Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

26 कार्यदिवसस्य आरम्भार्थं बाइबिलश्लोकः

26 कार्यदिवसस्य आरम्भार्थं बाइबिलश्लोकः

प्रिय, कार्यं केवलं धनार्जनार्थं न भवति, अपि तु जीवनस्य अन्येषु क्षेत्रेषु अपि लाभप्रदं भवति। ईश्वरेण प्रदत्तां बुद्धिं प्रतिभां च सत्कार्येषु उपयोगं कर्तुं कार्यं साधनं भवति। भगवद्वचनानुसारं, "सर्वकर्माणि ईश्वराय समर्पय, तदा ते सर्वाणि कार्याणि सिद्धयन्ति" (नीतिवाक्यम् १६:३)। पितुः प्रतिज्ञा अस्ति यत् यदि वयं प्रार्थयामहे तर्हि सः अस्मान् आशिषैः पूरयिष्यति कार्याणि च सिद्धयिष्यति।

कठिनः कार्यभारः भवतु नाम, किन्तु ईश्वरस्य करः अस्माकं पक्षे कार्यं करिष्यति, सर्वं च शुभं भविष्यति इति विश्वासः धारणीयः। ईश्वरे सर्वाणि निर्णयानि समर्पय। यः जनः ईश्वरे स्वस्य पदानि समर्पयति सः निश्चयेन गच्छति, हानिं न प्राप्नोति, किन्तु तस्य कृते सर्वं कल्याणाय भवति यथा ईश्वरस्य योजना।


1 कुरिन्थियों 16:14

युष्माभिः सर्व्वाणि कर्म्माणि प्रेम्ना निष्पाद्यन्तां।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:23-24

यच्च कुरुध्वे तत् मानुषमनुद्दिश्य प्रभुम् उद्दिश्य प्रफुल्लमनसा कुरुध्वं, यतो वयं प्रभुतः स्वर्गाधिकाररूपं फलं लप्स्यामह इति यूयं जानीथ यस्माद् यूयं प्रभोः ख्रीष्टस्य दासा भवथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 5:17

यीशुस्तानाख्यत् मम पिता यत् कार्य्यं करोति तदनुरूपम् अहमपि करोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 थिस्सलुनीकियों 3:10

यतो येन कार्य्यं न क्रियते तेनाहारोऽपि न क्रियतामिति वयं युष्मत्समीप उपस्थितिकालेऽपि युष्मान् आदिशाम।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 9:8

अपरम् ईश्वरो युष्मान् प्रति सर्व्वविधं बहुप्रदं प्रसादं प्रकाशयितुम् अर्हति तेन यूयं सर्व्वविषये यथेष्टं प्राप्य सर्व्वेण सत्कर्म्मणा बहुफलवन्तो भविष्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:17

वाचा कर्म्मणा वा यद् यत् कुरुत तत् सर्व्वं प्रभो र्यीशो र्नाम्ना कुरुत तेन पितरम् ईश्वरं धन्यं वदत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:5-8

हे दासाः, यूयं ख्रीष्टम् उद्दिश्य सभयाः कम्पान्विताश्च भूत्वा सरलान्तःकरणैरैहिकप्रभूनाम् आज्ञाग्राहिणो भवत। दृष्टिगोचरीयपरिचर्य्यया मानुषेभ्यो रोचितुं मा यतध्वं किन्तु ख्रीष्टस्य दासा इव निविष्टमनोभिरीश्चरस्येच्छां साधयत। मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं। दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33-34

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते। श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:58

अतो हे मम प्रियभ्रातरः; यूयं सुस्थिरा निश्चलाश्च भवत प्रभोः सेवायां युष्माकं परिश्रमो निष्फलो न भविष्यतीति ज्ञात्वा प्रभोः कार्य्ये सदा तत्परा भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:19

ममेश्वरोऽपि ख्रीष्टेन यीशुना स्वकीयविभवनिधितः प्रयोजनीयं सर्व्वविषयं पूर्णरूपं युष्मभ्यं देयात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:7-8

मानवान् अनुद्दिश्य प्रभुमेवोद्दिश्य सद्भावेन दास्यकर्म्म कुरुध्वं। दासमुक्तयो र्येन यत् सत्कर्म्म क्रियते तेन तस्य फलं प्रभुतो लप्स्यत इति जानीत च।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

सर्वशक्तिमन् परमेश्वर ! भगवतः पुत्रस्य येशोः माध्यमेन भवतः समीपम् आगच्छामि | भवान् एव सर्वोच्चस्तुतेः योग्यः अस्ति | हे पिता, भवतः अपारस्नेहकृपयाभ्यां धन्यवादः यतः मया इदं नवीनं कार्यदिनं प्रारब्धुं शक्तिः आरोग्यं च प्रदत्तम् | अद्य मम कार्यारम्भकाले भवतः पवित्रात्मा इमं दिनं नियन्त्रयतु इति प्रार्थये | मम कार्यं रक्षितुं तस्य मूल्यं ज्ञातुं च, सहकर्मिभिः सह उत्तमं कार्यवातावरणं निर्मातुं मम कर्तव्यानि कुशलतया निर्वोढुं च सहायतां करोतु | भवतः कृते न तु मानवानां कृते इव हार्दिकतया कार्यं कुर्विति भवतः इच्छा इति निश्चयः | तस्मात् सेवाभावनया विनम्रहृदयेन उत्कृष्टतया कार्यं कर्तुं, निन्दायाः शिकायतश्च परित्यागं कर्तुं च मां प्रेर्यतु | मम अधिकारिणां प्रति सदैव आज्ञाकारीभावं प्रदर्शयितुं च अनुग्रहं करोतु | येशोः नाम्नि, आमेन् |
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्