बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

येशुविषये श्लोकाः

त्वत्प्रीत्यर्थं क्रुसे मृतः येशुः, तवैव त्राता। स ईश्वरस्य प्रियपुत्रः। तेनैव वयं मुक्ताः सनातनजीविनश्च। येशुः राजाधिराजः प्रभुप्रभुश्च। तव पापार्थं स दुःखभागी अभवत्। स त्वां प्रतिदिनं समीपमागच्छन्तं, स्वं ज्ञातुं, स्वेन सह संवादं कुर्वन्तं वाञ्छति। येशुः तव निकटतमः सुहृद् भवितुमिच्छति। स त्वां तावदधिकं प्रेम करोति यत् तव रक्षणार्थं मरणं स्वीकृतवान्। (लूका १९:१०) यतो यदुक्तं “नष्टं यत् तदन्वेषणाय तस्य रक्षणाय च मानवपुत्र आगतः।” केवलं येशोः माध्यमेनैव वयं मोक्षं सनातनजीवनं च प्राप्नुमः, अस्य नाशवतः संसारस्य दास्यात् मुक्ताश्च भवितुं शक्नुमः। (प्रेरितानां कृत्यानि ४:१२) न चान्यस्मिन् कश्चन मोक्षः अस्ति, न हि स्वर्गस्याधः मानवाय प्रदत्तम् अन्यत् किञ्चन नाम अस्ति येन वयं मुक्ताः भवेम।


योहन 16:33

यथा मया युष्माकं शान्ति र्जायते तदर्थम् एताः कथा युष्मभ्यम् अचकथं; अस्मिन् जगति युष्माकं क्लेशो घटिष्यते किन्त्वक्षोभा भवत यतो मया जगज्जितं।

2 तीमुथियु 4:17-18

किन्तु प्रभु र्मम सहायो ऽभवत् यथा च मया घोषणा साध्येत भिन्नजातीयाश्च सर्व्वे सुसंवादं शृणुयुस्तथा मह्यं शक्तिम् अददात् ततो ऽहं सिंहस्य मुखाद् उद्धृतः।

अपरं सर्व्वस्माद् दुष्कर्म्मतः प्रभु र्माम् उद्धरिष्यति निजस्वर्गीयराज्यं नेतुं मां तारयिष्यति च। तस्य धन्यवादः सदाकालं भूयात्। आमेन्।

1 पतरस 5:7

यूयं सर्व्वचिन्तां तस्मिन् निक्षिपत यतः स युष्मान् प्रति चिन्तयति।

रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

योहन 9:38

तदा हे प्रभो विश्वसिमीत्युक्त्वा स तं प्रणामत्।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

फिलिप्पियों 4:6-7

यूयं किमपि न चिन्तयत किन्तु धन्यवादयुक्ताभ्यां प्रार्थनायाञ्चाभ्यां सर्व्वविषये स्वप्रार्थनीयम् ईश्वराय निवेदयत।

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

प्रेरिता 16:24-25

इत्थम् आज्ञां प्राप्य स तावभ्यन्तरस्थकारां नीत्वा पादेषु पादपाशीभि र्बद्ध्वा स्थापितावान्।

अथ निशीथसमये पौलसीलावीश्वरमुद्दिश्य प्राथनां गानञ्च कृतवन्तौ, कारास्थिता लोकाश्च तदशृण्वन्

इब्रानियों 13:15

अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं।

1 थिस्सलुनीकियों 5:16-18

सर्व्वदानन्दत।

निरन्तरं प्रार्थनां कुरुध्वं।

सर्व्वविषये कृतज्ञतां स्वीकुरुध्वं यत एतदेव ख्रीष्टयीशुना युष्मान् प्रति प्रकाशितम् ईश्वराभिमतं।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

मत्ती 11:28-30

हे परिश्रान्ता भाराक्रान्ताश्च लोका यूयं मत्सन्निधिम् आगच्छत, अहं युष्मान् विश्रमयिष्यामि।

अहं क्षमणशीलो नम्रमनाश्च, तस्मात् मम युगं स्वेषामुपरि धारयत मत्तः शिक्षध्वञ्च, तेन यूयं स्वे स्वे मनसि विश्रामं लप्स्यध्बे।

एतत् प्रष्टुं निजौ द्वौ शिष्यौ प्राहिणोत्।

यतो मम युगम् अनायासं मम भारश्च लघुः।

रोमियों 5:3-5

तत् केवलं नहि किन्तु क्लेशभोगेऽप्यानन्दामो यतः क्लेशााद् धैर्य्यं जायत इति वयं जानीमः,

धैर्य्याच्च परीक्षितत्वं जायते, परीक्षितत्वात् प्रत्याशा जायते,

प्रत्याशातो व्रीडितत्वं न जायते, यस्माद् अस्मभ्यं दत्तेन पवित्रेणात्मनास्माकम् अन्तःकरणानीश्वरस्य प्रेमवारिणा सिक्तानि।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

ईश्वरस्य प्रार्थना

हे भगवन् मुक्तिदाता ! अद्य त्वां प्रार्थयामि, तव मुखं दर्शनार्थं गौरवार्थं च। यज्ञार्थं तव रक्तं कलवरीस्थले बलिदानार्थं सर्वं गौरवं ते समर्पयामि। त्वं मां तव पवित्ररक्तेन मुक्तवान्, तस्मै धन्यवाद:। नूतननियमार्थं धन्यवाद: येन अनुग्रहसिंहासनं प्राप्तुं शक्नोमि। तमस: बलात् अस्मान् उद्धृतवान् असि। हे येशु, त्वं ईश्वरपुत्र:, ईश्वरमनुष्ययो: मध्यस्थ: असि। मानवानां प्रेम्ण महान् मूल्यं प्रदाय पापानां निमित्तं आत्मानं समर्पितवान् असि, तस्मै धन्यवाद:। तव वचनम् अस्ति - "येन अस्माकं तस्य रक्तेन मुक्ति:, पापानां क्षमा च तस्य अनुग्रहस्य धनानुसारम् अस्ति"। मम विद्रोहाणाम् कृते आहत: पापानां कृते च खिन्न: अभव:, मम शान्ते: दण्ड: त्वयि आसीत्, तस्मै धन्यवाद:। सर्वं गौरवं, सर्वं मानं च तव अस्तु। येशो: नाम्नि। आमेन्।