Biblia Todo Logo
बाइबल श्लोक
- विज्ञापनम् -

वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

103 द माइण्ड् विषये बाइबिलस्य श्लोकाः

103 द माइण्ड् विषये बाइबिलस्य श्लोकाः

मत्तेः द्वादशतमोध्याये त्रिंशत्तमे श्लोके श्रुतं यत् सर्वात्मना परमेश्वरं भजेमहि। मनसि हि कुशलमकुशलं च जायते। मनसा सृजामः, स्वप्नान् पश्यामः, आशिषः दद्मः, शापामश्च। दुःखदाः स्मृतयः रक्षामः, अनिष्टं च त्यजामः। वयं स्वयमेव निर्णयामः किं मनसि धारयामः, प्रियं वा अप्रियं वा।

परन्तु परमेश्वरः न इच्छति यत् स्वनिर्णयेन जीवेम। सः अस्माकं जीवनं मार्गदर्शितुम् इच्छति, आत्मने हितां शिक्षां दातुम् इच्छति च। निष्कपटं निर्मलं च मनसा तं भजेमहि। तस्य प्रेम अस्माकं भावान् विचारांश्च नियन्त्रयतु। एवं तस्य समक्षं सुखमयं जीवनं यापयामः।


फिलिप्पियों 4:8

हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 22:37

ततो यीशुरुवाच, त्वं सर्व्वान्तःकरणैः सर्व्वप्राणैः सर्व्वचित्तैश्च साकं प्रभौ परमेश्वरे प्रीयस्व,

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 10:5

तैश्च वयं वितर्कान् ईश्वरीयतत्त्वज्ञानस्य प्रतिबन्धिकां सर्व्वां चित्तसमुन्नतिञ्च निपातयामः सर्व्वसङ्कल्पञ्च बन्दिनं कृत्वा ख्रीष्टस्याज्ञाग्राहिणं कुर्म्मः,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 2:16

यत ईश्वरस्य मनो ज्ञात्वा तमुपदेष्टुं कः शक्नोति? किन्तु ख्रीष्टस्य मनोऽस्माभि र्लब्धं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:2

अपरं यूयं सांसारिका इव माचरत, किन्तु स्वं स्वं स्वभावं परावर्त्य नूतनाचारिणो भवत, तत ईश्वरस्य निदेशः कीदृग् उत्तमो ग्रहणीयः सम्पूर्णश्चेति युष्माभिरनुभाविष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:2

पार्थिवविषयेषु न यतमाना ऊर्द्ध्वस्थविषयेषु यतध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 7:25

अस्माकं प्रभुणा यीशुख्रीष्टेन निस्तारयितारम् ईश्वरं धन्यं वदामि। अतएव शरीरेण पापव्यवस्थाया मनसा तु ईश्वरव्यवस्थायाः सेवनं करोमि।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 1:10

हे भ्रातरः, अस्माकं प्रभुयीशुख्रीष्टस्य नाम्ना युष्मान् विनयेऽहं सर्व्वै र्युष्माभिरेकरूपाणि वाक्यानि कथ्यन्तां युष्मन्मध्ये भिन्नसङ्घाता न भवन्तु मनोविचारयोरैक्येन युष्माकं सिद्धत्वं भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 1:13

अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 1:8

द्विमना लोकः सर्व्वगतिषु चञ्चलो भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:6

शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 4:23

यो नवपुरुष ईश्वरानुरूपेण पुण्येन सत्यतासहितेन

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:5

ख्रीष्टस्य यीशो र्यादृशः स्वभावो युष्माकम् अपि तादृशो भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:16

अहं ब्रवीमि यूयम् आत्मिकाचारं कुरुत शारीरिकाभिलाषं मा पूरयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 4:12

ईश्वरस्य वादोऽमरः प्रभावविशिष्टश्च सर्व्वस्माद् द्विधारखङ्गादपि तीक्ष्णः, अपरं प्राणात्मनो र्ग्रन्थिमज्जयोश्च परिभेदाय विच्छेदकारी मनसश्च सङ्कल्पानाम् अभिप्रेतानाञ्च विचारकः।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 1:28

ते स्वेषां मनःस्वीश्वराय स्थानं दातुम् अनिच्छुकास्ततो हेतोरीश्वरस्तान् प्रति दुष्टमनस्कत्वम् अविहितक्रियत्वञ्च दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:7

तथा कृत ईश्वरीया या शान्तिः सर्व्वां बुद्धिम् अतिशेते सा युष्माकं चित्तानि मनांसि च ख्रीष्टे यीशौ रक्षिष्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:33

अतएव प्रथमत ईश्वरीयराज्यं धर्म्मञ्च चेष्टध्वं, तत एतानि वस्तूनि युष्मभ्यं प्रदायिष्यन्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:21

पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
याकूब 4:7

अतएव यूयम् ईश्वरस्य वश्या भवत शयतानं संरुन्ध तेन स युष्मत्तः पलायिष्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 5:8

निर्म्मलहृदया मनुजाश्च धन्याः, यस्मात् त ईश्चरं द्रक्ष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:3

कश्चिदपि जनो योग्यत्वादधिकं स्वं न मन्यतां किन्तु ईश्वरो यस्मै प्रत्ययस्य यत्परिमाणम् अददात् स तदनुसारतो योग्यरूपं स्वं मनुताम्, ईश्वराद् अनुग्रहं प्राप्तः सन् युष्माकम् एकैकं जनम् इत्याज्ञापयामि।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 6:10-11

अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत। यूयं यत् शयतानश्छलानि निवारयितुं शक्नुथ तदर्थम् ईश्वरीयसुसज्जां परिधद्ध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 5:21

सर्व्वाणि परीक्ष्य यद् भद्रं तदेव धारयत।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 12:2

यश्चास्माकं विश्वासस्याग्रेसरः सिद्धिकर्त्ता चास्ति तं यीशुं वीक्षामहै यतः स स्वसम्मुखस्थितानन्दस्य प्राप्त्यर्थम् अपमानं तुच्छीकृत्य क्रुशस्य यातनां सोढवान् ईश्वरीयसिंहासनस्य दक्षिणपार्श्वे समुपविष्टवांश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 1:7

यत ईश्वरोऽस्मभ्यं भयजनकम् आत्मानम् अदत्त्वा शक्तिप्रेमसतर्कतानाम् आकरम् आत्मानं दत्तवान्।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 10:10

यस्मात् पुण्यप्राप्त्यर्थम् अन्तःकरणेन विश्वसितव्यं परित्राणार्थञ्च वदनेन स्वीकर्त्तव्यं।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:19

तेषां शेषदशा सर्व्वनाश उदरश्चेश्वरो लज्जा च श्लाघा पृथिव्याञ्च लग्नं मनः।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:10

स्वस्रष्टुः प्रतिमूर्त्या तत्त्वज्ञानाय नूतनीकृतं नवीनपुरुषं परिहितवन्तश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 6:21

यस्मात् यत्र स्थाने युष्मांक धनं तत्रैव खाने युष्माकं मनांसि।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:3

यदि कश्चन क्षुद्रः सन् स्वं महान्तं मन्यते तर्हि तस्यात्मवञ्चना जायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 पतरस 5:8

यूयं प्रबुद्धा जाग्रतश्च तिष्ठत यतो युष्माकं प्रतिवादी यः शयतानः स गर्ज्जनकारी सिंह इव पर्य्यटन् कं ग्रसिष्यामीति मृगयते,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:5-6

ये शारीरिकाचारिणस्ते शारीरिकान् विषयान् भावयन्ति ये चात्मिकाचारिणस्ते आत्मनो विषयान् भावयन्ति। शारीरिकभावस्य फलं मृत्युः किञ्चात्मिकभावस्य फले जीवनं शान्तिश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 15:33

इत्यनेन धर्म्मात् मा भ्रंशध्वं। कुसंसर्गेण लोकानां सदाचारो विनश्यति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 4:16

ततो हेतो र्वयं न क्लाम्यामः किन्तु बाह्यपुरुषो यद्यपि क्षीयते तथाप्यान्तरिकः पुरुषो दिने दिने नूतनायते।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 1:27

यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।

अध्यायः    |  संस्करणम् प्रतिलिपि
इफिसियों 5:18

सर्व्वनाशजनकेन सुरापानेन मत्ता मा भवत किन्त्वात्मना पूर्य्यध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 2:8

सावधाना भवत मानुषिकशिक्षात इहलोकस्य वर्णमालातश्चोत्पन्ना ख्रीष्टस्य विपक्षा या दर्शनविद्या मिथ्याप्रतारणा च तया कोऽपि युष्माकं क्षतिं न जनयतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 15:19

यतोऽन्तःकरणात् कुचिन्ता बधः पारदारिकता वेश्यागमनं चैर्य्यं मिथ्यासाक्ष्यम् ईश्वरनिन्दा चैतानि सर्व्वाणि निर्य्यान्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 8:7

यतः शारीरिकभाव ईश्वरस्य विरुद्धः शत्रुताभाव एव स ईश्वरस्य व्यवस्थाया अधीनो न भवति भवितुञ्च न शक्नोति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 2:15-16

यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति। यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:25

यदि वयम् आत्मना जीवामस्तर्ह्यात्मिकाचारोऽस्माभिः कर्त्तव्यः,

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 3:18

कोपि स्वं न वञ्चयतां। युष्माकं कश्चन चेदिहलोकस्य ज्ञानेन ज्ञानवानहमिति बुध्यते तर्हि स यत् ज्ञानी भवेत् तदर्थं मूढो भवतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 4:13

मम शक्तिदायकेन ख्रीष्टेन सर्व्वमेव मया शक्यं भवति।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 तीमुथियु 2:22

यौवनावस्थाया अभिलाषास्त्वया परित्यज्यन्तां धर्म्मो विश्वासः प्रेम ये च शुचिमनोभिः प्रभुम् उद्दिश्य प्रार्थनां कुर्व्वते तैः सार्द्धम् ऐक्यभावश्चैतेषु त्वया यत्नो विधीयतां।

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 14:5

अपरञ्च कश्चिज्जनो दिनाद् दिनं विशेषं मन्यते कश्चित्तुु सर्व्वाणि दिनानि समानानि मन्यते, एकैको जनः स्वीयमनसि विविच्य निश्चिनोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 7:24-25

यः कश्चित् ममैताः कथाः श्रुत्वा पालयति, स पाषाणोपरि गृहनिर्म्मात्रा ज्ञानिना सह मयोपमीयते। यतो वृष्टौ सत्याम् आप्लाव आगते वायौ वाते च तेषु तद्गेहं लग्नेषु पाषाणोपरि तस्य भित्तेस्तन्न पततिl

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 6:7-8

युष्माकं भ्रान्ति र्न भवतु, ईश्वरो नोपहसितव्यः, येन यद् बीजम् उप्यते तेन तज्जातं शस्यं कर्त्तिष्यते। स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 1:21-22

पूर्व्वं दूरस्था दुष्क्रियारतमनस्कत्वात् तस्य रिपवश्चास्त ये यूयं तान् युष्मान् अपि स इदानीं तस्य मांसलशरीरे मरणेन स्वेन सह सन्धापितवान्। यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 थिस्सलुनीकियों 4:5

ये च भिन्नजातीया लोका ईश्वरं न जानन्ति त इव तत् कामाभिलाषस्याधीनं न करोतु।

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 3:13-14

हे भ्रातरः, मया तद् धारितम् इति न मन्यते किन्त्वेतदैकमात्रं वदामि यानि पश्चात् स्थितानि तानि विस्मृत्याहम् अग्रस्थितान्युद्दिश्य पूर्णयत्नेन लक्ष्यं प्रति धावन् ख्रीष्टयीशुनोर्द्ध्वात् माम् आह्वयत ईश्वरात् जेतृपणं प्राप्तुं चेष्टे।

अध्यायः    |  संस्करणम् प्रतिलिपि
2 कुरिन्थियों 10:3-4

यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः। अस्माकं युद्धास्त्राणि च न शारीरिकानि किन्त्वीश्वरेण दुर्गभञ्जनाय प्रबलानि भवन्ति,

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 12:10

अपरं भ्रातृत्वप्रेम्ना परस्परं प्रीयध्वं समादराद् एकोऽपरजनं श्रेष्ठं जानीध्वम्।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 28:18

यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।

अध्यायः    |  संस्करणम् प्रतिलिपि
इब्रानियों 8:10

किन्तु परमेश्वरः कथयति तद्दिनात् परमहं इस्रायेलवंशीयैः सार्द्धम् इमं नियमं स्थिरीकरिष्यामि, तेषां चित्ते मम विधीन् स्थापयिष्यामि तेषां हृत्पत्रे च तान् लेखिष्यामि, अपरमहं तेषाम् ईश्वरो भविष्यामि ते च मम लोका भविष्यन्ति।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 योहन 3:20

यतो ऽस्मदन्तःकरणं यद्यस्मान् दूषयति तर्ह्यस्मदन्तः करणाद् ईश्वरो महान् सर्व्वज्ञश्च।

अध्यायः    |  संस्करणम् प्रतिलिपि
कुलुस्सियों 3:12

अतएव यूयम् ईश्वरस्य मनोभिलषिताः पवित्राः प्रियाश्च लोका इव स्नेहयुक्ताम् अनुकम्पां हितैषितां नम्रतां तितिक्षां सहिष्णुताञ्च परिधद्ध्वं।

अध्यायः    |  संस्करणम् प्रतिलिपि
गलातियों 5:22

किञ्च प्रेमानन्दः शान्तिश्चिरसहिष्णुता हितैषिता भद्रत्वं विश्वास्यता तितिक्षा

अध्यायः    |  संस्करणम् प्रतिलिपि
फिलिप्पियों 2:14

यूयं कलहविवादर्विजतम् आचारं कुर्व्वन्तोऽनिन्दनीया अकुटिला

अध्यायः    |  संस्करणम् प्रतिलिपि
रोमियों 2:29

किन्तु यो जन आन्तरिको यिहूदी स एव यिहूदी अपरञ्च केवललिखितया व्यवस्थया न किन्तु मानसिको यस्त्वक्छेदो यस्य च प्रशंसा मनुष्येभ्यो न भूत्वा ईश्वराद् भवति स एव त्वक्छेदः।

अध्यायः    |  संस्करणम् प्रतिलिपि
1 कुरिन्थियों 2:12

वयञ्चेहलोकस्यात्मानं लब्धवन्तस्तन्नहि किन्त्वीश्वरस्यैवात्मानं लब्धवन्तः, ततो हेतोरीश्वरेण स्वप्रसादाद् अस्मभ्यं यद् यद् दत्तं तत्सर्व्वम् अस्माभि र्ज्ञातुं शक्यते।

अध्यायः    |  संस्करणम् प्रतिलिपि
मत्ती 16:26

मानुषो यदि सर्व्वं जगत् लभते निजप्रणान् हारयति, तर्हि तस्य को लाभः? मनुजो निजप्राणानां विनिमयेन वा किं दातुं शक्नोति?

अध्यायः    |  संस्करणम् प्रतिलिपि

ईश्वरस्य प्रार्थना

हे परमेश्वर, अनन्त, महान्, बलवान्, केवलं भवान् सर्वस्‍य यशसः, सर्वस्‍य सम्‍मानस्‍य योग्‍यः अस्ति। येशोः नाम्नि भवते कृतज्ञतां सर्वहृदयेन व्‍यक्‍तं करोमि, भवतः प्रेमस्‍य, शक्‍तेश्‍च कृते। जीवनस्‍य आरभ्‍य मम प्रियजनैः यावत्, भवता प्रदत्‍तानां सर्वासां आशिषां कृते धन्यवादम्। हे पितः, मम कर्मसु परिवर्तनं कर्तुं, मम विचारान् परिवर्तयितव्याः इति जानामि। अतः भवन्तं प्रार्थये यत् अस्‍मिन् क्षणे मम मनः सर्वासां पीडकानां, भ्रामकानां, हृदयस्‍य शान्तिं हरन्तीनां प्रभावानां बन्‍धनात् मुक्‍तं करोतु, ये मम कुटुम्‍बम् अपि प्रभावितं कुर्वन्ति। हे पवित्र आत्‍मन्, भयं, द्वेषं, विषादं, आत्‍महत्‍यां च मम मनसि न आगन्तुं देहि। हे परमेश्वर, भवतः वचनेन मम मस्‍तिष्‍कस्‍य प्रत्‍येकं न्‍यूरान् शुद्धं कुरु, भवतः उपस्‍थित्या मम मनः प्रभावितं करोतु, येन मम विचारस्‍थले शत्रुणा सह तस्‍य दुष्‍टवचनैः च स्‍थानं न भवेत्। आत्‍मस्‍नेहं, तिरस्‍कारं, व्यर्थान् कामान्, कामुकतां, अश्‍लीलचित्राणि, अण्‍यायितं मैथुनं च त्‍याजयामि। अहं घोषयामि यत् अहं स्‍वतंत्रः, येशौ मसीहे नवसृष्‍टिः अस्‍मि, यतः भवतः वचनं वदति, "ईश्वरस्‍य ज्ञानस्‍य विरुद्धं यत् अभिमानः उत्‍तिष्‍ठति, तत् सर्वं खण्‍डयित्‍वा, सर्वान् विचारान् मसीहस्‍य आज्ञायां बन्‍धित्‍वा।" येशोः नाम्नि मम मनसि अन्धकारस्‍य सर्वाणि कार्याणि अस्वीकरोमि, मम मनसः सर्वाणि बन्‍धनानि छिन्‍दामि, दासत्‍वस्‍य सर्वाणि शृङ्खलानि भञ्‍जयामि, यतः ईश्वरः माम् अन्धकारात् पापात् च स्‍वकीयं अद्भुतप्रकाशं प्रति नीतवान्। येशोः नाम्नि, आमेन्।
अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्