भगवता, स्वकीयेन अनन्तेन ज्ञानेन, पवित्रशास्त्रेण अस्माकं प्रकाशितं यत् पापस्य, तस्य पवित्रइच्छायाः च विमुखतायाः फलं शापः भवति। मानवजातेः आरम्भात्, यदा आदमहव्वाभ्यां ईडन्-उद्याने ईश्वरस्य अवज्ञा कृता, तदा शापः जगति प्रविष्टः।
शापः दिव्यन्यायस्य प्रतिबिम्बम् अस्ति, यः ईश्वरात् दूरगमने स्वमार्गानुसरणे च स्वाभाविकफलरूपेण कार्यं करोति। उत्पत्तिशास्त्रे, मानवपापानन्तरं, ईश्वरेण उक्तम्, "त्वत्कृते भूमिः शप्ता भविष्यति; जीवनस्य सर्वेषु दिवसेषु क्लेशेन तस्याः फलं भक्षयिष्यसि" (उत्पत्तिः ३:१७)। अयं शापः न केवलम् आदमहव्वयोः, अपि तु समस्तमानवजातेः प्रभावितवान्, ततः परं दुःखं, पीडा, कष्टं च मानवावस्थायां उपस्थितानि।
किन्तु, जगति प्रविष्टशापेऽपि, भगवान् स्वस्मिन् महति प्रेम्णि दयायां च अस्माकं समाधानं प्रददाति, तच्च येशुख्रीष्टस्य माध्यमेन, येन क्रुशे पापस्य शापः स्वीकृतः, अतः वयं तस्माद् भारात् मुक्ताः भवितुं शक्नुमः, यथा गलातियोंग्रन्थे उक्तम्, "ख्रीष्टः अस्मान् व्यवस्थायाः शापात् मोचितवान्, स्वयं शापितः भूत्वा" (गलातियों ३:१३)। येशुः अस्मत्स्थाने शापितः अभवत्, अस्माभिः अर्जितं दण्डं स्वीकृत्य।
अतः, येशुख्रीष्टं दृष्ट्वा तं स्वरक्षकत्वेन स्वीकृत्य, वयं शापमुक्तेः अनुभवं प्राप्नुमः, ईश्वरेण सह नूतनजीवनं च प्रविशामः। बाइबल् अस्मान् शिक्षयति यत् ख्रीष्टे वयं नूतनसृष्टिः स्मः: "यदि कश्चित् ख्रीष्टे अस्ति, सः नूतनसृष्टिः; पुरातनवस्तूनि अतीतानि; पश्य, सर्वं नूतनं जातम्" (२ कुरिन्थियों ५:१७)।
ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"
अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।
किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।
पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।
किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।
युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु। पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु।
किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।
इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।
तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।
यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।
ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति। तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि? तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।
तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।
ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।
अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।
तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।