बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

101 वृद्धावस्थायाः विषये बाइबिलश्लोकाः

प्रिय, ईश्वरः वृद्धावस्थायाः महत्त्वं जानाति। युवा राज्ञः योशीयात् आरभ्य वृद्धपर्यन्तं यः आशायां विश्वस्य पुत्रप्राप्तेः कामनां कृतवान्, सर्ववयस्केः सह ईश्वरः कार्यं कृतवान्। प्रत्येकस्मिन् वयसि ईश्वरस्य व्यवहारः भिन्नः अद्वितीयश्च भवति। यथा प्रथमयोहान्ग्रन्थे (१ योहन् २.१४) उक्तं, युवानां बलं वृद्धानां च ईश्वरज्ञानं प्रशंसनीयम्।

लेवीयग्रन्थे (लेवी १९.३२) अपि उक्तं यथा वृद्धाः सम्मानाय आदराय च योग्याः सन्ति। ईश्वरस्य दृष्टौ वर्षाणां संग्रहीतम् अनुभवज्ञानं च बहुमूल्यम् अस्ति। यथा ईयोबग्रन्थे (ईयोब १२.१२) उल्लिखितम्।

ये ईश्वरस्य सान्निध्ये स्थिताः तेभ्यः सः स्वस्य निष्ठां प्रतिजानाति, ते वृद्धावस्थायाम् अपि पुष्पिताः भविष्यन्ति इति भरोसा ददाति। यथा स्तोत्रग्रन्थे (स्तो ९२.१३-१४) उक्तम्। ईश्वरः स्ववाक्येषु सत्यः अस्ति, वृद्धावस्थायाम् अपि सः अस्माकं साहाय्यं करोति। यथा यशैयग्रन्थे (यशै ४६) उक्तम्।

ईश्वरः वृद्धान् प्रेमकरोति, तैः सह तादात्म्यं स्थापयति। यथा दानियेलग्रन्थे भविष्यवाण्यां प्रकटितम्।


तीतुस 2:3

प्राचीनयोषितोऽपि यथा धर्म्मयोग्यम् आचारं कुर्य्युः परनिन्दका बहुमद्यपानस्य निघ्नाश्च न भवेयुः

तीतुस 2:2

विशेषतः प्राचीनलोका यथा प्रबुद्धा धीरा विनीता विश्वासे प्रेम्नि सहिष्णुतायाञ्च स्वस्था भवेयुस्तद्वत्

1 पतरस 5:5

हे युवानः, यूयमपि प्राचीनलोकानां वश्या भवत सर्व्वे च सर्व्वेषां वशीभूय नम्रताभरणेन भूषिता भवत, यतः,आत्माभिमानिलोकानां विपक्षो भवतीश्वरः। किन्तु तेनैव नम्रेभ्यः प्रसादाद् दीयते वरः।

2 कुरिन्थियों 4:16

ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।

रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

1 तीमुथियुस 5:1-2

त्वं प्राचीनं न भर्त्सय किन्तु तं पितरमिव यूनश्च भ्रातृनिव

सा यत् शिशुपोषणेनातिथिसेवनेन पवित्रलोकानां चरणप्रक्षालनेन क्लिष्टानाम् उपकारेण सर्व्वविधसत्कर्म्माचरणेन च सत्कर्म्मकरणात् सुख्यातिप्राप्ता भवेत् तदप्यावश्यकं।

किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।

तस्माच्च पूर्व्वधर्म्मं परित्यज्य दण्डनीया भवन्ति।

अनन्तरं ता गृहाद् गृहं पर्य्यटन्त्य आलस्यं शिक्षन्ते केवलमालस्यं नहि किन्त्वनर्थकालापं पराधिकारचर्च्चाञ्चापि शिक्षमाणा अनुचितानि वाक्यानि भाषन्ते।

अतो ममेच्छेयं युवत्यो विधवा विवाहं कुर्व्वताम् अपत्यवत्यो भवन्तु गृहकर्म्म कुर्व्वताञ्चेत्थं विपक्षाय किमपि निन्दाद्वारं न ददतु।

यत इतः पूर्व्वम् अपि काश्चित् शयतानस्य पश्चाद्गामिन्यो जाताः।

अपरं विश्वासिन्या विश्वासिनो वा कस्यापि परिवाराणां मध्ये यदि विधवा विद्यन्ते तर्हि स ताः प्रतिपालयतु तस्मात् समितौ भारे ऽनारोपिते सत्यविधवानां प्रतिपालनं कर्त्तुं तया शक्यते।

ये प्राञ्चः समितिं सम्यग् अधितिष्ठन्ति विशेषत ईश्वरवाक्येनोपदेशेन च ये यत्नं विदधते ते द्विगुणस्यादरस्य योग्या मान्यन्तां।

यस्मात् शास्त्रे लिखितमिदमास्ते, त्वं शस्यमर्द्दकवृषस्यास्यं मा बधानेति, अपरमपि कार्य्यकृद् वेतनस्य योग्यो भवतीति।

द्वौ त्रीन् वा साक्षिणो विना कस्याचित् प्राचीनस्य विरुद्धम् अभियोगस्त्वया न गृह्यतां।

वृद्धाः स्त्रियश्च मातृनिव युवतीश्च पूर्णशुचित्वेन भगिनीरिव विनयस्व।

इब्रानियों 11:21

अपरं याकूब् मरणकाले विश्वासेन यूषफः पुत्रयोरेकैकस्मै जनायाशिषं ददौ यष्ट्या अग्रभागे समालम्ब्य प्रणनाम च।

रोमियों 1:21

अपरम् ईश्वरं ज्ञात्वापि ते तम् ईश्वरज्ञानेन नाद्रियन्त कृतज्ञा वा न जाताः; तस्मात् तेषां सर्व्वे तर्का विफलीभूताः, अपरञ्च तेषां विवेकशून्यानि मनांसि तिमिरे मग्नानि।

1 तीमुथियुस 5:5-6

अपरं या नारी सत्यविधवा नाथहीना चास्ति सा ईश्वरस्याश्रये तिष्ठन्ती दिवानिशं निवेदनप्रार्थनाभ्यां कालं यापयति।

किन्तु या विधवा सुखभोगासक्ता सा जीवत्यपि मृता भवति।

1 पतरस 4:8

विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।

इब्रानियों 6:12

अतः शिथिला न भवत किन्तु ये विश्वासेन सहिष्णुतया च प्रतिज्ञानां फलाधिकारिणो जातास्तेषाम् अनुगामिनो भवत।

रोमियों 8:28

अपरम् ईश्वरीयनिरूपणानुसारेणाहूताः सन्तो ये तस्मिन् प्रीयन्ते सर्व्वाणि मिलित्वा तेषां मङ्गलं साधयन्ति, एतद् वयं जानीमः।

2 तीमुथियु 2:15

अपरं त्वम् ईश्वरस्य साक्षात् स्वं परीक्षितम् अनिन्दनीयकर्म्मकारिणञ्च सत्यमतस्य वाक्यानां सद्विभजने निपुणञ्च दर्शयितुं यतस्व।

मत्ती 15:4

ईश्वर इत्याज्ञापयत्, त्वं निजपितरौ संमन्येथाः, येन च निजपितरौ निन्द्येते, स निश्चितं म्रियेत;

रोमियों 15:4

अपरञ्च वयं यत् सहिष्णुतासान्त्वनयो र्जनकेन शास्त्रेण प्रत्याशां लभेमहि तन्निमित्तं पूर्व्वकाले लिखितानि सर्व्ववचनान्यस्माकम् उपदेशार्थमेव लिलिखिरे।

रोमियों 12:2

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

गलातियों 6:9

सत्कर्म्मकरणेऽस्माभिरश्रान्तै र्भवितव्यं यतोऽक्लान्तौस्तिष्ठद्भिरस्माभिरुपयुक्तसमये तत् फलानि लप्स्यन्ते।

रोमियों 15:13

अतएव यूयं पवित्रस्यात्मनः प्रभावाद् यत् सम्पूर्णां प्रत्याशां लप्स्यध्वे तदर्थं तत्प्रत्याशाजनक ईश्वरः प्रत्ययेन युष्मान् शान्त्यानन्दाभ्यां सम्पूर्णान् करोतु।

मत्ती 11:30

यतो मम युगम् अनायासं मम भारश्च लघुः।

इब्रानियों 10:24-25

अपरं प्रेम्नि सत्क्रियासु चैकैकस्योत्साहवृद्ध्यर्थम् अस्माभिः परस्परं मन्त्रयितव्यं।

अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

रोमियों 8:37

अपरं योऽस्मासु प्रीयते तेनैतासु विपत्सु वयं सम्यग् विजयामहे।

ईश्वरस्य प्रार्थना

हे भगवन, त्वं महान् असि, स्तोतुं योग्यः च। मम सर्वं अस्तित्वं तव महत्त्वं स्वीकरोति, तव उपस्थितिं च पूजयति। तव दयायाः कृते, मया सह महत्कार्याणि करणाय च धन्यवादः। हे विभूतेः पिता, अहं वृद्धः, पुत्रः, मित्रं च भूत्वा त्वां प्रार्थयामि। हे प्रभो, निश्चयेन अहं वृद्धः अभवम्, किन्तु न कदापि धार्मिकं परित्यक्तं दृष्टवान्, न तस्य सन्ततिं भिक्षाटनं कुर्वतीं दृष्टवान्। मम जीवनकाले त्वं मम दुर्गः, मम सहायकः, मम रक्षकः, मम शिर उन्नयिता च अभवः। मां शिक्षय कथं वृद्धः भूत्वा तुभ्यं रोचते। मम पादान् निर्देशय, मम हृदये प्रज्ञां ददातु येन मम मुखं मम समीपस्थान् न पीडयेत्। मम शान्तिं ददातु येन अहं जानीयामि ते मां प्रति अन्यायी न सन्ति, केवलं मम रक्षणं, मम स्वास्थ्यरक्षणं च कुर्वन्ति ये मे उत्तरदायित्वं हरन्ति। हे मम पिता, मम अतीतस्य अनुभवस्य गर्वं निष्कासय, मम हृदयात् आत्म-आवश्यकतायाः भावनां निष्कासय। हे प्रभो, अस्मिन् दुःखदायके समये मां सहायकं कुरु येन अहं मम उत्साहेन प्रार्थनया च इतरेषां कृते उपयोगी भवामि, तेषां हर्षोत्साहे योगदानं ददामि येषां अधुना उत्तरदायित्वम् अस्ति, यतः लिखितम् अस्ति - "वृद्धावस्थायां अपि ते फलिताः भविष्यन्ति, ते सबलाः हरिताः च भविष्यन्ति"। मां मृदुतां संयमं च ददातु येन अहं युवजनान् तव मार्गे त्वया सह प्राप्तैः शिक्षणैः शिक्षयामि, निर्देशयामि च। हे प्रिय भगवन, अहं तुभ्यं धन्यवादं ददामि यतः अहं ज्ञातवान् यत् त्वं मां कति प्रेम करोषि, अधुना यदा मम केशाः श्वेताः अभूवन्, अहं स्वबलैः बहूनि कार्याणि कर्तुं न शक्नोमि। मम मनः हृदयं च पवित्र आत्मना निश्चयेन आशावादिना च पूरय येन अहं कृतज्ञतया पश्यामि तं विजयीं गन्तव्यं यत् त्वया मम कृते रक्षितम् अस्ति, यस्मै त्वं मां मम जीवनस्य प्रथमात् क्षणात् निर्देशितवान् असि। यीशुनाम्नि। आमेन्।