ईश्वरस्य सङ्कल्पे सर्वेषां मानवानां कृते स्वातन्त्र्यम् अन्तर्भूतम् अस्ति। तस्य महत्त्वं स जानाति, कथं च तत् मानवाय तस्मै समुचितरूपेण सेवां कर्तुं साहाय्यं करोति।
अद्य न केवलं सामान्यदिनम्, अपि तु नवमासस्य आरम्भः, विशेषदिवसश्चापि, यतः नाइजीरिया स्वतन्त्रराष्ट्रम् अभवत्। अस्मिन् दिवसे बहूनि प्रचारणीयानि सन्देशाः सन्ति, परं सर्वाधिकं महत्त्वपूर्णं स्वातन्त्र्यस्य प्रभुत्वस्य च सन्देशः।
अत एव ईश्वरः मूसाम् आदिदेश यत् सः मिस्रदेशं गत्वा फारो इज़रायेल-जनान् मुक्तं करोतु इति आह्वयतु। "यस्मिन् स्वातन्त्र्ये ख्रीष्टः अस्मान् स्वतन्त्रान् अकरोत्, तस्मिन् स्थिराः भवत, पुनश्च दास्यत्वस्य युगं मा गृह्णीत।" (गलतियों ५:१)
अतः ख्रीष्टेन दत्ते स्वातन्त्र्ये दृढः भव। पूर्वं त्वं पापस्य दासः आसीः, परम् अधुना येशोः रक्तेन सर्वप्रकारकात् दोषारोपणात् मुक्तः असि। महान् प्रकाशः तव जीवने प्रकाशितः, अतः अधुना त्वं न अन्धकारे न च पीडने जीवसि, अपि तु ईश्वरस्य इच्छायाम्, यः त्वां प्रेम करोति, स्वपुत्रं च तव कृते समर्पितवान् यत् त्वम् अद्य सर्वदा च वास्तवतः स्वतन्त्रः भवेः।
अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो यीशुरस्माकं पापहेतोरात्मोत्सर्गं कृतवान् स सर्व्वदा धन्यो भूयात्। तथास्तु।
आत्मा तु परमेशस्य मदीयोपरि विद्यते। दरिद्रेषु सुसंवादं वक्तुं मां सोभिषिक्तवान्। भग्नान्तः करणाल्लोकान् सुस्वस्थान् कर्त्तुमेव च। बन्दीकृतेषु लोकेषु मुक्ते र्घोषयितुं वचः। नेत्राणि दातुमन्धेभ्यस्त्रातुं बद्धजनानपि।
यूयं स्वाधीना इवाचरत तथापि दुष्टताया वेषस्वरूपां स्वाधीनतां धारयन्त इव नहि किन्त्वीश्वरस्य दासा इव।
किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।
प्राप्तवन्तस्तमस्माकं प्रभुं यीशुं ख्रीष्टमधि स कालावस्थायाः पूर्व्वं तं मनोरथं कृतवान्।
मम वाक्ये यदि यूयम् आस्थां कुरुथ तर्हि मम शिष्या भूत्वा सत्यत्वं ज्ञास्यथ ततः सत्यतया युष्माकं मोक्षो भविष्यति।
ख्रीष्टोऽस्मभ्यं यत् स्वातन्त्र्यं दत्तवान् यूयं तत्र स्थिरास्तिष्ठत दासत्वयुगेन पुन र्न निबध्यध्वं।