बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

42 यात्रायाः कृते बाइबिलश्लोकाः

त्वदीयहिताय देवदूतगणाः स्वसेनां नियोजितवन्तः, रक्षणाय तत्परतया तिष्ठन्ति। किन्तु तेषां साहाय्यं स्वीकृत्य तैः सुरक्षितव्यम् अस्माभिः। अतः गृहात् बहिर्गमनसमये, दूरं वा समीपं वा गन्तव्यं चेत्, प्रार्थना अवश्यं करणीया।

कर्मानिमित्तं वा विश्रान्त्यर्थं वा यात्रायां प्रवृत्ताः चेत्, देवाय स्वयोजनानां समर्पणं कर्तव्यम्। गृहात् प्रस्थानसमये प्रत्यागमनसमये च देवस्य आशीर्वादं प्रार्थय। तेन मार्गः सुरक्षितः भविष्यति, कर्माणि च देवस्य प्रीतिजनकानि भविष्यन्ति, स्वस्मै च आनन्ददायकानि।

हृदयं भगवति निवेश्य, शत्रोः कुचालान् नावमन्तव्यम्। सतर्कतया प्रार्थनां मा विस्मर। सिंहः गर्जन् यथा शिकारार्थं भ्रमति, तथैव शत्रुः जाग्रत् तिष्ठति।

योजनानि देवस्य इच्छाधीनं कृत्वा, सर्वेषु कार्येषु सफलतां प्राप्स्यसि। यथा भाषितम्, "भगवान् तव गमनम् आगमनञ्च रक्षिष्यति, इदानीम् अनन्तकालं च।" (भजनसंग्रहः १२१:८)


गलातियों 5:25

यदि वयम् आत्मना जीवामस्तर्ह्यात्मिकाचारोऽस्माभिः कर्त्तव्यः,

प्रेरिता 9:3

गच्छन् तु दम्मेषक्नगरनिकट उपस्थितवान्; ततोऽकस्माद् आकाशात् तस्य चतुर्दिक्षु तेजसः प्रकाशनात् स भूमावपतत्।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

मत्ती 28:20

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।

इब्रानियों 13:5-6

यूयम् आचारे निर्लोभा भवत विद्यमानविषये सन्तुष्यत च यस्माद् ईश्वर एवेदं कथितवान्, यथा, "त्वां न त्यक्ष्यामि न त्वां हास्यामि।"

अतएव वयम् उत्साहेनेदं कथयितुं शक्नुमः, "मत्पक्षे परमेशोऽस्ति न भेष्यामि कदाचन। यस्मात् मां प्रति किं कर्त्तुं मानवः पारयिष्यति॥"

योहन 14:27

अहं युष्माकं निकटे शान्तिं स्थापयित्वा यामि, निजां शान्तिं युष्मभ्यं ददामि, जगतो लोका यथा ददाति तथाहं न ददामि; युष्माकम् अन्तःकरणानि दुःखितानि भीतानि च न भवन्तु।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

2 कुरिन्थियों 5:7

यतो वयं दृष्टिमार्गे न चरामः किन्तु विश्वासमार्गे।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

2 थिस्सलुनीकियों 3:3

किन्तु प्रभु र्विश्वास्यः स एव युष्मान् स्थिरीकरिष्यति दुष्टस्य कराद् उद्धरिष्यति च।

ईश्वरस्य प्रार्थना

हे परमेश्वर, सनातन, सर्वोच्च प्रभु, अपार तेरी करुणा, अद्वितीय तेरी शक्ति अनन्त है। हे प्रिय येशु, मैं तेरी आराधना करता/करती हूँ। तू न्यायी, दयालु और महान है। हे पिता, धन्यवाद क्योंकि तू मेरा आधार और मेरा विश्वास है। मुझे पता है तेरी कृपा की छाया से सुरक्षित स्थान कोई नहीं। मुझे अपने उद्देश्य में चलना और अपनी इच्छा पूरी करना सिखा, क्योंकि मेरे विचार तो अनगिनत हैं, पर तेरी योजनाएँ ही स्थिर रहती हैं। मुझे सही निर्णय लेने और तेरे मार्गदर्शन में सब कुछ करने में मदद कर। हे पिता, मैं इस यात्रा को तेरे हाथों में सौंपता/सौंपती हूँ और घोषणा करता/करती हूँ कि मैं अपने गंतव्य पर तेरे आशीर्वाद और सुरक्षा के साथ पहुँचूँगा/पहुँचूँगी। तेरी पवित्र आत्मा की उपस्थिति मेरे साथ रहे जहाँ भी मैं जाऊँ। तेरी कृपा और अनुग्रह सदैव मेरे जीवन पर बना रहे और तेरे देवदूत मेरे चारों ओर और मेरे वाहन की भी रक्षा करें। धन्यवाद प्रभु, क्योंकि तूने मेरे आने-जाने की रक्षा करने का वादा किया है, अभी से और अनंत काल तक। मैं प्रार्थना करता/करती हूँ कि तू मुझे अपने पवित्र रक्त से ढँक ले, और इस यात्रा में सभी बाधाओं और विपत्तियों को दूर कर। येशोः नाम्नि, आमीन।