बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

59 नववर्षस्य श्लोकाः भविष्ये आशा विश्वासः च

प्रत्येकं वर्षारम्भः नूतनान् अवस्थाः स्वस्य उतारचढावैः सह आनयति, केचन उत्तमाः केचन न तादृशाः। अवश्यं वयं मनुष्याः भविष्यं न जानीमः, परन्तु ईश्वरः अस्माकं विषये सर्वं जानाति इति अपि सत्यम्। तस्मात् स्वयोजनानि ईश्वराय समर्पय, तदा भवान्/भवती समृद्धः/समृद्धा भविष्यति। तस्मै स्वपदानि निर्देशयितुं अनुमतिं देहि, तदा भवान्/भवती सफलतां प्राप्स्यसि, अपि दुर्भिक्षकाले वा जीवनस्य कस्मिन् अपि क्षेत्रे कठिनाइषु, प्रभुः भवते/भवत्यै विजयं समाधानञ्च दास्यति। यत् करोषि तस्मिन् सर्वस्मिन् तं समावेशय, अतीतस्य दोषाणां पुनरावृत्तिं वर्जय, तस्मात् चक्रात् बहिः आगच्छ, ईश्वरः भवते/भवत्यै नूतनां कथां लिखतु, तस्य पूर्णेच्छायाः दिशि गच्छन्/गच्छन्ती।

वर्षारम्भं ईश्वरस्य वचनस्य पठनेन तस्य प्रतिज्ञासु चिन्तनेन च समर्पयाम, यतः येशुना सह अस्माकं सम्बन्धार्थं ईश्वरं अन्वेषणे स्वसमयस्य स्वजीवनस्य च नियोजनात् परं किञ्चित् मूल्यवान् नास्ति, किञ्चित् महत्वपूर्णं नास्ति। गतवर्षं उत्तमं चुनौतीपूर्णञ्च आसीत्, अस्माभिः न ज्ञायते किम् इदं नववर्षम् आनेष्यति, तथापि वयं ईश्वरस्य वचने आशां प्राप्नुमः, पवित्रात्मनः सहायतया उत्तमं वृत्तिं धारयितुं शक्नुमः। "अहं त्वां बोधयिष्यामि, यं मार्गं त्वं गन्तव्यः तं ते दर्शयिष्यामि; अहं त्वां परामर्शयिष्यामि, मम दृष्टिः त्वयि भविष्यति।" (भजनसङ्हिता ३२:८)


रोमियों 8:18

किन्त्वस्मासु यो भावीविभवः प्रकाशिष्यते तस्य समीपे वर्त्तमानकालीनं दुःखमहं तृणाय मन्ये।

इफिसियों 4:22-24

तस्मात् पूर्व्वकालिकाचारकारी यः पुरातनपुरुषो मायाभिलाषै र्नश्यति तं त्यक्त्वा युष्माभि र्मानसिकभावो नूतनीकर्त्तव्यः,

यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन

धार्म्मिकत्वेन च सृष्टः स एव परिधातव्यश्च।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

मत्ती 5:16

येन मानवा युष्माकं सत्कर्म्माणि विलोक्य युष्माकं स्वर्गस्थं पितरं धन्यं वदन्ति, तेषां समक्षं युष्माकं दीप्तिस्तादृक् प्रकाशताम्।

1 पतरस 1:3-4

अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो

ऽक्षयनिष्कलङ्काम्लानसम्पत्तिप्राप्त्यर्थम् अस्मान् पुन र्जनयामास। सा सम्पत्तिः स्वर्गे ऽस्माकं कृते सञ्चिता तिष्ठति,

फिलिप्पियों 3:13-14

हे भ्रातरः, मया तद् धारितम् इति न मन्यते किन्त्वेतदैकमात्रं वदामि यानि पश्चात् स्थितानि तानि विस्मृत्याहम् अग्रस्थितान्युद्दिश्य

पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

कुलुस्सियों 3:14-15

विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।

यस्याः प्राप्तये यूयम् एकस्मिन् शरीरे समाहूता अभवत सेश्वरीया शान्ति र्युष्माकं मनांस्यधितिष्ठतु यूयञ्च कृतज्ञा भवत।

इब्रानियों 11:1

विश्वास आशंसितानां निश्चयः, अदृश्यानां विषयाणां दर्शनं भवति।

2 कुरिन्थियों 5:17

केनचित् ख्रीष्ट आश्रिते नूतना सृष्टि र्भवति पुरातनानि लुप्यन्ते पश्य निखिलानि नवीनानि भवन्ति।

मत्ती 6:34

श्वः कृते मा चिन्तयत, श्वएव स्वयं स्वमुद्दिश्य चिन्तयिष्यति; अद्यतनी या चिन्ता साद्यकृते प्रचुरतरा।

1 पतरस 1:3

अस्माकं प्रभो र्यीशुख्रीष्टस्य तात ईश्वरो धन्यः, यतः स स्वकीयबहुकृपातो मृतगणमध्याद् यीशुख्रीष्टस्योत्थानेन जीवनप्रत्याशार्थम् अर्थतो

इफिसियों 3:20

अस्माकम् अन्तरे या शक्तिः प्रकाशते तया सर्व्वातिरिक्तं कर्म्म कुर्व्वन् अस्माकं प्रार्थनां कल्पनाञ्चातिक्रमितुं यः शक्नोति

1 पतरस 5:10

क्षणिकदुःखभोगात् परम् अस्मभ्यं ख्रीष्टेन यीशुना स्वकीयानन्तगौरवदानार्थं योऽस्मान् आहूतवान् स सर्व्वानुग्राहीश्वरः स्वयं युष्मान् सिद्धान् स्थिरान् सबलान् निश्चलांश्च करोतु।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

इब्रानियों 10:23

यतो यस्ताम् अङ्गीकृतवान् स विश्वसनीयः।

कुलुस्सियों 1:27

यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।

रोमियों 12:12

अपरं प्रत्याशायाम् आनन्दिता दुःखसमये च धैर्य्ययुक्ता भवत; प्रार्थनायां सततं प्रवर्त्तध्वं।

फिलिप्पियों 1:6

युष्मन्मध्ये येनोत्तमं कर्म्म कर्त्तुम् आरम्भि तेनैव यीशुख्रीष्टस्य दिनं यावत् तत् साधयिष्यत इत्यस्मिन् दृढविश्वासो ममास्ते।

1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत।

निरन्तरं प्रार्थनां कुरुध्वं।

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

मत्ती 19:26

तदा स तान् दृष्द्वा कथयामास, तत् मानुषाणामशक्यं भवति, किन्त्वीश्वरस्य सर्व्वं शक्यम्।

ईश्वरस्य प्रार्थना

ॐ भगवन् सत्यस्वरूप पराक्रमात्मन्, महान् त्वं बलवान् च। मम हृदयं तव नाम पूजयति, तव महिमानं स्तौति। सर्वदा भवान् दयालुः, प्रतिदिनं मयि प्रेम दर्शयसि। हे पितः, भवान् आसीत्, अस्ति, भविष्यति च सत्यसन्धः, अत एव धन्यवादः। गतवर्षे न केवलं मया सह आसीः, अपि तु आगामिनि वर्षे अपि मम हस्तं धृत्वा नेष्यसि इति पूर्णतया विश्वासं करोमि। प्रार्थये यत् प्रतिदिनं भवता निर्धारितं लक्ष्यं प्रति अग्रसरः भवामि, गतं विस्मृत्य, आगामिनः प्रति आकृष्टः भवामि, हे प्रभो येशोः। भवान् मयि, मम परिवारजनेषु च यत् करिष्यसि तदर्थं पूर्वमेव धन्यवादान्। तेषां कृते नववर्षं विजयैः, रक्षणेन, सम्पन्नतया च परिपूर्णं भवतु, विशेषतः येशोः जन्म अनुभूयताम्। ख्रिस्तजन्मः केवलं तिथिः न, अपि तु भवता सह मिलनम् इति प्रार्थये। मम श्रद्धां दृढीकुरु, मम बलानां नवीनीकरणं कुरु, येन आगामिनि वर्षे आगतासु परीक्षासु साहसेन तिष्ठामि। मम श्रद्धा नूतनं गौरवं प्राप्नोतु, येन पुनः तव पराक्रमं पश्यामि। हे प्रभो, तव विचारः सदैव मम कृते अनुकूलः अस्ति, तदर्थं धन्यवादः। येशोः नाम्नि, आमेन्।