बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

उपवर्ग

122 अन्यायस्य विषये बाइबिलस्य श्लोकाः

नीतिवाक्यानि १७.१५ इति वदति, "दुष्टं यो न्याय्यं करोति धार्मिकं च योऽपराधिं करोति, तौ द्वावपि परमेश्वराय घृणितौ।" परमेश्वरः दुष्टानां समर्थकांश्च धार्मिकानां निन्दकांश्च समानरूपेण द्वेष्टि। तस्य न्यायः पक्षपातरहितः, भ्रष्टाचाररहितः च। सः सर्वदा समतोलं निष्पक्षतां च इच्छति यतः सः सर्वेषु मार्गेषु न्याय्यः।

यशैय्याह १.१७ मध्ये, परमेश्वरः अस्मान् अन्यायस्य विरुद्धं कर्म कर्तुम् आह्वयति, "भद्रं कर्तुं शिक्षध्वं, न्यायं मार्गध्वं, पीडितं रक्षध्वं, अनाथाय न्यायं कुरुत, विधवायाः रक्षणं कुरुत।" प्रियजनः, एषः पद्यांशः अस्मान् परिवर्तनस्य कारकाः भवितुं सर्वेषु प्रकारेषु न्यायस्य कृते योद्धुं च प्रेरयति, न केवलं वाक्येषु अपि तु कर्मसु अपि। अन्यायः करोडानां जनानां समस्या अस्ति। अतः वयं परमेश्वरं प्रार्थयामहे यत् सः अस्मान् सर्वेभ्यः अधर्मकर्मभ्यः अन्यायकर्मभ्यः च मुक्तं कुर्यात्।

मीखा ६.८ मध्ये, अस्मभ्यं स्मार्यते, "हे मनुष्य, किं भद्रं, परमेश्वरः त्वत्तः किमिच्छति, इति सः त्वां बोधितवान्। केवलं न्यायं कुरु, दयां प्रेम कुरु, विनम्रतया स्वस्य परमेश्वरस्य समक्षे चल।" ख्रीष्टभक्ताः इति वयं येशोः मार्गम् अनुसर्तुं न्यायसाधनानि भवितुं च प्रतिबद्धाः स्मः लोके यत्र बहुधा न्यायस्य अभावः अस्ति। न्यायः अस्माकं हस्तेषु नास्ति अपि तु परमेश्वरस्य हस्तेषु इति स्मर्तव्यम्। तस्य सर्वशक्तिमत्तायां विश्वासं कृत्वा न्यायसंघर्षे तस्य मार्गदर्शनं प्राप्तुं यत्नं कुर्मः।


2 पतरस 2:9

प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,

2 थिस्सलुनीकियों 1:6-7

यतः स्वकीयस्वर्गदूतानां बलैः सहितस्य प्रभो र्यीशोः स्वर्गाद् आगमनकाले युष्माकं क्लेशकेभ्यः क्लेशेन फलदानं सार्द्धमस्माभिश्च

क्लिश्यमानेभ्यो युष्मभ्यं शान्तिदानम् ईश्वरेण न्याय्यं भोत्स्यते;

प्रकाशितवाक्य 18:20

हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥

2 तीमुथियु 4:14

कांस्यकारः सिकन्दरो मम बह्वनिष्टं कृतवान् प्रभुस्तस्य कर्म्मणां समुचितफलं ददातु।

1 थिस्सलुनीकियों 4:6

एतस्मिन् विषये कोऽप्यत्याचारी भूत्वा स्वभ्रातरं न वञ्चयतु यतोऽस्माभिः पूर्व्वं यथोक्तं प्रमाणीकृतञ्च तथैव प्रभुरेतादृशानां कर्म्मणां समुचितं फलं दास्यति।

लूका 11:42

किन्तु हन्त फिरूशिगणा यूयं न्यायम् ईश्वरे प्रेम च परित्यज्य पोदिनाया अरुदादीनां सर्व्वेषां शाकानाञ्च दशमांशान् दत्थ किन्तु प्रथमं पालयित्वा शेषस्यालङ्घनं युष्माकम् उचितमासीत्।

मत्ती 23:23

हन्त कपटिन उपाध्यायाः फिरूशिनश्च, यूयं पोदिनायाः सितच्छत्राया जीरकस्य च दशमांशान् दत्थ, किन्तु व्यवस्थाया गुरुतरान् न्यायदयाविश्वासान् परित्यजथ; इमे युष्माभिराचरणीया अमी च न लंघनीयाः।

रोमियों 12:19

हे प्रियबन्धवः, कस्मैचिद् अपकारस्य समुचितं दण्डं स्वयं न दद्ध्वं, किन्त्वीश्वरीयक्रोधाय स्थानं दत्त यतो लिखितमास्ते परमेश्वरः कथयति, दानं फलस्य मत्कर्म्म सूचितं प्रददाम्यहं।

मत्ती 5:6

धर्म्माय बुभुक्षिताः तृषार्त्ताश्च मनुजा धन्याः, यस्मात् ते परितर्प्स्यन्ति।

रोमियों 2:11

ईश्वरस्य विचारे पक्षपातो नास्ति।

लूका 18:7-8

ईश्वरस्य ये ऽभिरुचितलोका दिवानिशं प्रार्थयन्ते स बहुदिनानि विलम्ब्यापि तेषां विवादान् किं न परिष्करिष्यति?

युष्मानहं वदामि त्वरया परिष्करिष्यति, किन्तु यदा मनुष्यपुत्र आगमिष्यति तदा पृथिव्यां किमीदृशं विश्वासं प्राप्स्यति?

1 योहन 3:17

सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?

मत्ती 25:35-36

यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,

वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।

लूका 12:15

अनन्तरं स लोकानवदत् लोभे सावधानाः सतर्काश्च तिष्ठत, यतो बहुसम्पत्तिप्राप्त्या मनुष्यस्यायु र्न भवति।

याकूब 5:1-4

हे धनवन्तः, यूयम् इदानीं शृणुत युष्माभिरागमिष्यत्क्लेशहेतोः क्रन्द्यतां विलप्यताञ्च।

हे मम भ्रातरः, ये भविष्यद्वादिनः प्रभो र्नाम्ना भाषितवन्तस्तान् यूयं दुःखसहनस्य धैर्य्यस्य च दृष्टान्तान् जानीत।

पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति।

हे भ्रातरः विशेषत इदं वदामि स्वर्गस्य वा पृथिव्या वान्यवस्तुनो नाम गृहीत्वा युष्माभिः कोऽपि शपथो न क्रियतां, किन्तु यथा दण्ड्या न भवत तदर्थं युष्माकं तथैव तन्नहि चेतिवाक्यं यथेष्टं भवतु।

युष्माकं कश्चिद् दुःखी भवति? स प्रार्थनां करोतु। कश्चिद् वानन्दितो भवति? स गीतं गायतु।

युष्माकं कश्चित् पीडितो ऽस्ति? स समितेः प्राचीनान् आह्वातु ते च पभो र्नाम्ना तं तैलेनाभिषिच्य तस्य कृते प्रार्थनां कुर्व्वन्तु।

तस्माद् विश्वासजातप्रार्थनया स रोगी रक्षां यास्यति प्रभुश्च तम् उत्थापयिष्यति यदि च कृतपापो भवेत् तर्हि स तं क्षमिष्यते।

यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।

य एलियो वयमिव सुखदुःखभोगी मर्त्त्य आसीत् स प्रार्थनयानावृष्टिं याचितवान् तेन देशे सार्द्धवत्सरत्रयं यावद् वृष्टि र्न बभूव।

पश्चात् तेन पुनः प्रार्थनायां कृतायाम् आकाशस्तोयान्यवर्षीत् पृथिवी च स्वफलानि प्रारोहयत्।

हे भ्रातरः, युष्माकं कस्मिंश्चित् सत्यमताद् भ्रष्टे यदि कश्चित् तं परावर्त्तयति

युष्माकं द्रविणं जीर्णं कीटभुक्ताः सुचेलकाः।

तर्हि यो जनः पापिनं विपथभ्रमणात् परावर्त्तयति स तस्यात्मानं मृत्युत उद्धरिष्यति बहुपापान्यावरिष्यति चेति जानातु।

कनकं रजतञ्चापि विकृतिं प्रगमिष्यति, तत्कलङ्कश्च युष्माकं पापं प्रमाणयिष्यति, हुताशवच्च युष्माकं पिशितं खादयिष्यति। इत्थम् अन्तिमघस्रेषु युष्माभिः सञ्चितं धनं।

पश्यत यैः कृषीवलै र्युष्माकं शस्यानि छिन्नानि तेभ्यो युष्माभि र्यद् वेतनं छिन्नं तद् उच्चै र्ध्वनिं करोति तेषां शस्यच्छेदकानाम् आर्त्तरावः सेनापतेः परमेश्वरस्य कर्णकुहरं प्रविष्टः।

रोमियों 3:23

तेषां कोपि प्रभेदो नास्ति, यतः सर्व्वएव पापिन ईश्वरीयतेजोहीनाश्च जाताः।

मत्ती 7:12

यूष्मान् प्रतीतरेषां यादृशो व्यवहारो युष्माकं प्रियः, यूयं तान् प्रति तादृशानेव व्यवहारान् विधत्त; यस्माद् व्यवस्थाभविष्यद्वादिनां वचनानाम् इति सारम्।

लूका 3:10-11

तदानीं लोकास्तं पप्रच्छुस्तर्हि किं कर्त्तव्यमस्माभिः?

ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।

लूका 6:31

परेभ्यः स्वान् प्रति यथाचरणम् अपेक्षध्वे परान् प्रति यूयमपि तथाचरत।

इब्रानियों 13:3

बन्दिनः सहबन्दिभिरिव दुःखिनश्च देहवासिभिरिव युष्माभिः स्मर्य्यन्तां।

रोमियों 13:10

यतः प्रेम समीपवासिनोऽशुभं न जनयति तस्मात् प्रेम्ना सर्व्वा व्यवस्था पाल्यते।

ईश्वरस्य प्रार्थना

भयप्रद महान् च त्वं प्रभुः, सर्वेषु मार्गेषु शक्तः, श्रेष्ठः, न्याय्यश्च। ऋजुस्त्वं, प्रज्ञापूर्णाश्च ते विचारः। हृदयं तोलितुं मार्गे च कुटिलतां ज्ञातुं केवलं त्वमेव समर्थः। तव पुरतः अहम् अस्मि, किमपि गोपनीयं नास्ति। त्वं मां सम्यक् जानासि, मम शयनं जागरणं च दृष्टवान्, दृष्टिं च मयि स्थिरां कृतवान्। शुद्धं हृदयं धार्मिकं चात्मानं मे प्रयच्छ, तव न्यायेन सदैव चलितुं शक्नुयाम्, कुमार्गात् च दूरं तिष्ठेयम्। मां नवीकुरु, मम सर्वाणि कर्माणि तव प्रेम्णः प्रतिबिम्बं भवेयुः। परस्परं प्रेम कर्तुं अन्यायकारित्वात् च विरतं भवितुं साहाय्यं कुरु। तव न्यायेन प्रेम्णा दयाया च मार्गेण चलितुम् इच्छामि। त्वां भजामि प्रभो, तव सान्निध्यभयं मयि स्थापय, सर्वदा मम पादान् निर्देशय। येशोः नाम्नि, आमेन्।

उपवर्ग