Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

51 जीवनस्य रोटिकायाः ​​विषये बाइबिलस्य श्लोकाः

51 जीवनस्य रोटिकायाः ​​विषये बाइबिलस्य श्लोकाः

प्राणाः! "अहमेव जीवनरोटी" इति यदा येशुः अवदत् तदा सः अस्माकम् आत्मिकक्षुधां शारीरिकक्षुधामपि शमयितुं समर्थः अस्ति इति अभिप्रेतवान्। सः अस्माकं भावनानां मनसः शरीरस्य च आहारः अस्ति। मानवस्य यावत् आवश्यकताः, ताः सर्वाः तस्मिन्नेव विद्यन्ते। तस्य आत्मनः माध्यमेन वयं बलदायकं पोषणं प्राप्नुमः येन अस्माकं स्वास्थ्यवर्धनं सम्भवति। ईश्वरस्य वचनं अस्मान् जीवयति नवसृष्टिं च करोति। यदा वयं तस्मात् पोषणं प्राप्नुमः तदा अस्माकं जीवनं पूर्णतया परिवर्तते यतः तस्य वचनमेव अस्माकं शरीरस्य श्रेष्ठं रक्षणं करोति। वयं सर्वे इच्छाः अनुभवन्ति परन्तु यदा सः अस्माकं भरणपोषणं करिष्यति इति प्रतिज्ञां करोति तदा वयं निश्चिन्तं भर्तुं शक्नुमः यतः एषा शक्तिः केवलं तस्मिन्नेव निहिता। (यूहन् ६:३५)


योहन 6:48-49

अहमेव तज्जीवनभक्ष्यं। युष्माकं पूर्व्वपुरुषा महाप्रान्तरे मन्नाभक्ष्यं भूक्त्तापि मृताः

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:51

यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:35

यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 4:4

ततः स प्रत्यब्रवीत्, इत्थं लिखितमास्ते, "मनुजः केवलपूपेन न जीविष्यति, किन्त्वीश्वरस्य वदनाद् यानि यानि वचांसि निःसरन्ति तैरेव जीविष्यति।"

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:33

यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:48

अहमेव तज्जीवनभक्ष्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:32

तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:58

यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:57

मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 26:26

अनन्तरं तेषामशनकाले यीशुः पूपमादायेश्वरीयगुणाननूद्य भंक्त्वा शिष्येभ्यः प्रदाय जगाद, मद्वपुःस्वरूपमिमं गृहीत्वा खादत।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:53-54

तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति। यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:27

क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:17

वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:55

यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:32-33

तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति। यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:32-35

तदा यीशुरवदद् अहं युष्मानतियथार्थं वदामि मूसा युष्माभ्यं स्वर्गीयं भक्ष्यं नादात् किन्तु मम पिता युष्माभ्यं स्वर्गीयं परमं भक्ष्यं ददाति। यः स्वर्गादवरुह्य जगते जीवनं ददाति स ईश्वरदत्तभक्ष्यरूपः। तदा ते प्रावोचन् हे प्रभो भक्ष्यमिदं नित्यमस्मभ्यं ददातु। यीशुरवदद् अहमेव जीवनरूपं भक्ष्यं यो जनो मम सन्निधिम् आगच्छति स जातु क्षुधार्त्तो न भविष्यति, तथा यो जनो मां प्रत्येति स जातु तृषार्त्तो न भविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:48-51

अहमेव तज्जीवनभक्ष्यं। युष्माकं पूर्व्वपुरुषा महाप्रान्तरे मन्नाभक्ष्यं भूक्त्तापि मृताः यीशु र्नेत्रे उत्तोल्य बहुलोकान् स्वसमीपागतान् विलोक्य फिलिपं पृष्टवान् एतेषां भोजनाय भोजद्रव्याणि वयं कुत्र क्रेतुं शक्रुमः? किन्तु यद्भक्ष्यं स्वर्गादागच्छत् तद् यदि कश्चिद् भुङ्क्त्ते तर्हि स न म्रियते। यज्जीवनभक्ष्यं स्वर्गादागच्छत् सोहमेव इदं भक्ष्यं यो जनो भुङ्क्त्ते स नित्यजीवी भविष्यति। पुनश्च जगतो जीवनार्थमहं यत् स्वकीयपिशितं दास्यामि तदेव मया वितरितं भक्ष्यम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:53-58

तदा यीशुस्तान् आवोचद् युष्मानहं यथार्थतरं वदामि मनुष्यपुत्रस्यामिषे युष्माभि र्न भुक्त्ते तस्य रुधिरे च न पीते जीवनेन सार्द्धं युष्माकं सम्बन्धो नास्ति। यो ममामिषं स्वादति मम सुधिरञ्च पिवति सोनन्तायुः प्राप्नोति ततः शेषेऽह्नि तमहम् उत्थापयिष्यामि। यतो मदीयमामिषं परमं भक्ष्यं तथा मदीयं शोणितं परमं पेयं। यो जनो मदीयं पललं स्वादति मदीयं रुधिरञ्च पिवति स मयि वसति तस्मिन्नहञ्च वसामि। मत्प्रेरयित्रा जीवता तातेन यथाहं जीवामि तद्वद् यः कश्चिन् मामत्ति सोपि मया जीविष्यति। यद्भक्ष्यं स्वर्गादागच्छत् तदिदं यन्मान्नां स्वादित्वा युष्माकं पितरोऽम्रियन्त तादृशम् इदं भक्ष्यं न भवति इदं भक्ष्यं यो भक्षति स नित्यं जीविष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:63

आत्मैव जीवनदायकः वपु र्निष्फलं युष्मभ्यमहं यानि वचांसि कथयामि तान्यात्मा जीवनञ्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
मार्क 14:22

अपरञ्च तेषां भोजनसमये यीशुः पूपं गृहीत्वेश्वरगुणान् अनुकीर्त्य भङ्क्त्वा तेभ्यो दत्त्वा बभाषे, एतद् गृहीत्वा भुञ्जीध्वम् एतन्मम विग्रहरूपं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 14:19

अनन्तरं स मनुजान् यवसोपर्य्युपवेष्टुम् आज्ञापयामास; अपर तत् पूपपञ्चकं मीनद्वयञ्च गृह्लन् स्वर्गं प्रति निरीक्ष्येश्वरीयगुणान् अनूद्य भंक्त्वा शिष्येभ्यो दत्तवान्, शिष्याश्च लोकेभ्यो ददुः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 22:19

ततः पूपं गृहीत्वा ईश्वरगुणान् कीर्त्तयित्वा भङ्क्ता तेभ्यो दत्वावदत्, युष्मदर्थं समर्पितं यन्मम वपुस्तदिदं, एतत् कर्म्म मम स्मरणार्थं कुरुध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 1:14

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 6:26-27

तदा यीशुस्तान् प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि आश्चर्य्यकर्म्मदर्शनाद्धेतो र्न किन्तु पूपभोजनात् तेन तृप्तत्वाञ्च मां गवेषयथ। क्षयणीयभक्ष्यार्थं मा श्रामिष्ट किन्त्वन्तायुर्भक्ष्यार्थं श्राम्यत, तस्मात् तादृशं भक्ष्यं मनुजपुत्रो युष्माभ्यं दास्यति; तस्मिन् तात ईश्वरः प्रमाणं प्रादात्।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 4:13-14

ततो यीशुरकथयद् इदं पानीयं सः पिवति स पुनस्तृषार्त्तो भविष्यति, किन्तु मया दत्तं पानीयं यः पिवति स पुनः कदापि तृषार्त्तो न भविष्यति। मया दत्तम् इदं तोयं तस्यान्तः प्रस्रवणरूपं भूत्वा अनन्तायुर्यावत् स्रोष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:16

यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि?

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 7:37-38

अनन्तरम् उत्सवस्य चरमेऽहनि अर्थात् प्रधानदिने यीशुरुत्तिष्ठन् उच्चैःकारम् आह्वयन् उदितवान् यदि कश्चित् तृषार्त्तो भवति तर्हि ममान्तिकम् आगत्य पिवतु। यः कश्चिन्मयि विश्वसिति धर्म्मग्रन्थस्य वचनानुसारेण तस्याभ्यन्तरतोऽमृततोयस्य स्रोतांसि निर्गमिष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 4:4

तदा यीशुरुवाच, लिपिरीदृशी विद्यते मनुजः केवलेन पूपेन न जीवति किन्त्वीश्वरस्य सर्व्वाभिराज्ञाभि र्जीवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
प्रेरिता 2:42

प्रेरितानाम् उपदेशे सङ्गतौ पूपभञ्जने प्रार्थनासु च मनःसंयोगं कृत्वातिष्ठन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 10:16-17

यद् धन्यवादपात्रम् अस्माभि र्धन्यं गद्यते तत् किं ख्रीष्टस्य शोणितस्य सहभागित्वं नहि? यश्च पूपोऽस्माभि र्भज्यते स किं ख्रीष्टस्य वपुषः सहभागित्वं नहि? वयं बहवः सन्तोऽप्येकपूपस्वरूपा एकवपुःस्वरूपाश्च भवामः, यतो वयं सर्व्व एकपूपस्य सहभागिनः।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:9

विकारः कृत्स्नशक्तूनां स्वल्पकिण्वेन जसयते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 11:23-26

प्रभुतो य उपदेशो मया लब्धो युष्मासु समर्पितश्च स एषः। परकरसमर्पणक्षपायां प्रभु र्यीशुः पूपमादायेश्वरं धन्यं व्याहृत्य तं भङ्क्त्वा भाषितवान् युष्माभिरेतद् गृह्यतां भुज्यताञ्च तद् युष्मत्कृते भग्नं मम शरीरं; मम स्मरणार्थं युष्माभिरेतत् क्रियतां। पुनश्च भेजनात् परं तथैव कंसम् आदाय तेनोक्तं कंसोऽयं मम शोणितेन स्थापितो नूतननियमः; यतिवारं युष्माभिरेतत् पीयते ततिवारं मम स्मरणार्थं पीयतां। यतिवारं युष्माभिरेष पूपो भुज्यते भाजनेनानेन पीयते च ततिवारं प्रभोरागमनं यावत् तस्य मृत्युः प्रकाश्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 5:12

यः पुत्रं धारयति स जीवनं धारियति, ईश्वरस्य पुत्रं यो न धारयति स जीवनं न धारयति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:9

यूयं नानाविधनूतनशिक्षाभि र्न परिवर्त्तध्वं यतोऽनुग्रहेणान्तःकरणस्य सुस्थिरीभवनं क्षेमं न च खाद्यद्रव्यैः। यतस्तदाचारिणस्तै र्नोपकृताः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:11

अस्माकं प्रयोजनीयम् आहारम् अद्य देहि।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:17

भक्ष्यं पेयञ्चेश्वरराज्यस्य सारो नहि, किन्तु पुण्यं शान्तिश्च पवित्रेणात्मना जात आनन्दश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे जगत्पते, धरित्री-आकाशयोः रचयिता, त्वमेव आदिः, त्वमेव अन्तः, त्वमेव आरम्भः, त्वमेव परिसमाप्तिः। हे पितः, धन्योऽसि यतो जीवनस्य अन्नं त्वमेव, मम क्षुधां शमयसि, मम सर्वं अस्तित्वं बलवद् करोषि। प्रार्थयामि यत् प्रतिदिनं तव पवित्रात्मायाः अन्वेषणं मयि भवेत्, तव वचनस्य, तव सान्निध्यस्य च क्षुधा वर्धताम्। मां सन्तुष्टं मा कार्षीः, अपि तु तव वचनेन पोषयितुं, तव सान्निध्ये स्थित्वा अन्तरङ्ग-सम्बन्धं कर्तुं तीव्रा इच्छा सदैव मयि भवेत्, यत्र प्रतिदिनं मम श्रद्धा च उत्साहश्च वर्धते। तव वचनम् अस्ति, "अहमेव जीवित-अन्नम्, स्वर्गात् अवतीर्णः; यः कश्चित् इदम् अन्नं खादिष्यति सः सनातनं जीवितुं प्राप्तवान्; यच्च अन्नम् अहं दास्यामि तन् मम शरीरम् अस्ति, यत् अहं जगत्-जीवनाय दास्यामि।" हे प्रभो, प्रार्थये यत् अन्येषां हृदये विद्यमाना एषा आन्तरिका इच्छा पूर्णा भवेत्, तव पवित्रात्मायाः सान्निध्यं तेषां आत्मानं तव वचनेन, तव सान्निध्येन च सन्तुष्टं कुर्यात्। ते जानन्तु यत् त्वमेव जीवनस्य अन्नम् असि, त्वमेव तेषां आध्यात्मिक-आवश्यकतां, आध्यात्मिक-क्षुधां च पूरयितुं शक्नोषि। न कोऽपि, न किञ्चित् तत् रिक्त-स्थानं पूरयितुं शक्नोति यत् केवलं तव अस्ति। येशोः नाम्नि। आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्