बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

55 शुभ रात्रि बाइबिल श्लोक

अपि च यदि दुर्दिनम् आसीत्, उत्तमं वा, ईश्वराय कृतज्ञतां सदैव ज्ञापयामः, प्रियजनानां कल्याणार्थं च प्रार्थयामः। निशा शान्तेः, ध्यानाय विश्रामस्य च कालः भवेत्। मौनस्य मध्ये शक्तिं पुनः प्राप्नुमः, ईश्वरेण सह वार्तालापं च कुर्मः। तेन तस्य वाण्याः प्रतिध्वनिं स्पष्टतया श्रोतुं शक्नुमः।

किन्तु बहुभ्यः निशा अनन्ता इव प्रतीयते, चिन्ताभिः समस्याभिश्च जागरन्ति। मा त्वया एवं भवतु। ईश्वरस्य कृपया करुणया च ध्यानं कुरु। तदा गाढनिद्रायां विश्रामं प्राप्स्यसि।

ईश्वराय तस्य वचनाय कृतज्ञतां ज्ञापयामः, येन वचनेन वयं वास्तविकं विश्रामं प्राप्नुमः। यथा भाषितम् (स्तोत्रग्रन्थः ४.८) - "शान्त्या शयामि, निद्रां च यामि, त्वं हि केवलम्, हे प्रभो, मां निर्भयं स्थापयसि।"


योहन 14:27

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

मत्ती 11:28

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

प्रकाशितवाक्य 21:4

तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।

प्रकाशितवाक्य 22:5

तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।

2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

रोमियों 8:31

इत्यत्र वयं किं ब्रूमः? ईश्वरो यद्यस्माकं सपक्षो भवति तर्हि को विपक्षोऽस्माकं?

मत्ती 6:34

श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत।

निरन्तरं प्रार्थनां कुरुध्वं।

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

ईश्वरस्य प्रार्थना

हे परमेश्वर, सायंकालस्य आगमनं कृत्वा पुनः अहं स्वप्रार्थनां स्वर्गं प्रति प्रेषयामि, अतएव धन्यवादः। भवतः करुणायाः, भवतः विश्वास्यतायाः च दर्शनं मम जीवने अद्यतनदिवसे प्राप्तम्, अतएव धन्यवादः। भवान् मम स्वप्नान् रक्षति, यः माम् रक्षति सः न निद्राति इति भवान् प्रतिज्ञातवान्, भवतः सान्निध्ये एव विश्रान्तिं प्राप्नोमि यतः भवतः सान्निध्यम् एव सुरक्षिततमं स्थानम् अस्ति, अतएव धन्यवादः। मम निद्रा सुखमयी भवेत्, रात्रिः च आनन्ददायिनी भवेत् इति प्रार्थये। भवतः पवित्रात्मा मम निद्रां, जागरणं च धारयेत्, "यदा त्वं शेषे, न भयं ते भविष्यति, यदा त्वं शेषे, मधुरः ते निद्रा भविष्यति" इति भवतः वचनं मां स्मारयेत् इति प्रार्थये। मम, मम कुटुम्बस्य च जीवने क्रिस्तस्य रक्तं घोषयामि, मम निद्रां विघ्नितुम् इच्छन्ति ये ते सर्वे निवारिताः भवन्तु। येशोः नाम्नि। आमेन्।