Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

61 दिवसस्य सम्यक् आरम्भार्थं बाइबिलश्लोकाः

61 दिवसस्य सम्यक् आरम्भार्थं बाइबिलश्लोकाः

प्रिय, यदि भवतः दिनः उत्साहेन आरब्धव्यः तर्हि भगवन्तं प्राधान्येन स्थापयितव्यम्। शास्त्राणि च पठितव्यानि येन तस्य वचनं सर्वविघ्नेषु स्थिरत्वं दद्यात्।

भगवतः महिमानं चमत्कारांश्च प्रतिदिनं द्रष्टुमिच्छतां भक्तानां कृते तस्य प्रतिज्ञासु ध्यानं परमावश्यकम्। एताः प्रतिज्ञाः सर्वासु आपत्सु परीक्षासु च स्थिरतां दास्यन्ति।

भगवतः आज्ञाः पालनीयाः येन कर्माणि सत्फलानि भवेयुः भगवान् च अस्माकं जीवने महिमान्वितः स्यात्। यथा “इदं व्यवस्थापुस्तकं तव मुखात् कदापि नापसरेत्, किन्तु अहर्निशं तस्मिन् चिन्तयिष्यसि, येन तस्मिन् लिखितस्य सर्वस्य अनुसारं रक्षसि कुरुषि च; यतः तदा तव मार्गः सफलः भविष्यति सर्वं च ते श्रेयस्करं भविष्यति।” (यहोशू १:८)


मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:11

यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत। तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:8

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:31

तस्माद् भोजनं पानम् अन्यद्वा कर्म्म कुर्व्वद्भि र्युष्माभिः सर्व्वमेवेश्वरस्य महिम्नः प्रकाशार्थं क्रियतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि। अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे। एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्। यतो मम युगम् अनायासं मम भारश्च लघुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:10

अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:11

अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 12:9

ततः स मामुक्तवान् ममानुग्रहस्तव सर्व्वसाधकः, यतो दौर्ब्बल्यात् मम शक्तिः पूर्णतां गच्छतीति। अतः ख्रीष्टस्य शक्ति र्यन्माम् आश्रयति तदर्थं स्वदौर्ब्बल्येन मम श्लाघनं सुखदं।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 4:16

अतएव कृपां ग्रहीतुं प्रयोजनीयोपकारार्थम् अनुग्रहं प्राप्तुञ्च वयम् उत्साहेनानुग्रहसिंहासनस्य समीपं यामः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:27

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 15:5

अहं द्राक्षालतास्वरूपो यूयञ्च शाखास्वरूपोः; यो जनो मयि तिष्ठति यत्र चाहं तिष्ठामि, स प्रचूरफलैः फलवान् भवति, किन्तु मां विना यूयं किमपि कर्त्तुं न शक्नुथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:5

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे प्रभो, अद्य मया श्वसितुं हसितुं प्रेम कर्तुं च अवसरं दत्तम्। भवतः इच्छां पूर्तुं अस्मिन् पृथिव्याम् अवकाशं दत्तम्। भवतः निष्ठायै भवतः पूजार्हतायै च भवन्तं भजामि। इदानीं मम आत्मा भवतः नाम धन्यं करोति, मम जीवने भवान् यः अस्ति तदर्थं स्तुतिं करोति। अद्य आरभ्यमाणात् पूर्वं स्वर्गं प्रति मम प्रार्थनां करोमि, प्रार्थनायाः शक्त्या सर्वं परिवर्तते इति विश्वासं कृत्वा। अद्य भवतः महतः प्रेम्णः कृते धन्यवादं वदामि, प्रतिदिनं भवतः करुणा नूतना भवति। अद्य भवतः सान्निध्यां समर्पयामि। मां मार्गदर्शनं कुरु, मम शक्तिं नवीकुरु, शुभाशुभज्ञानाय बुद्धिं देहि, भवतः पवित्रात्मा मम विश्वासं दृढं करोतु येन अहं साहसेन अद्य सम्मुखीकर्तुं शक्नोमि। अद्य मम जीवनाय महान् आशीर्वादः भविष्यति इति घोषयामि यतः भवतः अनुग्रहः कृपा च मया सह सर्वत्र भविष्यति। मम परिवारजनैः, प्रतिवेशिभिः, सहकर्मिभिः, ये मां परिवृण्वन्ति तैः सह पूर्णतया सामञ्जस्यं स्थापयिष्यसि यथा भवतः वचनम् अस्ति, "यदा मनुष्यस्य मार्गाः प्रभोः प्रियाः भवन्ति तदा सः मम शत्रून् अपि त्वया सह शान्तौ स्थापयति"। हे प्रभो, धन्यवादः यतः भवतः हस्तं धृत्वा, आशीर्वादैः सह दिनस्य आरम्भः, इतरेभ्यः भवतः शान्तिं प्रेमं च दर्शयित्वा, भवान् जीवनपरिवर्तकः ईश्वरः अस्ति इति साक्ष्यं दातुं किमपि सुखदं नास्ति। यथा भवतः वचनम् अस्ति "तथा युष्माकं प्रकाशः मनुष्येषु प्रकाश्यतां येन ते युष्माकं शुभकर्माणि पश्यन्ति, स्वर्गस्थं युष्माकं पितरं च गौरवान्विताः कुर्वन्ति"। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्