बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

उपवर्ग

103 मृषावादस्य विषये बाइबिलश्लोकाः

प्रिय, असत्यं न कदापि सौम्यं न च निरुपद्रवं भवति। ईश्वरस्य सम्मुखे असत्यं घातकं वर्तते, ये चास्य आश्रयं गृह्णन्ति तेषां कृते कटूनि फलानि उत्पादयति, ये पश्चात् प्रकटीकृताः भवन्ति। मा कर्तव्यपालनात् पलायितुं मा वा केनापि सह साधुभावं स्थापयितुं मिथ्यां वद। यतो मिथ्यावाक्यं त्वां अविश्वसनीयं जनं करोति।

यदा मिथ्यां वदसि, तदा त्वं सचेतनतया तत् कर्तुं निर्णयं गृह्णासि। यदि तव अन्तःकरणं त्वां दोषानुभूतिं न कारयति, तर्हि त्वं ईश्वरभयं विस्मृतवान् असि, मिथ्यां च स्वभावत्वेन स्वीकृतवान् असि। यदि त्वं कस्यापि नेत्रे प्रत्यक्षं दृष्ट्वापि मिथ्यां वक्तुं समर्थोऽसि, तर्हि त्वं कुपथेऽसि। न केवलं तस्मै जनं प्रति यत् करोषि तत्, अपि तु ईश्वरस्य सम्मुखे कथं स्वं पश्यसि तस्मिन् विषये त्वं न चिन्तां करोषि इति हेतोः।

यदा कोऽपि मिथ्यावादी भवति, तदा सः दूरस्थः शीतलश्च जनः भवति। यद्यपि आदौ त्वं चिन्तयसि यत् एकवारं मिथ्यां वदितुं न तावत् दोषः अस्ति, परन्तु यदि पुनः तत् करोषि, तर्हि त्वं द्वारम् उद्घाटयसि, यदा च त्वं तत् जानासि, तदा अतिविलम्बितं भवति। त्वं न स्थगितुं शक्नोषि, त्वं च विवरम् उद्घाटितवान् असि। असत्यं त्वां ईश्वरात् पृथक् कर्तुं शक्नोति, बहुमूल्यान् मित्रभावान् सम्बन्धान् च नाशयितुं शक्नोति। मिथ्यावादी स्वात्मानं वञ्चयति, आदरं प्रशंसां च आत्मविश्वासं च हारयति।

इदानीं त्वं एतत् सर्वं जानासि, तस्मात् तव ओष्ठेभ्यः निर्गच्छद्भिः शब्दैः सावधानः भव। तान् दुष्टात्मान्, ये त्वां सत्यं न वक्तुम् इच्छन्ति, तेषां दासः मा भव। असत्यं पाशः भवति, यस्मात् केवलं ख्रीष्टाय स्वपापाणि स्वीकृत्य, पापात् विमुखः भूत्वा, सर्वदा सत्यहृदयः भूत्वा एव मुक्तः भवितुं शक्नोषि। असत्यं त्वां ईश्वरात् दूरं नयति, तस्मात् तस्य उपस्थित्या विना जीवितुं मा स्वीकर। अद्यापि समयः अस्ति यत् त्वं स्वं मार्गं संशोधय, उचितं च कुरु।


प्रकाशितवाक्य 22:15

कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।

कुलुस्सियों 3:9

यूयं परस्परं मृषाकथां न वदत यतो यूयं स्वकर्म्मसहितं पुरातनपुरुषं त्यक्तवन्तः

प्रकाशितवाक्य 21:8

किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।

प्रेरिता 5:3

तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?

1 तीमुथियुस 1:10

वेश्यागामी पुंमैथुनी मनुष्यविक्रेता मिथ्यावादी मिथ्याशपथकारी च सर्व्वेषामेतेषां विरुद्धा,

इफिसियों 4:25

अतो यूयं सर्व्वे मिथ्याकथनं परित्यज्य समीपवासिभिः सह सत्यालापं कुरुत यतो वयं परस्परम् अङ्गप्रत्यङ्गा भवामः।

रोमियों 3:13-14

तथा तेषान्तु वै कण्ठा अनावृतश्मशानवत्। स्तुतिवादं प्रकुर्व्वन्ति जिह्वाभिस्ते तु केवलं। तेषामोष्ठस्य निम्ने तु विषं तिष्ठति सर्प्पवत्।

मुखं तेषां हि शापेन कपटेन च पूर्य्यते।

योहन 8:44

यूयं शैतान् पितुः सन्ताना एतस्माद् युष्माकं पितुरभिलाषं पूरयथ स आ प्रथमात् नरघाती तदन्तः सत्यत्वस्य लेशोपि नास्ति कारणादतः स सत्यतायां नातिष्ठत् स यदा मृषा कथयति तदा निजस्वभावानुसारेणैव कथयति यतो स मृषाभाषी मृषोत्पादकश्च।

1 पतरस 3:10

अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।

याकूब 3:14-15

किन्तु युष्मदन्तःकरणमध्ये यदि तिक्तेर्ष्या विवादेच्छा च विद्यते तर्हि सत्यमतस्य विरुद्धं न श्लाघध्वं नचानृतं कथयत।

तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।

रोमियों 1:29

अतएव ते सर्व्वे ऽन्यायो व्यभिचारो दुष्टत्वं लोभो जिघांसा ईर्ष्या वधो विवादश्चातुरी कुमतिरित्यादिभि र्दुष्कर्म्मभिः परिपूर्णाः सन्तः

मत्ती 15:19

यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।

1 योहन 2:4

अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।

रोमियों 12:17

परस्माद् अपकारं प्राप्यापि परं नापकुरुत। सर्व्वेषां दृष्टितो यत् कर्म्मोत्तमं तदेव कुरुत।

मत्ती 26:59-60

तदानीं प्रधानयाजकप्राचीनमन्त्रिणः सर्व्वे यीशुं हन्तुं मृषासाक्ष्यम् अलिप्सन्त,

ततो बैथनियापुरे शिमोनाख्यस्य कुष्ठिनो वेश्मनि यीशौ तिष्ठति

किन्तु न लेभिरे। अनेकेषु मृषासाक्षिष्वागतेष्वपि तन्न प्रापुः।

2 कुरिन्थियों 4:2

किन्तु त्रपायुक्तानि प्रच्छन्नकर्म्माणि विहाय कुटिलताचरणमकुर्व्वन्त ईश्वरीयवाक्यं मिथ्यावाक्यैरमिश्रयन्तः सत्यधर्म्मस्य प्रकाशनेनेश्वरस्य साक्षात् सर्व्वमानवानां संवेदगोचरे स्वान् प्रशंसनीयान् दर्शयामः।

रोमियों 2:21

परान् शिक्षयन् स्वयं स्वं किं न शिक्षयसि? वस्तुतश्चौर्य्यनिषेधव्यवस्थां प्रचारयन् त्वं किं स्वयमेव चोरयसि?

कुलुस्सियों 3:8

किन्त्विदानीं क्रोधो रोषो जिहिंसिषा दुर्मुखता वदननिर्गतकदालपश्चैतानि सर्व्वाणि दूरीकुरुध्वं।

गलातियों 6:7

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते।

लूका 6:31

परेभ्यः स्वान् प्रति यथाचरणम् अपेक्षध्वे परान् प्रति यूयमपि तथाचरत।

1 तीमुथियुस 4:2

कठोरमनसां कापट्याद् अनृतवादिनां विवाहनिषेधकानां भक्ष्यविशेषनिषेधकानाञ्च

इफिसियों 5:6

अनर्थकवाक्येन कोऽपि युष्मान् न वञ्चयतु यतस्तादृगाचारहेतोरनाज्ञाग्राहिषु लोकेष्वीश्वरस्य कोपो वर्त्तते।

मत्ती 12:36

किन्त्वहं युष्मान् वदामि, मनुजा यावन्त्यालस्यवचांसि वदन्ति, विचारदिने तदुत्तरमवश्यं दातव्यं,

1 योहन 1:6

वयं तेन सहांशिन इति गदित्वा यद्यन्धाकारे चरामस्तर्हि सत्याचारिणो न सन्तो ऽनृतवादिनो भवामः।

रोमियों 1:18

अतएव ये मानवाः पापकर्म्मणा सत्यतां रुन्धन्ति तेषां सर्व्वस्य दुराचरणस्याधर्म्मस्य च विरुद्धं स्वर्गाद् ईश्वरस्य कोपः प्रकाशते।

याकूब 1:26

अनायत्तरसनः सन् यः कश्चित् स्वमनो वञ्चयित्वा स्वं भक्तं मन्यते तस्य भक्ति र्मुधा भवति।

गलातियों 2:14

ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?

1 पतरस 2:1

सर्व्वान् द्वेषान् सर्व्वांश्च छलान् कापट्यानीर्ष्याः समस्तग्लानिकथाश्च दूरीकृत्य

रोमियों 3:14

मुखं तेषां हि शापेन कपटेन च पूर्य्यते।

इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

मत्ती 5:37

अपरं यूयं संलापसमये केवलं भवतीति न भवतीति च वदत यत इतोऽधिकं यत् तत् पापात्मनो जायते।

रोमियों 9:1

अहं काञ्चिद् कल्पितां कथां न कथयामि, ख्रीष्टस्य साक्षात् सत्यमेव ब्रवीमि पवित्रस्यात्मनः साक्षान् मदीयं मन एतत् साक्ष्यं ददाति।

1 कुरिन्थियों 13:6

अधर्म्मे न तुष्यति सत्य एव सन्तुष्यति।

मत्ती 5:8

निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

1 योहन 3:18

हे मम प्रियबालकाः, वाक्येन जिह्वया वास्माभिः प्रेम न कर्त्तव्यं किन्तु कार्य्येण सत्यतया चैव।

रोमियों 12:9

अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।

मत्ती 7:15

अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।

1 पतरस 3:10-11

अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।

स त्यजेद् दुष्टतामार्गं सत्क्रियाञ्च समाचरेत्। मृगयाणश्च शान्तिं स नित्यमेवानुधावतु।

इब्रानियों 10:24

अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।

गलातियों 5:26

दर्पः परस्परं निर्भर्त्सनं द्वेषश्चास्माभि र्न कर्त्तव्यानि।

रोमियों 9:1-3

अहं काञ्चिद् कल्पितां कथां न कथयामि, ख्रीष्टस्य साक्षात् सत्यमेव ब्रवीमि पवित्रस्यात्मनः साक्षान् मदीयं मन एतत् साक्ष्यं ददाति।

अपरमपि वदामि स्वमनोऽभिलाषत ईश्वरेण यन्निरूपितं तत् कर्म्मतो नहि किन्त्वाह्वयितु र्जातमेतद् यथा सिद्ध्यति

तदर्थं रिब्कानामिकया योषिता जनैकस्माद् अर्थाद् अस्माकम् इस्हाकः पूर्व्वपुरुषाद् गर्भे धृते तस्याः सन्तानयोः प्रसवात् पूर्व्वं किञ्च तयोः शुभाशुभकर्म्मणः करणात् पूर्व्वं

तां प्रतीदं वाक्यम् उक्तं, ज्येष्ठः कनिष्ठं सेविष्यते,

यथा लिखितम् आस्ते, तथाप्येषावि न प्रीत्वा याकूबि प्रीतवान् अहं।

तर्हि वयं किं ब्रूमः? ईश्वरः किम् अन्यायकारी? तथा न भवतु।

यतः स स्वयं मूसाम् अवदत्; अहं यस्मिन् अनुग्रहं चिकीर्षामि तमेवानुगृह्लामि, यञ्च दयितुम् इच्छामि तमेव दये।

अतएवेच्छता यतमानेन वा मानवेन तन्न साध्यते दयाकारिणेश्वरेणैव साध्यते।

फिरौणि शास्त्रे लिखति, अहं त्वद्द्वारा मत्पराक्रमं दर्शयितुं सर्व्वपृथिव्यां निजनाम प्रकाशयितुञ्च त्वां स्थापितवान्।

अतः स यम् अनुग्रहीतुम् इच्छति तमेवानुगृह्लाति, यञ्च निग्रहीतुम् इच्छति तं निगृह्लाति।

यदि वदसि तर्हि स दोषं कुतो गृह्लाति? तदीयेच्छायाः प्रतिबन्धकत्वं कर्त्तं कस्य सामर्थ्यं विद्यते?

ममान्तरतिशयदुःखं निरन्तरं खेदश्च

हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?

एकस्मान् मृत्पिण्डाद् उत्कृष्टापकृष्टौ द्विविधौ कलशौ कर्त्तुं किं कुलालस्य सामर्थ्यं नास्ति?

ईश्वरः कोपं प्रकाशयितुं निजशक्तिं ज्ञापयितुञ्चेच्छन् यदि विनाशस्य योग्यानि क्रोधभाजनानि प्रति बहुकालं दीर्घसहिष्णुताम् आश्रयति;

अपरञ्च विभवप्राप्त्यर्थं पूर्व्वं नियुक्तान्यनुग्रहपात्राणि प्रति निजविभवस्य बाहुल्यं प्रकाशयितुं केवलयिहूदिनां नहि भिन्नदेशिनामपि मध्याद्

अस्मानिव तान्याह्वयति तत्र तव किं?

होशेयग्रन्थे यथा लिखितम् आस्ते, यो लोको मम नासीत् तं वदिष्यामि मदीयकं। या जाति र्मेऽप्रिया चासीत् तां वदिष्याम्यहं प्रियां।

यूयं मदीयलोका न यत्रेति वाक्यमौच्यत। अमरेशस्य सन्ताना इति ख्यास्यन्ति तत्र ते।

इस्रायेलीयलोकेषु यिशायियोऽपि वाचमेतां प्राचारयत्, इस्रायेलीयवंशानां या संख्या सा तु निश्चितं। समुद्रसिकतासंख्यासमाना यदि जायते। तथापि केवलं लोकैरल्पैस्त्राणं व्रजिष्यते।

यतो न्यायेन स्वं कर्म्म परेशः साधयिष्यति। देशे सएव संक्षेपान्निजं कर्म्म करिष्यति।

यिशायियोऽपरमपि कथयामास, सैन्याध्यक्षपरेशेन चेत् किञ्चिन्नोदशिष्यत। तदा वयं सिदोमेवाभविष्याम विनिश्चितं। यद्वा वयम् अमोराया अगमिष्याम तुल्यतां।

तस्माद् अहं स्वजातीयभ्रातृणां निमित्तात् स्वयं ख्रीष्टाच्छापाक्रान्तो भवितुम् ऐच्छम्।

1 योहन 2:21

यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।

रोमियों 16:17

हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

मत्ती 23:28

तथैव यूयमपि लोकानां समक्षं बहिर्धार्म्मिकाः किन्त्वन्तःकरणेषु केवलकापट्याधर्म्माभ्यां परिपूर्णाः।

1 कुरिन्थियों 4:5

अत उपयुक्तसमयात् पूर्व्वम् अर्थतः प्रभोरागमनात् पूर्व्वं युष्माभि र्विचारो न क्रियतां। प्रभुरागत्य तिमिरेण प्रच्छन्नानि सर्व्वाणि दीपयिष्यति मनसां मन्त्रणाश्च प्रकाशयिष्यति तस्मिन् समय ईश्वराद् एकैकस्य प्रशंसा भविष्यति।

ईश्वरस्य प्रार्थना

हे परमपिता, हे सुन्दर, त्वदीयपवित्रतायाः, त्वदीयशक्तेः च महिमानं स्तौमि, वन्दे च। हे प्रिय पितः, भगवतः येशोः माध्यमेन त्वत्सकाशम् आगच्छामि। यतो हि भवान् सत्यप्रियः, नरः न भवान् यत् मिथ्या वदेत्, न च त्वयि किञ्चिदन्धकारः अस्ति। अतः क्षमां याचे, येभ्यः मिथ्यावादिता, छलिता, निन्दिता च मया, तेभ्यः क्षमां याचितुं यथेष्टं विनयं प्रदानं करुणया याचे। सर्वदा त्वत्सन्निधौ, परिवारजनानां च सम्मुखे सत्यनिष्ठः भवेयम् इति सहायतां करोतु भवान्। सर्वदा सत्यं वक्तुम् इच्छामि, यतो हि भवतः वचनम् अस्ति यत् - "यो जीवनं प्रेम कर्तुम् इच्छति, सुदिनानि च द्रष्टुम् इच्छति, सः स्वजिह्वां दुर्वचनात् निवारयेत्, अधराणि च मिथ्या न वदेयुः"। हे पवित्रात्मन्, वक्तृत्वकाले मे प्रज्ञां, विवेकं च प्रदानं करोतु, ममाधराणि कदापि मिथ्या न वदेयुः, ये मत्सदृशं न चिन्तयन्ति, तान् विश्वासघातिनः इति कथनात् मुक्तिं प्रदानं करोतु। स्ववत् अन्यान् प्रेमरूपेण द्रष्टुं, स्वस्य इव अन्यानां विचारणं कर्तुं च शिक्षयतु। सत्यप्रेम्णः, शान्तेः अन्वेषणस्य, तस्याः पालनस्य च कृते मम हृदयं पवित्रं करोतु। हे प्रभो, मिथ्यावादिना, विश्वासघातिना, पैशुन्यकारिणा च रूपेण जनाः मत्तः दूरं गच्छेयुः इति न इच्छामि। मम अधराणां द्वारं पवित्रं करोतु, मम हृदयस्य वचनानि, मम हृदयस्य चिन्तनं च भवते रोचताम्, यतो हि लिखितम् अस्ति - "मिथ्यावादिनाम् अधराणि ईश्वराय घृणार्हाः सन्ति, किन्तु ये सत्यं कुर्वन्ति, ते तस्य सन्तोषाय भवन्ति"। स्वकीयकर्मभिः, वचनैः च अन्यान् सम्मानितुं, आत्मप्रेम कर्तुं च शिक्षयतु, सार्वजनिकरूपेण, एकांते च भवते प्रियं कर्तुं तत्परः/तत्परा विवेकी पुरुषः/स्त्री मां करोतु। मम विचाराणां रक्षणं करोतु, मम जीवने सत्यं च योजयतु। येशोः नाम्नि, आमीन्।

उपवर्ग