बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

उपवर्ग

18 गोदनाविषये बाइबिलश्लोकाः

प्रिय, द्वौ विचारौ अङ्कनविषये ख्रीष्टधर्मे प्रचलितौ। केचन ख्रीष्टभक्ताः अङ्कनं सामान्यं मन्यन्ते, अपरे तु ख्रीष्टभक्तानाम् अङ्कनं न उचितं इति वदन्ति। त्वदीयं जीवनं किमपि लाभं प्राप्नोति वा अनेन निर्णयेनेति विचारयितुं परमावश्यकम्। यद्यपि ईश्वरवाणी सर्वं कर्तुं शास्त्रसम्मतम् इति वदति, तथापि सर्वं न हितकरम्।

प्रत्येकस्मिन् निर्णये ईश्वरस्य अनुग्रहं प्राप्तुं यत्नः कर्तव्यः। अङ्कनकारणं च ज्ञातव्यम्। किं जनानाम् आकर्षणार्थम्? विवादार्थम्? कलात्मकव्यञ्जकतायाः रूपेण वा? ईश्वरः हृदयं परीक्षते, कर्मफलं च ददाति। अतः ईश्वरस्य मार्गदर्शनं प्रथमं प्राप्तव्यम्। सः एव त्वां धर्ममार्गे नेष्यति, सर्वदा रक्षिष्यति च।

यद्यपि आरम्भे सर्वं सरलं भासते, तथापि दीर्घकाले फलानि अवश्यमेव भवन्ति। ईश्वरः सदैव साहाय्यं करोतु।


रोमियों 12:1

हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

1 पतरस 3:3-4

अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु,

किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।

1 कुरिन्थियों 3:16-17

यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?

ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।

गलातियों 6:17

इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये।

1 तीमुथियुस 4:4

यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,

प्रकाशितवाक्य 19:16

अपरं तस्य परिच्छद उरसि च राज्ञां राजा प्रभूनां प्रभुश्चेति नाम निखितमस्ति।

2 कुरिन्थियों 5:10

यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।

मत्ती 5:28

किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।

1 कुरिन्थियों 6:19-20

युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?

जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः?

यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।

1 कुरिन्थियों 3:16

यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?

ईश्वरस्य प्रार्थना

हे परमेश्वर, हे पिता, सर्वं यशः, सर्वं मानं तव एव! विनयेन तव समीपम् आगच्छामि, अनुग्रहं समयोचितं च साहाय्यं प्राप्तुम्। तव पवित्रं नाम स्तौमि, सदा त्वाम् उच्चैः स्थापयामि हे अनन्त पिता, मम ईश्वर, मम राजन्। सर्वेण मम भावेन, सर्वेण मम अस्तित्वेन तुभ्यं प्रियं कर्तुम् इच्छामि। अतः प्रार्थये, स्वीकरोमि यत् अहं चित्राङ्कनं (tattoo) कर्तुम् इच्छामि। मम हृदयस्य इच्छाः त्वं जानासि। मम आकाङ्क्षाः, मम दौर्बल्यानि च तव पुरतः स्थापयामि, येन तव व्यवस्था, तव इच्छा एतेषु प्रतिष्ठिता भवेत्। त्वयि विश्वासं करोमि, त्वं स्वतन्त्रतायाः ईश्वरः इति जानामि। यत् किञ्चित् माम् त्वत्तः विचलितं कर्तुम् इच्छति, तस्मात् सर्वस्मात् मोचय। हे इस्राएल ईश्वर, मम आत्मानं, मम शरीरं यत् तव मन्दिरम् अस्ति, मम विचारान् च तव करेषु समर्पयामि। यतः तव वचनम् अस्ति, "किं यूयं न जानीथ यत् यूयं ईश्वरस्य मन्दिराणि स्थ, ईश्वरस्य आत्मा च युष्मासु वसति?" मम मुखात् यत् किञ्चित् वचनं निष्क्रामेत्, तत् सर्वं केवलं तव स्तुतिं कुर्यात्। इदानीं प्रार्थये यत् तव पवित्रस्य आत्मनः अभिषेकं मयि स्थापय, तव शक्तिः मयि अवतिष्ठतां येन बद्धानां साहाय्यं कर्तुं शक्नुयाम्। मम जीवनं तव पुरतः समर्पयामि, यत् अभूवम्, यत् अस्मि, यत् भविष्यामि, सर्वं तव हस्तेषु समर्पयामि। हे प्रभो, यानि द्वाराणि पापाय उद्घाटितानि सन्ति, तानि सर्वाणि तव अभिषेकेन पिदधा। यो योकान् नाशयति, तेन माम् दुष्टात् त्रायस्व। तव क्षमां पुनर्स्थापनां च गृह्णामि। येशोः नाम्नि। आमेन्।

उपवर्ग