर्वन्ति।
स्वर्गस्थः पिता प्रतिदिनं जनानां परस्परं प्राणहरणं दृष्ट्वा रुदति, यदा तस्य वचने उक्तं "मा वधीः" (निर्गमन २०:१३) इति। हत्या उत्तमः मार्गः नास्ति। येशुः भवतः हस्तयोः मलिनीकरणात् पूर्वं हस्तक्षेपं कर्तुम् इच्छति, येन पश्चात् भवान् पश्चात्तापेन न पीड्येत।
भवतः आत्मानं नरकात् रक्षतु, ईश्वरस्य आज्ञाः पालयतु, अनुग्रहं च प्राप्स्यति। भवान् न्यायाधीशः नास्ति; अस्मिन् लोके एकः एव मध्यस्थः अस्ति, येशुः नासरीयः। स्वीकरोतु यद् भवान् वञ्चितः अस्ति। कस्यापि हत्या भवतः मृत्योः मुक्तिं न दास्यति, अपि तु भवतः अस्तित्वं दण्डाय नियोजयिष्यति।
ईश्वरस्य वचने लैव्यव्यवस्थायां २४:१७ उक्तम्, "यदि कश्चित् मानवः अन्यस्य मानवस्य प्राणान् हरति, तर्हि सः निश्चितं मरिष्यति"। शान्त्या जीवनं यापयितुं यत्नं कुर्वन्तु, धर्मेण च चलन्तु, दुष्टतां च न गच्छन्तु।
अद्यैव ईश्वरेण सह शान्तिं स्थापयतु, स्वस्य सर्वेषां पापानां क्षमां याचतु, स्वर्गलोके शाश्वतं जीवनं प्राप्स्यति, नरके च शाश्वतं दुःखं न अनुभविष्यति।
अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः
अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि। किन्त्वहं युष्मान् वदामि, यः कश्चित् कारणं विना निजभ्रात्रे कुप्यति, स विचारसभायां दण्डार्हो भविष्यति; यः कश्चिच्च स्वीयसहजं निर्ब्बोधं वदति, स महासभायां दण्डार्हो भविष्यति; पुनश्च त्वं मूढ इति वाक्यं यदि कश्चित् स्वीयभ्रातरं वक्ति, तर्हि नरकाग्नौ स दण्डार्हो भविष्यति।
वस्तुतः परदारान् मा गच्छ, नरहत्यां मा कार्षीः, चैर्य्यं मा कार्षीः, मिथ्यासाक्ष्यं मा देहि, लोभं मा कार्षीः, एताः सर्व्वा आज्ञा एताभ्यो भिन्ना या काचिद् आज्ञास्ति सापि स्वसमीपवासिनि स्ववत् प्रेम कुर्व्वित्यनेन वचनेन वेदिता।
यः कश्चित् स्वभ्रातरं द्वेष्टि सं नरघाती किञ्चानन्तजीवनं नरघातिनः कस्याप्यन्तरे नावतिष्ठते तद् यूयं जानीथ।
तदा स पृष्टवान्, काः का आज्ञाः? ततो यीशुः कथितवान्, नरं मा हन्याः, परदारान् मा गच्छेः, मा चोरयेः, मृषासाक्ष्यं मा दद्याः,
यूयं वाञ्छथ किन्तु नाप्नुथ, यूयं नरहत्याम् ईर्ष्याञ्च कुरुथ किन्तु कृतार्था भवितुं न शक्नुथ, यूयं युध्यथ रणं कुरुथ च किन्त्वप्राप्तास्तिष्ठथ, यतो हेतोः प्रार्थनां न कुरुथ।
अपरं परदारगमनं वेश्यागमनम् अशुचिता कामुकता प्रतिमापूजनम् पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे। इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
अपरं लोचनस्य विनिमयेन लोचनं दन्तस्य विनिमयेन दन्तः पूर्व्वक्तमिदं वचनञ्च युष्माभिरश्रूयत। किन्त्वहं युष्मान् वदामि यूयं हिंसकं नरं मा व्याघातयत। किन्तु केनचित् तव दक्षिणकपोले चपेटाघाते कृते तं प्रति वामं कपोलञ्च व्याघोटय।
हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।
ततो यीशुस्तं जगाद, खड्गं स्वस्थानेे निधेहि यतो ये ये जना असिं धारयन्ति, तएवासिना विनश्यन्ति।
वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।
यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।
यदि यूयम् अन्येषाम् अपराधान् क्षमध्वे तर्हि युष्माकं स्वर्गस्थपितापि युष्मान् क्षमिष्यते; किन्तु यदि यूयम् अन्येषाम् अपराधान् न क्षमध्वे, तर्हि युष्माकं जनकोपि युष्माकम् अपराधान् न क्षमिष्यते।
परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?
यदि यूयं स्वान्तःकरणैः स्वस्वसहजानाम् अपराधान् न क्षमध्वे, तर्हि मम स्वर्गस्यः पितापि युष्मान् प्रतीत्थं करिष्यति।
किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,
रक्तपाताय तेषां तु पदानि क्षिप्रगानि च। पथि तेषां मनुष्याणां नाशः क्लेशश्च केवलः। ते जना नहि जानन्ति पन्थानं सुखदायिनं।
अन्यञ्च यावत् विवादिना सार्द्धं वर्त्मनि तिष्ठसि, तावत् तेन सार्द्धं मेलनं कुरु; नो चेत् विवादी विचारयितुः समीपे त्वां समर्पयति विचारयिता च रक्षिणः सन्निधौ समर्पयति तदा त्वं कारायां बध्येथाः। तर्हि त्वामहं तथ्थं ब्रवीमि, शेषकपर्दकेऽपि न परिशोधिते तस्मात् स्थानात् कदापि बहिरागन्तुं न शक्ष्यसि।
अपरं स्वं स्वम् अङ्गम् अधर्म्मस्यास्त्रं कृत्वा पापसेवायां न समर्पयत, किन्तु श्मशानाद् उत्थितानिव स्वान् ईश्वरे समर्पयत स्वान्यङ्गानि च धर्म्मास्त्रस्वरूपाणीश्वरम् उद्दिश्य समर्पयत।
किन्तु लिखितम् आस्ते, यथा, वयं तव निमित्तं स्मो मृत्युवक्त्रेऽखिलं दिनं। बलिर्देयो यथा मेषो वयं गण्यामहे तथा।
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
अपरञ्च त्वं नरं मा वधीः, यस्मात् यो नरं हन्ति, स विचारसभायां दण्डार्हो भविष्यति, पूर्व्वकालीनजनेभ्य इति कथितमासीत्, युष्माभिरश्रावि।
पापात्मतो जातो यः काबिल् स्वभ्रातरं हतवान् तत्सदृशैरस्माभि र्न भवितव्यं। स कस्मात् कारणात् तं हतवान्? तस्य कर्म्माणि दुष्टानि तद्भ्रातुश्च कर्म्माणि धर्म्माण्यासन् इति कारणात्।