आदौ परमेश्वरः आकाशं च पृथिवीं च असृजत् (उत्पत्तिः १.१)। "असृजत्" इति वचनं परमेश्वरस्य अनन्तशक्तिं स्मारयति। अखिलं विश्वं तेनैव निर्मितम्। सृष्टिः परमेश्वरस्य एव वैशिष्ट्यम्। न कोऽपि अन्यः सृष्टुं शक्नोति। वयं न विकासस्य फलं किन्तु सर्वशक्तिमतः परमेश्वरस्य हस्तनिर्मिताः स्मः।
यतो वयं तस्य कृतिः, ख्रीष्टे येशौ सत्कर्माणि कर्तुं निर्मिताः, यानि परमेश्वरेण पूर्वमेव सिद्धानि कृतानि यथा तेष्वनुसरेम (इफिसୀयानाम् २.१०)। परमेश्वरस्य महाशक्तिः तस्य सृष्ट्या स्पष्टा, तस्य विजयेभ्यः अन्धकारेऽपि दृश्यते, परं तस्य सर्वोत्तमः गुणः प्रेम। प्रेम्णा स्वपुत्रं प्रेषितवान्, प्रेम्णा च येशुः अस्माकं पापानां निमित्तं क्रूशे प्राणान् तत्याज।
भवता ज्ञातव्यं यत् भवान् सत्कर्मणे निर्मितः। परमेश्वरस्य इच्छा यत् भवान् पृथिव्यां येशोः इव चलेत्। सः सर्वदा सत्कर्माणि कृतवान्, पितुः पथेषु धर्ममार्गेण चचाल। सृष्टिः परमेश्वरस्य महत्त्वं प्रतिबिम्बयति, प्रकृतिः तस्मिन् कथयति। वयं तु कियन्तः अधिकाः येषां कृते विश्वं ख्रीष्टेन सह मेलयितुं कार्यं दत्तम्।
भवता ज्ञातव्यं यत् भवान् केवलं जन्मग्रहणाय, वर्धनाय, मरणाय च न निर्मितः। भवान् न केवलं दिनं यापयितुं निर्मितः, अपि तु परमेश्वरस्य हस्तेन निर्मितः, तस्य आत्मनः श्वसा जीवनं प्राप्नोति यथा प्रतिदिनं सकारात्मकं प्रभावं जनयेत्। भवान् नरः नारी वा परमेश्वरस्य सृष्टिशक्तिं प्रकाशयितुं निर्दिष्टः। भवान् तस्य प्रतिमा भूत्वा पृथिव्यां सर्वाणि व्यवस्थापयेत्।
यदा भवान् जानाति यत् परमेश्वरेण भवान् अस्ति, तदा भवान् जानाति यत् भवतः स्वामी अस्ति, तस्य इच्छानुसारं च जीवितव्यम्। कुलुस्सियानाम् १.१६ कथयति, "यतो हि तस्मिन् सर्वाणि निर्मितानि, यानि स्वर्गे, यानि च पृथिव्याम्, दृश्यानि अदृश्यानि च, सिंहासनानि, प्रभुत्वानि, अधिपतयः, अधिकारिणः वा; सर्वाणि तेन निर्मितानि तस्मै च।"
भवान् न स्वसुखे दुष्कृते च रन्तुं निर्मितः, अपि तु परमेश्वराय, तेन निर्मितः, पृथिव्यां महत्कार्याणि कर्तुम्।
यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।
विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।
यत ईश्वरमधि यद्यद् ज्ञेयं तद् ईश्वरः स्वयं तान् प्रति प्रकाशितवान् तस्मात् तेषाम् अगोचरं नहि।
स रोमानगरस्थान् ईश्वरप्रियान् आहूतांश्च पवित्रलोकान् प्रति पत्रं लिखति।
फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।
तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,
युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।
अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।
यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।
जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।
अपरञ्च प्राणिगणः स्वैरम् अलीकताया वशीकृतो नाभवत्
किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।
अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।
अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥
आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।
स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।
निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।
स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।
मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।
कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
स आदावीश्वरेण सहासीत्।
तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।
तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।
तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
ये प्रेषितास्ते फिरूशिलोकाः।
तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।
स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।
यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।
परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।
तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।
फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।
पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति,