बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

39 सुप्रभातम् बाइबिल श्लोक

प्रभातस्य नूतनः उदयः, नूतनः चायं दिवसः ईश्वरेण अस्मभ्यं प्रदत्तः। अस्य कृते ईश्वरस्य स्तुतिः, कृतज्ञता च भवतु। यत् अस्माकं जीवने अनुकम्पा कृपा च प्रदर्शिता, तत् कृते विशेषतः धन्यवादः।

प्रतिदिनं मार्गे विघ्नाः सम्मुखं आगच्छन्ति। कदाचित् वयं निराशाम् अपि अनुभवन्ति। किन्तु एतेषु सर्वेषु अपि परिस्थितिषु, अद्यतनं जीवनम् ईश्वरस्य वरदानम् इति न विस्मर्तव्यम्। जीवितम् स्वतः न आगतम्, अपि तु सृष्टिकर्ता प्रदत्तम् अस्ति।

परितः विद्यमाना सृष्टेः सौन्दर्यं दृष्ट्वा ईश्वरस्य धन्यवादः भवतु। यत्किञ्चित् ईश्वरेण निर्मितम्, तत् सर्वं कल्याणकरम् एव। अस्मिन् दिवसे अधिकतमं लाभं प्राप्तुं पवित्रात्मा नः साहाय्यं करोतु। तस्य प्रकाशे एव वयं गच्छेम। एवं कृत्वा वयं किमपि न विस्मरामः, अपि च भगवतः दयां स्मरन्तः सदा प्रसन्नाः भविष्यामः।

अन्येभ्यः सुप्रभातं वक्तुं पूर्वं पवित्रात्मा, तुभ्यं सुप्रभातम्। दिवसस्य आरम्भः तेन सह एव करणीयः। रात्रौ शयनसमये तस्य सान्निध्ये आनन्दम् अनुभूय निद्रां गच्छ।


फिलिप्पियों 4:4

यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।

मत्ती 22:37

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,

रोमियों 5:1

विश्वासेन सपुण्यीकृता वयम् ईश्वरेण सार्द्धं प्रभुणास्माकं यीशुख्रीष्टेन मेलनं प्राप्ताः।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

1 थिस्सलुनीकियों 5:17

निरन्तरं प्रार्थनां कुरुध्वं।

इफिसियों 4:29

अपरं युष्माकं वदनेभ्यः कोऽपि कदालापो न निर्गच्छतु, किन्तु येन श्रोतुरुपकारो जायते तादृशः प्रयोजनीयनिष्ठायै फलदायक आलापो युष्माकं भवतु।

मत्ती 6:33-34

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत।

निरन्तरं प्रार्थनां कुरुध्वं।

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं,

यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

इब्रानियों 4:16

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

याकूब 1:5

युष्माकं कस्यापि ज्ञानाभावो यदि भवेत् तर्हि य ईश्वरः सरलभावेन तिरस्कारञ्च विना सर्व्वेभ्यो ददाति ततः स याचतां ततस्तस्मै दायिष्यते।

ईश्वरस्य प्रार्थना

हे परमपवित्र आत्मन्, भवतः सान्निध्यं मम प्राणप्रियम् अस्ति। भवते नमः, भवते जयः, भवते महिमा, भवते स्तुतिः। भवान् एव सर्वपूज्यः, अहं निरन्तरं भवन्तं भजिष्यामि। अद्य पुनः एतस्मिन् पावने दिवसे जागृतिं प्राप्तवान्/प्राप्तास्मि, तदर्थं भवते कृतज्ञतां ज्ञापयामि। मम श्रद्धां दृढीकर्तुम्, मम शक्तिं नवीकर्तुम्, भवतः पवित्र-आत्मानम् अनुनयामि। अद्यारभ्य सर्वं भवतः हस्तेषु समर्पयामि। यथा सूर्यः प्रकाशते, तथा भवतः अनुग्रहः, भवतः कृपा च मयि प्रकाशताम्। भवतः सान्निध्ये एकाग्रचित्तः/एकाग्रचित्ता भवेयम्, कोऽपि मम आनन्दं नापहरेत्। भवति पूर्णविश्वासं कृत्वा प्रतिदिनं जीवनमार्गे गन्तुं मां शिक्षयतु। एतदेव मम विजयीभवनस्य एकमात्रं प्रतिभूतिः, यतः भवान् प्रतिज्ञातवान् यत् मम जीवनस्य प्रत्येकस्मिन् दिवसे कल्याणं, दया च मां अनुसरेताम्। येशोः नाम्नि। आमेन्।