Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

25 स्वातन्त्र्यदिवसस्य विषये बाइबिलस्य श्लोकाः

25 स्वातन्त्र्यदिवसस्य विषये बाइबिलस्य श्लोकाः

ईश्वरस्य सङ्कल्पे सर्वेषां मानवानां कृते स्वातन्त्र्यम् अन्तर्भूतम् अस्ति। तस्य महत्त्वं स जानाति, कथं च तत् मानवाय तस्मै समुचितरूपेण सेवां कर्तुं साहाय्यं करोति।

अद्य न केवलं सामान्यदिनम्, अपि तु नवमासस्य आरम्भः, विशेषदिवसश्चापि, यतः नाइजीरिया स्वतन्त्रराष्ट्रम् अभवत्। अस्मिन् दिवसे बहूनि प्रचारणीयानि सन्देशाः सन्ति, परं सर्वाधिकं महत्त्वपूर्णं स्वातन्त्र्यस्य प्रभुत्वस्य च सन्देशः।

अत एव ईश्वरः मूसाम् आदिदेश यत् सः मिस्रदेशं गत्वा फारो इज़रायेल-जनान् मुक्तं करोतु इति आह्वयतु। "यस्मिन् स्वातन्त्र्ये ख्रीष्टः अस्मान् स्वतन्त्रान् अकरोत्, तस्मिन् स्थिराः भवत, पुनश्च दास्यत्वस्य युगं मा गृह्णीत।" (गलतियों ५:१)

अतः ख्रीष्टेन दत्ते स्वातन्त्र्ये दृढः भव। पूर्वं त्वं पापस्य दासः आसीः, परम् अधुना येशोः रक्तेन सर्वप्रकारकात् दोषारोपणात् मुक्तः असि। महान् प्रकाशः तव जीवने प्रकाशितः, अतः अधुना त्वं न अन्धकारे न च पीडने जीवसि, अपि तु ईश्वरस्य इच्छायाम्, यः त्वां प्रेम करोति, स्वपुत्रं च तव कृते समर्पितवान् यत् त्वम् अद्य सर्वदा च वास्तवतः स्वतन्त्रः भवेः।


गलातियों 1:4-5

अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो यीशुरस्माकं पापहेतोरात्मोत्सर्गं कृतवान् स सर्व्वदा धन्यो भूयात्। तथास्तु।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 4:18

आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:7

यो हतः स पापात् मुक्त एव।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:16

यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 6:18

इत्थं यूयं पापसेवातो मुक्ताः सन्तो धर्म्मस्य भृत्या जाताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:21

किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:13

हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 3:12

प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 8:32

मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 8:36

अतः पुत्रो यदि युष्मान् मोचयति तर्हि नितान्तमेव मुक्त्ता भविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 3:17

यः प्रभुः स एव स आत्मा यत्र च प्रभोरात्मा तत्रैव मुक्तिः।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:1

ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

ॐ भगवन्, त्वमेव आदिः त्वमेव अन्तः। हे जगत्पते, स्वर्गभूम्योः स्रष्टः, तव नाम महिमानं च नमामि। धन्योऽसि पिता, त्वं हि नो मोचकः। अद्य स्वातन्त्र्यदिवसे, यत्र वीराः पुरुषाः स्वदेशस्य स्वातन्त्र्यार्थं दास्यविरुद्धं योद्धुमुत्थिताः, यथा मूसा भवान् त्वया प्रेरितः उपयोगितश्च तव प्रजाः इस्राएलीयान् फिरौनस्य दास्यात् मोचयितुम्। हे प्रभो, तासां राष्ट्राणां स्वातन्त्र्यार्थं तव नाम आह्वयामि, यत्र जनाः कुटुम्बाश्च अधुनापि क्रूरशासनानां दास्ये पीडिताः सन्ति, येन दारिद्र्यं, अपराधं, हिंसां, दुःखं च गृहेषु आनीतम्। हे प्रभो, तेषामुपरि तव शक्तिशालीं करं प्रसारय, स्वातन्त्र्यं न्यायं च ददातु। तव वचनं वदति, "सत्यं ज्ञास्यथ, सत्यं च युष्मान् स्वतन्त्रान् करिष्यति"। प्रार्थये, शत्रोः सर्वस्मात् दास्यात् ते मुक्ताः भवेयुः, हृदि च प्रकाशितं भवेत् यत् त्वमेव तेषां जीवनस्य मोचकः असि। येशोः नाम्नि। आमीन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्