Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

110 द शापस्य विषये बाइबिलस्य श्लोकाः

110 द शापस्य विषये बाइबिलस्य श्लोकाः

भगवता, स्वकीयेन अनन्तेन ज्ञानेन, पवित्रशास्त्रेण अस्माकं प्रकाशितं यत् पापस्य, तस्य पवित्रइच्छायाः च विमुखतायाः फलं शापः भवति। मानवजातेः आरम्भात्, यदा आदमहव्वाभ्यां ईडन्-उद्याने ईश्वरस्य अवज्ञा कृता, तदा शापः जगति प्रविष्टः।

शापः दिव्यन्यायस्य प्रतिबिम्बम् अस्ति, यः ईश्वरात् दूरगमने स्वमार्गानुसरणे च स्वाभाविकफलरूपेण कार्यं करोति। उत्पत्तिशास्त्रे, मानवपापानन्तरं, ईश्वरेण उक्तम्, "त्वत्कृते भूमिः शप्ता भविष्यति; जीवनस्य सर्वेषु दिवसेषु क्लेशेन तस्याः फलं भक्षयिष्यसि" (उत्पत्तिः ३:१७)। अयं शापः न केवलम् आदमहव्वयोः, अपि तु समस्तमानवजातेः प्रभावितवान्, ततः परं दुःखं, पीडा, कष्टं च मानवावस्थायां उपस्थितानि।

किन्तु, जगति प्रविष्टशापेऽपि, भगवान् स्वस्मिन् महति प्रेम्णि दयायां च अस्माकं समाधानं प्रददाति, तच्च येशुख्रीष्टस्य माध्यमेन, येन क्रुशे पापस्य शापः स्वीकृतः, अतः वयं तस्माद् भारात् मुक्ताः भवितुं शक्नुमः, यथा गलातियोंग्रन्थे उक्तम्, "ख्रीष्टः अस्मान् व्यवस्थायाः शापात् मोचितवान्, स्वयं शापितः भूत्वा" (गलातियों ३:१३)। येशुः अस्मत्स्थाने शापितः अभवत्, अस्माभिः अर्जितं दण्डं स्वीकृत्य।

अतः, येशुख्रीष्टं दृष्ट्वा तं स्वरक्षकत्वेन स्वीकृत्य, वयं शापमुक्तेः अनुभवं प्राप्नुमः, ईश्वरेण सह नूतनजीवनं च प्रविशामः। बाइबल् अस्मान् शिक्षयति यत् ख्रीष्टे वयं नूतनसृष्टिः स्मः: "यदि कश्चित् ख्रीष्टे अस्ति, सः नूतनसृष्टिः; पुरातनवस्तूनि अतीतानि; पश्य, सर्वं नूतनं जातम्" (२ कुरिन्थियों ५:१७)।




गलातियों 3:13

ख्रीष्टोऽस्मान् परिक्रीय व्यवस्थायाः शापात् मोचितवान् यतोऽस्माकं विनिमयेन स स्वयं शापास्पदमभवत् तदधि लिखितमास्ते, यथा, "यः कश्चित् तरावुल्लम्ब्यते सोऽभिशप्त इति।"

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:29

अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:8

किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 3:10

एकस्माद् वदनाद् धन्यवादशापौ निर्गच्छतः। हे मम भ्रातरः, एतादृशं न कर्त्तव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:14

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:28

ये च युष्मान् शपन्ति तेभ्य आशिषं दत्त ये च युष्मान् अवमन्यन्ते तेषां मङ्गलं प्रार्थयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:41

पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 6:8

किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 1:8-9

युष्माकं सन्निधौ यः सुसंवादोऽस्माभि र्घोषितस्तस्माद् अन्यः सुसंवादोऽस्माकं स्वर्गीयदूतानां वा मध्ये केनचिद् यदि घोष्यते तर्हि स शप्तो भवतु। पूर्व्वं यद्वद् अकथयाम, इदानीमहं पुनस्तद्वत् कथयामि यूयं यं सुसंवादं गृहीतवन्तस्तस्माद् अन्यो येन केनचिद् युष्मत्सन्निधौ घोष्यते स शप्तो भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:44

किन्त्वहं युष्मान् वदामि, यूयं रिपुव्वपि प्रेम कुरुत, ये च युष्मान् शपन्ते, तान, आशिषं वदत, ये च युष्मान् ऋृतीयन्ते, तेषां मङ्गलं कुरुत, ये च युष्मान् निन्दन्ति, ताडयन्ति च, तेषां कृते प्रार्थयध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:14

मुखं तेषां हि शापेन कपटेन च पूर्य्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 12:3

इति हेतोरहं युष्मभ्यं निवेदयामि, ईश्वरस्यात्मना भाषमाणः कोऽपि यीशुं शप्त इति न व्याहरति, पुनश्च पवित्रेणात्मना विनीतं विनान्यः कोऽपि यीशुं प्रभुरिति व्याहर्त्तुं न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 2:14

तेषां लोचनानि परदाराकाङ्क्षीणि पापे चाश्रान्तानि ते चञ्चलानि मनांसि मोहयन्ति लोभे तत्परमनसः सन्ति च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 16:22

यदि कश्चिद् यीशुख्रीष्टे न प्रीयते तर्हि स शापग्रस्तो भवेत् प्रभुरायाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:23

यतः पापस्य वेतनं मरणं किन्त्वस्माकं प्रभुणा यीशुख्रीष्टेनानन्तजीवनम् ईश्वरदत्तं पारितोषिकम् आस्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:21-23

ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति। तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि? तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 27:25

तदा सर्व्वाः प्रजाः प्रत्यवोचन्, तस्य शोणितपातापराधोऽस्माकम् अस्मत्सन्तानानाञ्चोपरि भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:1

ये जनाः ख्रीष्टं यीशुम् आश्रित्य शारीरिकं नाचरन्त आत्मिकमाचरन्ति तेऽधुना दण्डार्हा न भवन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 1:9

ते च प्रभो र्वदनात् पराक्रमयुक्तविभवाच्च सदातनविनाशरूपं दण्डं लप्स्यन्ते,

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 22:3

अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 16:9

तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

न्यायसत्यस्वरूप प्रभो, सर्वाङ्गपूर्ण सर्वज्ञ, सर्वशक्तिमन्, त्वयि कदापि दोषसम्भावना नास्ति | त्वमेव धर्मः, त्वमेव सत्यता, त्वमेव पवित्रजीवनाय सर्वस्वम् | हे ईश, कृपया अस्माकं मार्गदर्शनं कुरु यथा वयं तव विधिभिः अनुसारं स्थिराः भवेम | तव वचनेषु, तव आज्ञासु दृढाः भवेम | यथा वयं तव इच्छायाः अवहेलनां न कुर्मः, किन्तु निरन्तरं तव कृपायां जीवनं यापयामः | यतो यः तव वचनात् विमुखः भवति, तव आज्ञाभङ्गं करोति, सः शापग्रस्तः भवति | मम सर्वान् भावान्, मम सर्वान् वेदनाः, मम सर्वस्वं तव प्रेम्णा परिचालितं भवतु इति प्रार्थये | हे प्रभो, मयि पवित्रहृदयं सृज, मयि धार्मिकं आत्मानं नवीकुरु | येशोः रक्तबलं मां सर्वशापेभ्यः मुक्तं करोतु | येशोः रक्तेन अहं मुक्तः अस्मि, मम सर्वपापानि सः स्वीयध्वजं धारयित्वा नाशितवान् | अतः अहं सर्वथा मुक्तः, ईश्वरसेवाय समर्पितः अस्मि | यतः सः प्रथमं मां प्रेम कृतवान्, मम प्राणरक्षणार्थं स्वं प्राणान् त्यक्तवान् | अतः यावज्जीवं अहं तं प्रेम करिष्यामि, तं भजिष्यामि | येशोः नाम्नि, आमीन् ।

उपवर्ग

अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्