बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

विशेषानुष्ठानार्थं श्लोकाः

प्रत्येकं विशेषं दिनं ईश्वरस्य महिमानं प्रकाशयति। आनन्देन उत्सवेन च एते दिनानि पूर्णानि भवन्ति। यदा शान्त्या आनन्देन च जीवनं यापयसि तदा ईश्वरः प्रसन्नो भवति। एतेषु दिवसेषु भगवन्तं स्तुहि, विस्मर मा स्म यत् ईश्वर एव विशेषानाम् क्षणानां दाता अस्ति।

मम शोकं नृत्ये परिवर्तितवान् असि। शोकवस्त्रं निष्कास्य उत्सववस्त्रेण मां वेष्टितवान् असि। येन अहं भवतः स्तुतिं गानं च करवाणि, मौनं न तिष्ठामि। हे प्रभो, मम ईश्वर, सदा तव कृतज्ञोऽहं भविष्यामि! (भजनसंग्रहः ३०:११-१२)

पवित्रग्रन्थे बहूनि विशेषानां दिनानां पद्यानि सन्ति। केषाञ्चित् उदाहरणानि अत्र दत्तानि।


मत्ती 21:9

अग्रगामिनः पश्चाद्गामिनश्च मनुजा उच्चैर्जय जय दायूदः सन्तानेति जगदुः परमेश्वरस्य नाम्ना य आयाति स धन्यः, सर्व्वोपरिस्थस्वर्गेपि जयति।

लूका 19:37

अपरं जैतुनाद्रेरुपत्यकाम् इत्वा शिष्यसंघः पूर्व्वदृष्टानि महाकर्म्माणि स्मृत्वा,

इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

प्रकाशितवाक्य 19:5

अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥

लूका 2:20

तत्पश्चाद् दूतविज्ञप्तानुरूपं श्रुत्वा दृष्ट्वा च मेषपालका ईश्वरस्य गुणानुवादं धन्यवादञ्च कुर्व्वाणाः परावृत्य ययुः।

लूका 2:28-30

शिमियोन् आत्मन आकर्षणेन मन्दिरमागत्य तं क्रोडे निधाय ईश्वरस्य धन्यवादं कृत्वा कथयामास, यथा,

हे प्रभो तव दासोयं निजवाक्यानुसारतः। इदानीन्तु सकल्याणो भवता संविसृज्यताम्।

अतो हेतो र्नाम लेखितुं सर्व्वे जनाः स्वीयं स्वीयं नगरं जग्मुः।

यतः सकलदेशस्य दीप्तये दीप्तिरूपकं।

लूका 24:52-53

तदा ते तं भजमाना महानन्देन यिरूशालमं प्रत्याजग्मुः।

ततो निरन्तरं मन्दिरे तिष्ठन्त ईश्वरस्य प्रशंसां धन्यवादञ्च कर्त्तम् आरेभिरे। इति॥

प्रेरिता 16:25-26

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

तदाकस्मात् महान् भूमिकम्पोऽभवत् तेन भित्तिमूलेन सह कारा कम्पिताभूत् तत्क्षणात् सर्व्वाणि द्वाराणि मुक्तानि जातानि सर्व्वेषां बन्धनानि च मुक्तानि।

कुलुस्सियों 3:16

ख्रीष्टस्य वाक्यं सर्व्वविधज्ञानाय सम्पूर्णरूपेण युष्मदन्तरे निवमतु, यूयञ्च गीतै र्गानैः पारमार्थिकसङ्कीर्त्तनैश्च परस्परम् आदिशत प्रबोधयत च, अनुगृहीतत्वात् प्रभुम् उद्दिश्य स्वमनोभि र्गायत च।

मत्ती 21:16

तं पप्रच्छुश्च, इमे यद् वदन्ति, तत् किं त्वं शृणोषि? ततो यीशुस्तान् अवोचत्, सत्यम्; स्तन्यपायिशिशूनाञ्च बालकानाञ्च वक्त्रतः। स्वकीयं महिमानं त्वं संप्रकाशयसि स्वयं। एतद्वाक्यं यूयं किं नापठत?

रोमियों 15:11

पुनश्च लिखितम् आस्ते, हे सर्व्वदेशिनो यूयं धन्यं ब्रूत परेश्वरं। हे तदीयनरा यूयं कुरुध्वं तत्प्रशंसनं॥

प्रकाशितवाक्य 5:12

तैरुच्चैरिदम् उक्तं, पराक्रमं धनं ज्ञानं शक्तिं गौरवमादरं। प्रशंसाञ्चार्हति प्राप्तुं छेदितो मेषशावकः॥

1 पतरस 2:9

किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।

ईश्वरस्य प्रार्थना

हे भगवन नित्य महाप्रतापिन ! त्वमेव सर्व यशः सर्व सम्मान अर्हसि । अद्य अस्माकं कृते विशेष दिने त्वां धन्यवादं वदामि यत् स्वास्थ्यं शान्तिं च प्रददासि येन मित्रैः परिवारैः च सह आनन्दं प्राप्नुमः । अस्मिन् सम्मेलने ये उपस्थिताः सर्वे तेषां आशीर्वादं करोतु । परस्परं शृण्वन्तु , बोधन्तु , संवादं कुर्वन्तु , मतभेदेषु सहिष्णुतां धारयन्तु । इदं कार्यं तव महिमायै भवतु । भवतः पवित्र आत्मा अस्माकं हृदयेषु प्रकाशताम् । यत् त्वं अस्मभ्यं दातुम् इच्छसि तत् प्राप्नुमः । तव वचनम् अस्ति - " उत्तिष्ठ साहसी भव । मा भैषीः मा च विषीद यतः यत्र यत्र गमिष्यसि तत्र तत्र ईश्वरः त्वया सह ।" हे प्रभो , कृपया स्व अनुग्रहं स्व शक्तिं च प्रदान येन भवतः प्रेम एव अस्माकं सर्वेषां मार्गदर्शकः भवतु । स्व योग्यताः तव सेवायां नियोजयितुं शक्नुमः । आगच्छ प्रभो । अस्माकं जीवनं योग्यताः च स्वीकरोतु । ये अस्य सम्मेलनस्य आयोजनं कृतवन्तः तेषां बलं पुनः स्थापय । तेषां हृदयानि रक्ष तेषां कल्याणं करोतु । यीशुनाम्नि । आमेन ।