अहो आश्चर्यकरः ईश्वरः! सः नः उत्सवार्थं, प्रियजनैः सह आनन्दार्थं च अवसरान् ददाति। जन्मदिनम्, विवाहदिवसः, विवाहः इत्यादयः विशेषदिनाः नः प्रसन्नतां वर्धयन्ति। परन्तु ईश्वरः प्रतिदिनं प्रातः नूतनां कृपां ददाति, तेन प्रत्येकं दिनं विशेषं भवति। प्रत्येकं दिनं प्रभुना येशुख्रिस्तेन सह आनन्दितुं, तस्य माहात्म्यं च अनुभवितुं अवसरः प्राप्यते। प्रियजनैः सह उत्सवेषु ईश्वरस्य वचनं विचारयितुं, तस्य करुणां स्मृतुं च उत्तमः अवसरः अस्ति।
पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।
अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।