Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

110 निन्दाविषये बाइबिलस्य श्लोकाः

110 निन्दाविषये बाइबिलस्य श्लोकाः

ईश्वरनिन्दा विषये बहुवारं धर्मग्रन्थेषु उल्लेखः कृतः। ईश्वरस्य नाम अपवित्रं कर्तुं न वा अवहेलनां कर्तुं न शास्त्रेषु लघुतया गण्यते। उदाहरणार्थं निर्गमनग्रन्थे स्पष्टतया आज्ञापिता अस्ति - "न गृह्णीयाः परमेश्वरस्य यहोवा इत्यस्य नाम व्यर्थम्, यतो यः तस्य नाम व्यर्थं गृह्णाति तं यहोवा निर्दोषं न गणयिष्यति" (निर्गमन २०:७)।

ईश्वरनिन्दया ईश्वरस्य पवित्रता प्रत्यक्षं आक्राम्यते, तस्य नाम प्रति अनादरः च प्रकट्यते। येशुः अपि अस्माकं वाणीं रक्षितुं महत्वं बोधितवान्, "यत् किञ्चित् व्यर्थं वचनं मनुष्याः वदिष्यन्ति, तस्य विषये ते न्यायदिने उत्तरं दास्यन्ति" इति अवबोधयन् (मत्ती १२:३६)। अतः अस्माभिः स्ववाणीं सावधानीपूर्वकं विचारणीया, सर्वप्रकारका ईश्वरनिन्दा च वर्जनीया।

ईश्वरस्य पवित्रतायाः प्रति अपमानजनकं कर्म अस्ति ईश्वरनिन्दा, ये धर्मग्रन्थीयसिद्धान्तानुसारं जीवितुमिच्छन्ति तैः सर्वैः एतत् वर्जनीयम्। इयं धर्मग्रन्थीयचिन्ता त्वां स्ववाक्यानि रक्षितुं, सर्वेषु वचनेषु ईश्वरस्य अनुग्रहं चान्वेषितुं प्रेरयतु। यतः सर्वेभ्यः पापेभ्यः मुक्तिः सम्भवति, परन्तु यः पवित्रात्माविरुद्धं निन्दति तस्य कदापि क्षमा न भविष्यति। अतः पवित्रात्मनः प्रवाहं कदापि न प्रश्नं कुर्वन्तु। यतो हृदयानि तोलनं, गूढाभिप्रायाणां विवेचनं च न अस्माकं कार्यम्। केवलम् एकः एव मानदण्डः अस्ति, सः येशुः। अतः सावधानः भव, मा ते आत्मा नरके पततु।

अस्माकं प्रत्येकः स्ववाक्यानां विषये सचेतः भूत्वा यत् किञ्चित् कुर्मः वदामः वा तस्मिन् सर्वस्मिन् ईश्वरं पूजयितुं यतेत।




मत्ती 12:31

अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 13:6

ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:31-32

अतएव युष्मानहं वदामि, मनुजानां सर्व्वप्रकारपापानां निन्दायाश्च मर्षणं भवितुं शक्नोति, किन्तु पवित्रस्यात्मनो विरुद्धनिन्दाया मर्षणं भवितुं न शक्नोति। यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 13:1

ततः परमहं सागरीयसिकतायां तिष्ठन् सागराद् उद्गच्छन्तम् एकं पशुं दृष्टवान् तस्य दश शृङ्गाणि सप्त शिरांसि च दश शृङ्गेषु दश किरीटानि शिरःसु चेश्वरनिन्दासूचकानि नामानि विद्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 17:3

ततो ऽहम् आत्मनाविष्टस्तेन दूतेन प्रान्तरं नीतस्तत्र निन्दानामभिः परिपूर्णं सप्तशिरोभि र्दशशृङ्गैश्च विशिष्टं सिन्दूरवर्णं पशुमुपविष्टा योषिदेका मया दृष्टा।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 3:28-29

अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:8

किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 18:6

किन्तु ते ऽतीव विरोधं विधाय पाषण्डीयकथां कथितवन्तस्ततः पौलो वस्त्रं धुन्वन् एतां कथां कथितवान्, युष्माकं शोणितपातापराधो युष्मान् प्रत्येव भवतु, तेनाहं निरपराधो ऽद्यारभ्य भिन्नदेशीयानां समीपं यामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 19:37

यान् एतान् मनुष्यान् यूयमत्र समानयत ते मन्दिरद्रव्यापहारका युष्माकं देव्या निन्दकाश्च न भवन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:24

शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।"

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 2:7

युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते?

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 2:12

किन्तु ये बुद्धिहीनाः प्रकृता जन्तवो धर्त्तव्यतायै विनाश्यतायै च जायन्ते तत्सदृशा इमे यन्न बुध्यन्ते तत् निन्दन्तः स्वकीयविनाश्यतया विनंक्ष्यन्ति स्वीयाधर्म्मस्य फलं प्राप्स्यन्ति च।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 13:5

अनन्तरं तस्मै दर्पवाक्येश्वरनिन्दावादि वदनं द्विचत्वारिंशन्मासान् यावद् अवस्थितेः सामर्थ्यञ्चादायि।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 16:9

तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 16:11

स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 3:28

अतोहेतो र्युष्मभ्यमहं सत्यं कथयामि मनुष्याणां सन्ताना यानि यानि पापानीश्वरनिन्दाञ्च कुर्व्वन्ति तेषां तत्सर्व्वेषामपराधानां क्षमा भवितुं शक्नोति,

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 6:11

पश्चात् तै र्लोभिताः कतिपयजनाः कथामेनाम् अकथयन्, वयं तस्य मुखतो मूसा ईश्वरस्य च निन्दावाक्यम् अश्रौष्म।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:32

यो मनुजसुतस्य विरुद्धां कथां कथयति, तस्यापराधस्य क्षमा भवितुं शक्नोति, किन्तु यः कश्चित् पवित्रस्यात्मनो विरुद्धां कथां कथयति नेहलोके न प्रेत्य तस्यापराधस्य क्षमा भवितुं शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 12:10

अन्यच्च यः कश्चिन् मनुजसुतस्य निन्दाभावेन काञ्चित् कथां कथयति तस्य तत्पापस्य मोचनं भविष्यति किन्तु यदि कश्चित् पवित्रम् आत्मानं निन्दति तर्हि तस्य तत्पापस्य मोचनं न भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 3:29

किन्तु यः कश्चित् पवित्रमात्मानं निन्दति तस्यापराधस्य क्षमा कदापि न भविष्यति सोनन्तदण्डस्यार्हो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 26:11

वारं वारं भजनभवनेषु तेभ्यो दण्डं प्रदत्तवान् बलात् तं धर्म्मं निन्दयितवांश्च पुनश्च तान् प्रति महाक्रोधाद् उन्मत्तः सन् विदेशीयनगराणि यावत् तान् ताडितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:65

तदा महायाजको निजवसनं छित्त्वा जगाद, एष ईश्वरं निन्दितवान्, अस्माकमपरसाक्ष्येण किं प्रयोजनं? पश्यत, यूयमेवास्यास्याद् ईश्वरनिन्दां श्रुतवन्तः,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 1:13

यतः पुरा निन्दक उपद्रावी हिंसकश्च भूत्वाप्यहं तेन विश्वास्यो ऽमन्ये परिचारकत्वे न्ययुज्ये च। तद् अविश्वासाचरणम् अज्ञानेन मया कृतमिति हेतोरहं तेनानुकम्पितोऽभवं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 3:8

मङ्गलार्थं पापमपि करणीयमिति वाक्यं त्वया कुतो नोच्यते? किन्तु यैरुच्यते ते नितान्तं दण्डस्य पात्राणि भवन्ति; तथापि तद्वाक्यम् अस्माभिरप्युच्यत इत्यस्माकं ग्लानिं कुर्व्वन्तः कियन्तो लोका वदन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 6:1

यावन्तो लोका युगधारिणो दासाः सन्ति ते स्वस्वस्वामिनं पूर्णसमादरयोग्यं मन्यन्तां नो चेद् ईश्वरस्य नाम्न उपदेशस्य च निन्दा सम्भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 3:2

यतस्तात्कालिका लोका आत्मप्रेमिणो ऽर्थप्रेमिण आत्मश्लाघिनो ऽभिमानिनो निन्दकाः पित्रोरनाज्ञाग्राहिणः कृतघ्ना अपवित्राः

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 9:3

तां कथां निशम्य कियन्त उपाध्याया मनःसु चिन्तितवन्त एष मनुज ईश्वरं निन्दति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 13:45

किन्तु यिहूदीयलोका जननिवहं विलोक्य ईर्ष्यया परिपूर्णाः सन्तो विपरीतकथाकथनेनेश्वरनिन्दया च पौलेनोक्तां कथां खण्डयितुं चेष्टितवन्तः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 1:20

हुमिनायसिकन्दरौ तेषां यौ द्वौ जनौ, तौ यद् धर्म्मनिन्दां पुन र्न कर्त्तुं शिक्षेते तदर्थं मया शयतानस्य करे समर्पितौ।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 27:39

तदा पान्था निजशिरो लाडयित्वा तं निन्दन्तो जगदुः,

अध्यायः    |  संस्करणम् प्रतिलिपि
2 पतरस 2:10

विशेषतो ये ऽमेध्याभिलाषात् शारीरिकसुखम् अनुगच्छन्ति कर्तृत्वपदानि चावजानन्ति तानेव (रोद्धुं पारयति।) ते दुःसाहसिनः प्रगल्भाश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 15:19

यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 13:5-6

अनन्तरं तस्मै दर्पवाक्येश्वरनिन्दावादि वदनं द्विचत्वारिंशन्मासान् यावद् अवस्थितेः सामर्थ्यञ्चादायि। ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत।

अध्यायः    |  संस्करणम् प्रतिलिपि
यहूदा 1:15

सर्व्वान् प्रति विचाराज्ञासाधनायागमिष्यति। तदा चाधार्म्मिकाः सर्व्वे जाता यैरपराधिनः। विधर्म्मकर्म्मणां तेषां सर्व्वेषामेव कारणात्। तथा तद्वैपरीत्येनाप्यधर्म्माचारिपापिनां। उक्तकठोरवाक्यानां सर्व्वेषामपि कारणात्। परमेशेन दोषित्वं तेषां प्रकाशयिष्यते॥

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:30

कर्णेजपा अपवादिन ईश्वरद्वेषका हिंसका अहङ्कारिण आत्मश्लाघिनः कुकर्म्मोत्पादकाः पित्रोराज्ञालङ्घका

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:74-75

किन्तु सोऽभिशप्य कथितवान्, तं जनं नाहं परिचिनोमि, तदा सपदि कुक्कुटो रुराव। कुक्कुटरवात् प्राक् त्वं मां त्रिरपाह्नोष्यसे, यैषा वाग् यीशुनावादि तां पितरः संस्मृत्य बहिरित्वा खेदाद् भृशं चक्रन्द।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:34-37

किन्त्वहं युष्मान् वदामि, कमपि शपथं मा कार्ष्ट, अर्थतः स्वर्गनाम्ना न, यतः स ईश्वरस्य सिंहासनं; पृथिव्या नाम्नापि न, यतः सा तस्य पादपीठं; यिरूशालमो नाम्नापि न, यतः सा महाराजस्य पुरी; निजशिरोनाम्नापि न, यस्मात् तस्यैकं कचमपि सितम् असितं वा कर्त्तुं त्वया न शक्यते। अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 7:22

नरवधश्चौर्य्यं लोभो दुष्टता प्रवञ्चना कामुकता कुदृष्टिरीश्वरनिन्दा गर्व्वस्तम इत्यादीनि निर्गच्छन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 2:4

यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 10:33

यिहूदीयाः प्रत्यवदन् प्रशस्तकर्म्महेतो र्न किन्तु त्वं मानुषः स्वमीश्वरम् उक्त्वेश्वरं निन्दसि कारणादस्मात् त्वां पाषाणैर्हन्मः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:23-24

यस्त्वं व्यवस्थां श्लाघसे स त्वं किं व्यवस्थाम् अवमत्य नेश्वरं सम्मन्यसे? शास्त्रे यथा लिखति "भिन्नदेशिनां समीपे युष्माकं दोषाद् ईश्वरस्य नाम्नो निन्दा भवति।"

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रकाशितवाक्य 2:9

तव क्रियाः क्लेशो दैन्यञ्च मम गोचराः किन्तु त्वं धनवानसि ये च यिहूदीया न सन्तः शयतानस्य समाजाः सन्ति तथापि स्वान् यिहूदीयान् वदन्ति तेषां निन्दामप्यहं जानामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 4:14

यदि ख्रीष्टस्य नामहेतुना युष्माकं निन्दा भवति तर्हि यूयं धन्या यतो गौरवदायक ईश्वरस्यात्मा युष्मास्वधितिष्ठति तेषां मध्ये स निन्द्यते किन्तु युष्मन्मध्ये प्रशंस्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 3:5

भक्तवेशाः किन्त्वस्वीकृतभक्तिगुणा भविष्यन्ति; एतादृशानां लोकानां संमर्गं परित्यज।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 7:51

हे अनाज्ञाग्राहका अन्तःकरणे श्रवणे चापवित्रलोकाः यूयम् अनवरतं पवित्रस्यात्मनः प्रातिकूल्यम् आचरथ, युष्माकं पूर्व्वपुरुषा यादृशा यूयमपि तादृशाः।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 9:4

पश्चात् हे शौल हे शौल कुतो मां ताडयसि? स्वं प्रति प्रोक्तम् एतं शब्दं श्रुत्वा

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 6:10

लोभिनो मद्यपा निन्दका उपद्राविणो वा त ईश्वरस्य राज्यभागिनो न भविष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:34

रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 8:49

ततो यीशुः प्रत्यवादीत् नाहं भूतग्रस्तः किन्तु निजतातं सम्मन्ये तस्माद् यूयं माम् अपमन्यध्वे।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:14

ये जना युष्मान् ताडयन्ति तान् आशिषं वदत शापम् अदत्त्वा दद्ध्वमाशिषम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:21-23

ये जना मां प्रभुं वदन्ति, ते सर्व्वे स्वर्गराज्यं प्रवेक्ष्यन्ति तन्न, किन्तु यो मानवो मम स्वर्गस्थस्य पितुरिष्टं कर्म्म करोति स एव प्रवेक्ष्यति। तद् दिने बहवो मां वदिष्यन्ति, हे प्रभो हे प्रभो, तव नाम्ना किमस्मामि र्भविष्यद्वाक्यं न व्याहृतं? तव नाम्ना भूताः किं न त्याजिताः? तव नाम्ना किं नानाद्भुतानि कर्म्माणि न कृतानि? तदाहं वदिष्यामि, हे कुकर्म्मकारिणो युष्मान् अहं न वेद्मि, यूयं मत्समीपाद् दूरीभवत।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

सर्वव्यापिन् महाप्रभो, तुभ्यं नमः, तुभ्यं जयः। त्वमेव सर्वस्तुत्यः, सर्वमहिम्नः आवृतः। त्वं नित्यः, पवित्रः, सर्वशक्तिमान् च। हे प्रिय पितः, कति सुन्दरः, कति अद्भुतः च भवान्! भवतः करुणायै, कृपायै च धन्यवादः। मम जीवनदानार्थं धन्यवादः। भवतः पवित्रवचनेन मार्गदर्शनार्थं धन्यवादः। तस्मिन् एव वचने भवतः समीपे सरलमार्गेण चलितुं मार्गदर्शनं लभे। भवतः प्रेरणायै, भवतः संशोधनाय, भवतः सत्यप्रकाशनाय च धन्यवादः। भवद्वचनं मम पादयोः प्रदीपः, मम मार्गे प्रकाशः च। प्रतिदिनं भवतः आज्ञाः पालयितुम् इच्छामि। भवतः सान्निध्ये प्रेम वर्धयतु यथा मम हृदयं भवतः समीपे सदा शुद्धं तिष्ठतु। हे येशो, पवित्रात्मने धन्यवादः। तस्य प्रेरणा, तस्य शान्तिः च सदा मया अनुभूता। तस्य अस्तित्वं कथमपि नास्तिक्यं कर्तुं शक्यते। मम जीवने तस्य शक्तिः अनुभूता। ये भवतः इच्छां न स्वीकुर्वन्ति, तेषां सर्वेषां क्षमां याचे। तेषां ज्ञानचक्षुषी उद्घाटयतु यथा तेषां आत्मानः नरकाग्नेः मुक्ताः भवेयन्। हे प्रभो, ये भवद्वचनं निन्दन्ति, ख्रीष्टदेहस्य हानये यत्किञ्चित् वदन्ति, तेषां कृते क्षमस्व। एतावती दुष्टतायां कृपया दृष्टिं देहि। भवतः जनेभ्यः मुक्तिं, उद्धारं च प्रापय। येशोः नाम्नि, आमेन्।

उपवर्ग

अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्