Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

108 अनाथानाम् विषये बाइबिलस्य श्लोकाः

108 अनाथानाम् विषये बाइबिलस्य श्लोकाः

अनाथानां पितेव विपन्नानां च परिपालकेन भगवता बाइबल्-ग्रन्थे स्वरूपं प्रकाशितम्। "सः अनाथानां विधवानां च न्यायं करोति, अतिथिं च प्रेमणा अन्नवस्त्रैः च पोषयति" इति व्यवस्थाग्रन्थे (१०:१८) स्मर्यते।

अस्मिन् पवित्रवाक्ये स्पष्टं भवति यत् दीनहीनानां परित्यक्तानां च कृते भगवतः करुणा अपारास्ति। मानवानां प्रति तस्य प्रेम एतावत् विशालं यत् सः स्वयं अनाथानां कृते न्यायं करोति, तेषां हक्कानां रक्षणं करोति, तेषां पालनं च करोति।

अस्मिन् जगति बहवः दुःखिताः सन्ति, केचित् तु परेषां दुःखं न गणयन्ति। अस्मिन्नेव जगति भवता मया च भगवतः प्रतिबिम्बं भूत्वा तेषां कृते भगवतः करुणां प्रकाशयितुं शक्यते। अतः त्वां प्रार्थयामि, कृपया मा कुरु सत्कर्मकरणात् विमुखताम्। ये बालकाः, किशोराः, युवानः च मातापितृहीनाः सन्ति, तेषां प्रति दयालुः भव। तेभ्यः स्ववस्त्रं देहि, अन्नं च देहि येन तेषां क्षुत् शान्ता भवेत्। विश्वसिहि, भगवान् भवतः एतत् सत्कर्मं न विस्मरति। अन्ते च, तेषां कृते प्रार्थयस्व, भगवतः प्रेम विषये च कथय। तेषां नामानि भगवतः सन्निधौ सुरक्षितानि सन्ति, ख्रीष्टे च तेषां भविष्यस्य आशा वर्तते इति बोधय।


मत्ती 18:5

यः कश्चिद् एतादृशं क्षुद्रबालकमेकं मम नाम्नि गृह्लाति, स मामेव गृह्लाति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 3:17

सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:27

क्लेशकाले पितृहीनानां विधवानाञ्च यद् अवेक्षणं संसाराच्च निष्कलङ्केन यद् आत्मरक्षणं तदेव पितुरीश्वरस्य साक्षात् शुचि र्निर्म्मला च भक्तिः।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 14:13-14

किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय, तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।

अध्यायः    |  संस्करणम् प्रतिलिपि
योहन 14:18

अहं युष्मान् अनाथान् कृत्वा न यास्यामि पुनरपि युष्माकं समीपम् आगमिष्यामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 4:4-5

अनन्तरं समये सम्पूर्णतां गतवति व्यवस्थाधीनानां मोचनार्थम् अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:15

यूयं पुनरपि भयजनकं दास्यभावं न प्राप्ताः किन्तु येन भावेनेश्वरं पितः पितरिति प्रोच्य सम्बोधयथ तादृशं दत्तकपुत्रत्वभावम् प्राप्नुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 4:5

अस्माकं पुत्रत्वप्राप्त्यर्थञ्चेश्वरः स्त्रिया जातं व्यवस्थाया अधिनीभूतञ्च स्वपुत्रं प्रेषितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 13:1-2

भ्रातृषु प्रेम तिष्ठतु। अतिथिसेवा युष्माभि र्न विस्मर्य्यतां ये दष्यस्य सेवां कुर्व्वन्ति ते यस्या द्रव्यभोजनस्यानधिकारिणस्तादृशी यज्ञवेदिरस्माकम् आस्ते। यतो येषां पशूनां शोणितं पापनाशाय महायाजकेन महापवित्रस्थानस्याभ्यन्तरं नीयते तेषां शरीराणि शिबिराद् बहि र्दह्यन्ते। तस्माद् यीशुरपि यत् स्वरुधिरेण प्रजाः पवित्रीकुर्य्यात् तदर्थं नगरद्वारस्य बहि र्मृतिं भुक्तवान्। अतो हेतोरस्माभिरपि तस्यापमानं सहमानैः शिबिराद् बहिस्तस्य समीपं गन्तव्यं। यतो ऽत्रास्माकं स्थायि नगरं न विद्यते किन्तु भावि नगरम् अस्माभिरन्विष्यते। अतएव यीशुनास्माभि र्नित्यं प्रशंसारूपो बलिरर्थतस्तस्य नामाङ्गीकुर्व्वताम् ओष्ठाधराणां फलम् ईश्वराय दातव्यं। अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते। यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्। अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः। विशेषतोऽहं यथा त्वरया युष्मभ्यं पुन र्दीये तदर्थं प्रार्थनायै युष्मान् अधिकं विनये। यतस्तया प्रच्छन्नरूपेण दिव्यदूताः केषाञ्चिद् अतिथयोऽभवन्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:7

कृपालवो मानवा धन्याः, यस्मात् ते कृपां प्राप्स्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:13

पवित्राणां दीनतां दूरीकुरुध्वम् अतिथिसेवायाम् अनुरज्यध्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 25:40

तदानीं राजा तान् प्रतिवदिष्यति, युष्मानहं सत्यं वदामि, ममैतेषां भ्रातृणां मध्ये कञ्चनैकं क्षुद्रतमं प्रति यद् अकुरुत, तन्मां प्रत्यकुरुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:21

किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 10:31

अमरेश्वरस्य करयोः पतनं महाभयानकं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 10:42

यश्च कश्चित् एतेषां क्षुद्रनराणाम् यं कञ्चनैकं शिष्य इति विदित्वा कंसैकं शीतलसलिलं तस्मै दत्ते, युष्मानहं तथ्यं वदामि, स केनापि प्रकारेण फलेन न वञ्चिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 तीमुथियुस 5:3-4

अपरं सत्यविधवाः सम्मन्यस्व। कस्याश्चिद् विधवाया यदि पुत्राः पौत्रा वा विद्यन्ते तर्हि ते प्रथमतः स्वीयपरिजनान् सेवितुं पित्रोः प्रत्युपकर्त्तुञ्च शिक्षन्तां यतस्तदेवेश्वरस्य साक्षाद् उत्तमं ग्राह्यञ्च कर्म्म।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 12:18

केनापि न विरोधं स विवादञ्च करिष्यति। न च राजपथे तेन वचनं श्रावयिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 2:10

पूर्व्वं यूयं तस्य प्रजा नाभवत किन्त्विदानीम् ईश्वरस्य प्रजा आध्वे। पूर्व्वम् अननुकम्पिता अभवत किन्त्विदानीम् अनुकम्पिता आध्वे।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 15:26-27

यतो यिरूशालमस्थपवित्रलोकानां मध्ये ये दरिद्रा अर्थविश्राणनेन तानुपकर्त्तुं माकिदनियादेशीया आखायादेशीयाश्च लोका ऐच्छन्। एषा तेषां सदिच्छा यतस्ते तेषाम् ऋणिनः सन्ति यतो हेतो र्भिन्नजातीया येषां परमार्थस्यांशिनो जाता ऐहिकविषये तेषामुपकारस्तैः कर्त्तव्यः।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:10

अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:1

सावधाना भवत, मनुजान् दर्शयितुं तेषां गोचरे धर्म्मकर्म्म मा कुरुत, तथा कृते युष्माकं स्वर्गस्थपितुः सकाशात् किञ्चन फलं न प्राप्स्यथ।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 4:20

ईश्वरे ऽहं प्रीय इत्युक्त्वा यः कश्चित् स्वभ्रातरं द्वेष्टि सो ऽनृतवादी। स यं दृष्टवान् तस्मिन् स्वभ्रातरि यदि न प्रीयते तर्हि यम् ईश्वरं न दृष्टवान् कथं तस्मिन् प्रेम कर्त्तुं शक्नुयात्?

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
लूका 6:36

अत एव स यथा दयालु र्यूयमपि तादृशा दयालवो भवत।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 18:14

तद्वद् एतेषां क्षुद्रप्राएिनाम् एकोपि नश्यतीति युष्माकं स्वर्गस्थपितु र्नाभिमतम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:32

आत्मपुत्रं न रक्षित्वा योऽस्माकं सर्व्वेषां कृते तं प्रदत्तवान् स किं तेन सहास्मभ्यम् अन्यानि सर्व्वाणि न दास्यति?

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे प्रभो, मम आत्मा त्वां स्तौति, त्वां वन्दते। त्वमेव मम जीवनस्य अक्षयः स्रोतः, मम बलम्, मम दुर्गम्। नास्ति कश्चिद् दिवसः यस्मिन् त्वं मयि करुणां संरक्षणं च न दर्शयसि। मम हृदयेन त्वां धन्यवादं वदामि यतः त्वं माम् कदापि न त्यक्तवान्। सर्वदा मम पार्श्वे स्थिताः भवान्। हे प्रभो, तव वचनम् अस्ति यत् - यदि मम मातापितरौ अपि माम् त्यजतः, तथापि त्वं माम् स्वीकरिष्यसि। अतः अद्य अनाथानां कृते विशेषप्रार्थनां कर्तुम् इच्छामि। हे ईश्वर, तव असीमकृपायाम् अनन्तप्रेम्णि च, अहं प्रार्थये यत् त्वं तान् आशीर्भर। तेषां जीवनेषु स्वप्रेम स्वसंरक्षणं च दर्शय। ये गृहस्य उष्णतां कुटुम्बस्य प्रेम च न जानन्ति, तान् सर्वान् रक्ष। ये बालकाः, किशोराः, युवानः च प्रतिदिनं दुर्व्यवहारं सहन्ते, तेषु दयां कुरु। जीवनस्य चुनौतीनां सामनां कर्तुं तान् आवश्यकं बलं प्रदेहि, आशाया च पूरय। अहं प्रार्थये यत् त्वं तेभ्यः उज्ज्वलं भविष्यं प्रदेहि। ते कदापि एकाकिनः न अनुभवन्तु। तव सान्निध्ये, ये च तेषां जैविकमातापितरः न सन्ति, परन्तु पार्थिवदेवदूताः इव भूत्वा तेषां प्रेम कुर्वन्ति, तेषां प्रेम्णि च ते शान्तिं प्राप्नुवन्तु। हे ईश्वर, अस्मिन् जगति विद्यमानान् अनाथान् आरोग्येण, शिक्षणेन च आशीर्भर। तेषां गभीरतमान् क्षतान् निरामय कुरु, सफलतायाः सुखस्य च मार्गं निर्मातुं तेभ्यः अवसरान् प्रदेहि। येशोः नाम्नि, आमेन।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्