त्वदीयहिताय देवदूतगणाः स्वसेनां नियोजितवन्तः, रक्षणाय तत्परतया तिष्ठन्ति। किन्तु तेषां साहाय्यं स्वीकृत्य तैः सुरक्षितव्यम् अस्माभिः। अतः गृहात् बहिर्गमनसमये, दूरं वा समीपं वा गन्तव्यं चेत्, प्रार्थना अवश्यं करणीया।
कर्मानिमित्तं वा विश्रान्त्यर्थं वा यात्रायां प्रवृत्ताः चेत्, देवाय स्वयोजनानां समर्पणं कर्तव्यम्। गृहात् प्रस्थानसमये प्रत्यागमनसमये च देवस्य आशीर्वादं प्रार्थय। तेन मार्गः सुरक्षितः भविष्यति, कर्माणि च देवस्य प्रीतिजनकानि भविष्यन्ति, स्वस्मै च आनन्ददायकानि।
हृदयं भगवति निवेश्य, शत्रोः कुचालान् नावमन्तव्यम्। सतर्कतया प्रार्थनां मा विस्मर। सिंहः गर्जन् यथा शिकारार्थं भ्रमति, तथैव शत्रुः जाग्रत् तिष्ठति।
योजनानि देवस्य इच्छाधीनं कृत्वा, सर्वेषु कार्येषु सफलतां प्राप्स्यसि। यथा भाषितम्, "भगवान् तव गमनम् आगमनञ्च रक्षिष्यति, इदानीम् अनन्तकालं च।" (भजनसंग्रहः १२१:८)
गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।
अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।
यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।" अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"
अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।
अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।
यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।
किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।