प्रिय, द्वौ विचारौ अङ्कनविषये ख्रीष्टधर्मे प्रचलितौ। केचन ख्रीष्टभक्ताः अङ्कनं सामान्यं मन्यन्ते, अपरे तु ख्रीष्टभक्तानाम् अङ्कनं न उचितं इति वदन्ति। त्वदीयं जीवनं किमपि लाभं प्राप्नोति वा अनेन निर्णयेनेति विचारयितुं परमावश्यकम्। यद्यपि ईश्वरवाणी सर्वं कर्तुं शास्त्रसम्मतम् इति वदति, तथापि सर्वं न हितकरम्।
प्रत्येकस्मिन् निर्णये ईश्वरस्य अनुग्रहं प्राप्तुं यत्नः कर्तव्यः। अङ्कनकारणं च ज्ञातव्यम्। किं जनानाम् आकर्षणार्थम्? विवादार्थम्? कलात्मकव्यञ्जकतायाः रूपेण वा? ईश्वरः हृदयं परीक्षते, कर्मफलं च ददाति। अतः ईश्वरस्य मार्गदर्शनं प्रथमं प्राप्तव्यम्। सः एव त्वां धर्ममार्गे नेष्यति, सर्वदा रक्षिष्यति च।
यद्यपि आरम्भे सर्वं सरलं भासते, तथापि दीर्घकाले फलानि अवश्यमेव भवन्ति। ईश्वरः सदैव साहाय्यं करोतु।
हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।
अपरं केशरचनया स्वर्णालङ्कारधारणोन परिच्छदपरिधानेन वा युष्माकं वाह्यभूषा न भवतु,
किन्त्वीश्वरस्य साक्षाद् बहुमूल्यक्षमाशान्तिभावाक्षयरत्नेन युक्तो गुप्त आन्तरिकमानव एव।
यूयम् ईश्वरस्य मन्दिरं युष्मन्मध्ये चेश्वरस्यात्मा निवसतीति किं न जानीथ?
ईश्वरस्य मन्दिरं येन विनाश्यते सोऽपीश्वरेण विनाशयिष्यते यत ईश्वरस्य मन्दिरं पवित्रमेव यूयं तु तन्मन्दिरम् आध्वे।
इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये।
यत ईश्वरेण यद्यत् सृष्टं तत् सर्व्वम् उत्तमं यदि च धन्यवादेन भुज्यते तर्हि तस्य किमपि नाग्राह्यं भवति,
यस्मात् शरीरावस्थायाम् एकैकेन कृतानां कर्म्मणां शुभाशुभफलप्राप्तये सर्व्वैस्माभिः ख्रीष्टस्य विचारासनसम्मुख उपस्थातव्यं।
किन्त्वहं युष्मान् वदामि, यदि कश्चित् कामतः काञ्चन योषितं पश्यति, तर्हि स मनसा तदैव व्यभिचरितवान्।
युष्माकं यानि वपूंसि तानि युष्मदन्तःस्थितस्येश्वराल्लब्धस्य पवित्रस्यात्मनो मन्दिराणि यूयञ्च स्वेषां स्वामिनो नाध्वे किमेतद् युष्माभि र्न ज्ञायते?
जगतोऽपि विचारणं पवित्रलोकैः कारिष्यत एतद् यूयं किं न जानीथ? अतो जगद् यदि युष्माभि र्विचारयितव्यं तर्हि क्षुद्रतमविचारेषु यूयं किमसमर्थाः?
यूयं मूल्येन क्रीता अतो वपुर्मनोभ्याम् ईश्वरो युष्माभिः पूज्यतां यत ईश्वर एव तयोः स्वामी।