बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

विशेषदिनानां विषये श्लोकाः

अहो आश्चर्यकरः ईश्वरः! सः नः उत्सवार्थं, प्रियजनैः सह आनन्दार्थं च अवसरान् ददाति। जन्मदिनम्, विवाहदिवसः, विवाहः इत्यादयः विशेषदिनाः नः प्रसन्नतां वर्धयन्ति। परन्तु ईश्वरः प्रतिदिनं प्रातः नूतनां कृपां ददाति, तेन प्रत्येकं दिनं विशेषं भवति। प्रत्येकं दिनं प्रभुना येशुख्रिस्तेन सह आनन्दितुं, तस्य माहात्म्यं च अनुभवितुं अवसरः प्राप्यते। प्रियजनैः सह उत्सवेषु ईश्वरस्य वचनं विचारयितुं, तस्य करुणां स्मृतुं च उत्तमः अवसरः अस्ति।


मत्ती 26:30

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।

प्रकाशितवाक्य 5:8-9

पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।

अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।

ईश्वरस्य प्रार्थना

हे परमेश्वर, त्वमेव सर्वं पूज्यं, सर्वं स्तुत्यम्। त्वमेव सर्वस्य स्रोतः, त्वत्तः एव प्रेम, आनन्दः, सामरस्यं, शान्तिः, आत्मधनं च प्रवर्तन्ते। अस्मिन् विशिष्टे दिवसे आशीर्वादं प्रयच्छ। माम् मम कुटुम्बं च पवित्रात्मना नवीकुरु। मम हृदयं पूजागृहं कुरु यत्राहं प्रतिपलं त्वां भजामि। सर्वस्मिन् उत्सवे, परिस्थितौ, अभीष्टे च तव प्रेम एव विजयताम्। ये मया सह अद्य वर्तन्ते, तेषां रक्षणं, आशीर्वादं च कुरु, तेषां हृदयेषु तव उपस्थितिं पूरय। कालपरिस्थित्योः उपेक्षया त्वं मम सहायः, आश्रयश्च अभूः, तस्मै धन्यवादान्। सर्वदा तव पवित्रात्मना मार्गदर्शनं प्राप्नुयां येन सर्वविधां परीक्षां साहसेन सम्मुखीकर्तुं विजयं च प्राप्तुं शक्नुयाम्। दुष्टस्य सर्वेभ्यः कपटप्रयत्नेभ्यः रक्ष माम्। येशोः नाम्नि, आमेन्।