बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

उपवर्ग

107 घृणितविषये बाइबिलस्य श्लोकाः

प्रिये, ईश्वरस्य वचने यत् विरुद्धं तत् घृणितम् अस्ति। प्राचीनशास्त्रे बहुधा मूर्तिपूजा, मिथ्यादेवानां पूजा, म्लेच्छानां कर्मकाण्डाश्चेति घृणितत्वेन वर्णिताः सन्ति। ईश्वरः स्वजनं तादृशेभ्यः कर्मभ्यः विरतं भवितुम् आदिदेश, यतः तानि तस्य इच्छाविरुद्धानि आसन्। यथा द्वितीयोपदेशग्रन्थे १८:९-१२ मध्ये विविधाः मन्त्रतन्त्रविद्याः ईश्वरस्य घृणिताः इति वर्णिताः।

नवीनशास्त्रे अपि येशुः पवित्रतायाः महत्त्वम् उपदिष्टवान्। कथं कर्माणि ईश्वरस्य घृणितानि भवन्ति इति च। यथा मत्ती १५:१८-२० मध्ये येशुः कथयति यत् मुखात् निर्गच्छन्ति वचनानि मनुष्यं दूषयन्ति, यतः तानि हृदयात् आगच्छन्ति। अत्र येशुः स्पष्टयति यत् हृदये विद्यमानं दुष्टत्वं यथा मिथ्यावादिता, ईश्वरनिन्दा, अनाचारश्चेति घृणितत्वेन गण्यन्ते।

ईश्वरः अस्मान् पवित्रतया तस्य वचनस्य आज्ञापालनेन च जीवितुम् इच्छति, येन वयं घृणितेभ्यः कर्मभ्यः विरताः भवेम। धर्मग्रन्थस्य अध्ययनम् अत्यावश्यकम् अस्ति, यतः तेन ईश्वरस्य इच्छानुसारं कथं जीवितव्यम् इति ज्ञायते, घृणितेभ्यः कर्मभ्यः च रक्षा भवति।


लूका 16:15

ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।

प्रकाशितवाक्य 21:27

परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।

प्रकाशितवाक्य 21:8

किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

मत्ती 24:15

अतो यत् सर्व्वनाशकृद्घृणार्हं वस्तु दानियेल्भविष्यद्वदिना प्रोक्तं तद् यदा पुण्यस्थाने स्थापितं द्रक्ष्यथ, (यः पठति, स बुध्यतां)

प्रकाशितवाक्य 17:4-5

सा नारी कृष्णलोहितवर्णं सिन्दूरवर्णञ्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।

तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।

प्रकाशितवाक्य 22:15

कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

रोमियों 1:24-27

इत्थं त ईश्वरस्य सत्यतां विहाय मृषामतम् आश्रितवन्तः सच्चिदानन्दं सृष्टिकर्त्तारं त्यक्त्वा सृष्टवस्तुनः पूजां सेवाञ्च कृतवन्तः;

इति हेतोरीश्वरस्तान् कुक्रियायां समर्प्य निजनिजकुचिन्ताभिलाषाभ्यां स्वं स्वं शरीरं परस्परम् अपमानितं कर्त्तुम् अददात्।

ईश्वरेण तेषु क्वभिलाषे समर्पितेषु तेषां योषितः स्वाभाविकाचरणम् अपहाय विपरीतकृत्ये प्रावर्त्तन्त;

तथा पुरुषा अपि स्वाभाविकयोषित्सङ्गमं विहाय परस्परं कामकृशानुना दग्धाः सन्तः पुमांसः पुंभिः साकं कुकृत्ये समासज्य निजनिजभ्रान्तेः समुचितं फलम् अलभन्त।

1 कुरिन्थियों 10:20-21

तन्नहि किन्तु भिन्नजातिभि र्ये बलयो दीयन्ते त ईश्वराय तन्नहि भूतेभ्यएव दीयन्ते तस्माद् यूयं यद् भूतानां सहभागिनो भवथेत्यहं नाभिलषामि।

प्रभोः कंसेन भूतानामपि कंसेन पानं युष्माभिरसाध्यं; यूयं प्रभो र्भोज्यस्य भूतानामपि भोज्यस्य सहभागिनो भवितुं न शक्नुथ।

ईश्वरस्य प्रार्थना

हे परमेश्वर, भव्यः सर्वप्रशंसनीयः, सनातनोन्नतः, उच्चः, महान्, भयप्रदश्च तव नाम। अद्य मम समस्तं भक्तिं स्वीकुरु। त्वं पवित्रः। यः त्वमसि, तस्मै तुभ्यं नमामि। मम कृते यत् कृतवान्, तस्मै तुभ्यं नमामि। तव अपारं करुणां भक्तिं च स्मरामि। हे प्रभो, बहूनि मयि परिवर्तनीयानि सन्ति, परन्तु मम शक्त्या अहं न शक्नोमि। तव इच्छानुसारं जीवनं यापयितुं तव सहायतायाः आवश्यकता वर्तते, न तु मम शरीरस्य इच्छाः पूरयितुम्। हे प्रभो, मयि शुद्धं हृदयं सृज, मयि धार्मिकं भावं नवीकुरु। मां तव पवित्रतया पूरय। मम सम्पूर्णं जीवनं सत्यनिष्ठया युक्तं भवतु, येन तव दृष्टौ घृणितं किमपि न करोमि। तव उपस्थित्याः भयं मयि स्थापय, येन मम जीवनेन मम चिन्तनेन च त्वां पूजयामि। मां नवीनं मानवं कुरु, यः केवलं तव नाम महिमानं प्रसन्नतां च करोति। येशोः नाम्नि, आमीन।

उपवर्ग