बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

103 ब्रह्माण्डस्य सृष्टेः विषये बाइबिलस्य श्लोकाः

आदौ परमेश्वरः आकाशं च पृथिवीं च असृजत् (उत्पत्तिः १.१)। "असृजत्" इति वचनं परमेश्वरस्य अनन्तशक्तिं स्मारयति। अखिलं विश्वं तेनैव निर्मितम्। सृष्टिः परमेश्वरस्य एव वैशिष्ट्यम्। न कोऽपि अन्यः सृष्टुं शक्नोति। वयं न विकासस्य फलं किन्तु सर्वशक्तिमतः परमेश्वरस्य हस्तनिर्मिताः स्मः।

यतो वयं तस्य कृतिः, ख्रीष्टे येशौ सत्कर्माणि कर्तुं निर्मिताः, यानि परमेश्वरेण पूर्वमेव सिद्धानि कृतानि यथा तेष्वनुसरेम (इफिसୀयानाम् २.१०)। परमेश्वरस्य महाशक्तिः तस्य सृष्ट्या स्पष्टा, तस्य विजयेभ्यः अन्धकारेऽपि दृश्यते, परं तस्य सर्वोत्तमः गुणः प्रेम। प्रेम्णा स्वपुत्रं प्रेषितवान्, प्रेम्णा च येशुः अस्माकं पापानां निमित्तं क्रूशे प्राणान् तत्याज।

भवता ज्ञातव्यं यत् भवान् सत्कर्मणे निर्मितः। परमेश्वरस्य इच्छा यत् भवान् पृथिव्यां येशोः इव चलेत्। सः सर्वदा सत्कर्माणि कृतवान्, पितुः पथेषु धर्ममार्गेण चचाल। सृष्टिः परमेश्वरस्य महत्त्वं प्रतिबिम्बयति, प्रकृतिः तस्मिन् कथयति। वयं तु कियन्तः अधिकाः येषां कृते विश्वं ख्रीष्टेन सह मेलयितुं कार्यं दत्तम्।

भवता ज्ञातव्यं यत् भवान् केवलं जन्मग्रहणाय, वर्धनाय, मरणाय च न निर्मितः। भवान् न केवलं दिनं यापयितुं निर्मितः, अपि तु परमेश्वरस्य हस्तेन निर्मितः, तस्य आत्मनः श्वसा जीवनं प्राप्नोति यथा प्रतिदिनं सकारात्मकं प्रभावं जनयेत्। भवान् नरः नारी वा परमेश्वरस्य सृष्टिशक्तिं प्रकाशयितुं निर्दिष्टः। भवान् तस्य प्रतिमा भूत्वा पृथिव्यां सर्वाणि व्यवस्थापयेत्।

यदा भवान् जानाति यत् परमेश्वरेण भवान् अस्ति, तदा भवान् जानाति यत् भवतः स्वामी अस्ति, तस्य इच्छानुसारं च जीवितव्यम्। कुलुस्सियानाम् १.१६ कथयति, "यतो हि तस्मिन् सर्वाणि निर्मितानि, यानि स्वर्गे, यानि च पृथिव्याम्, दृश्यानि अदृश्यानि च, सिंहासनानि, प्रभुत्वानि, अधिपतयः, अधिकारिणः वा; सर्वाणि तेन निर्मितानि तस्मै च।"

भवान् न स्वसुखे दुष्कृते च रन्तुं निर्मितः, अपि तु परमेश्वराय, तेन निर्मितः, पृथिव्यां महत्कार्याणि कर्तुम्।


मत्ती 19:4

स प्रत्युवाच, प्रथमम् ईश्वरो नरत्वेन नारीत्वेन च मनुजान् ससर्ज, तस्मात् कथितवान्,

रोमियों 4:17

यो निर्जीवान् सजीवान् अविद्यमानानि वस्तूनि च विद्यमानानि करोति इब्राहीमो विश्वासभूमेस्तस्येश्वरस्य साक्षात् सोऽस्माकं सर्व्वेषाम् आदिपुरुष आस्ते, यथा लिखितं विद्यते, अहं त्वां बहुजातीनाम् आदिपुरुषं कृत्वा नियुक्तवान्।

कुलुस्सियों 1:17

स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।

मत्ती 6:26

विहायसो विहङ्गमान् विलोकयत; तै र्नोप्यते न कृत्यते भाण्डागारे न सञ्चीयतेऽपि; तथापि युष्माकं स्वर्गस्थः पिता तेभ्य आहारं वितरति।

रोमियों 1:19-20

यत ईश्वरमधि यद्यद् ज्ञेयं तद् ईश्वरः स्वयं तान् प्रति प्रकाशितवान् तस्मात् तेषाम् अगोचरं नहि।

स रोमानगरस्थान् ईश्वरप्रियान् आहूतांश्च पवित्रलोकान् प्रति पत्रं लिखति।

फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।

मत्ती 10:29-31

द्वौ चटकौ किमेकताम्रमुद्रया न विक्रीयेते? तथापि युष्मत्तातानुमतिं विना तेषामेकोपि भुवि न पतति।

तस्य सहजो योहन्; फिलिप् बर्थलमय् थोमाः करसंग्राही मथिः, आल्फेयपुत्रो याकूब्,

युष्मच्छिरसां सर्व्वकचा गणितांः सन्ति।

अतो मा बिभीत, यूयं बहुचटकेभ्यो बहुमूल्याः।

रोमियों 8:19-22

यतः प्राणिगण ईश्वरस्य सन्तानानां विभवप्राप्तिम् आकाङ्क्षन् नितान्तम् अपेक्षते।

जीवनदायकस्यात्मनो व्यवस्था ख्रीष्टयीशुना पापमरणयो र्व्यवस्थातो माममोचयत्।

अपरञ्च प्राणिगणः स्वैरम् अलीकताया वशीकृतो नाभवत्

किन्तु प्राणिगणोऽपि नश्वरताधीनत्वात् मुक्तः सन् ईश्वरस्य सन्तानानां परममुक्तिं प्राप्स्यतीत्यभिप्रायेण वशीकर्त्रा वशीचक्रे।

अपरञ्च प्रसूयमानावद् व्यथितः सन् इदानीं यावत् कृत्स्नः प्राणिगण आर्त्तस्वरं करोतीति वयं जानीमः।

इब्रानियों 11:3

अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।

कुलुस्सियों 1:16

यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।

प्रकाशितवाक्य 4:11

हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥

योहन 1:1-3

आदौ वाद आसीत् स च वाद ईश्वरेण सार्धमासीत् स वादः स्वयमीश्वर एव।

स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।

निजाधिकारं स आगच्छत् किन्तु प्रजास्तं नागृह्लन्।

तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।

तेषां जनिः शोणितान्न शारीरिकाभिलाषान्न मानवानामिच्छातो न किन्त्वीश्वरादभवत्।

स वादो मनुष्यरूपेणावतीर्य्य सत्यतानुग्रहाभ्यां परिपूर्णः सन् सार्धम् अस्माभि र्न्यवसत् ततः पितुरद्वितीयपुत्रस्य योग्यो यो महिमा तं महिमानं तस्यापश्याम।

ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।

अपरञ्च तस्य पूर्णताया वयं सर्व्वे क्रमशः क्रमशोनुग्रहं प्राप्ताः।

मूसाद्वारा व्यवस्था दत्ता किन्त्वनुग्रहः सत्यत्वञ्च यीशुख्रीष्टद्वारा समुपातिष्ठतां।

कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।

त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,

स आदावीश्वरेण सहासीत्।

तदा स स्वीकृतवान् नापह्नूतवान् नाहम् अभिषिक्त इत्यङ्गीकृतवान्।

तदा तेऽपृच्छन् तर्हि को भवान्? किं एलियः? सोवदत् न; ततस्तेऽपृच्छन् तर्हि भवान् स भविष्यद्वादी? सोवदत् नाहं सः।

तदा तेऽपृच्छन् तर्हि भवान् कः? वयं गत्वा प्रेरकान् त्वयि किं वक्ष्यामः? स्वस्मिन् किं वदसि?

तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।

ये प्रेषितास्ते फिरूशिलोकाः।

तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?

ततो योहन् प्रत्यवोचत्, तोयेऽहं मज्जयामीति सत्यं किन्तु यं यूयं न जानीथ तादृश एको जनो युष्माकं मध्य उपतिष्ठति।

स मत्पश्चाद् आगतोपि मत्पूर्व्वं वर्त्तमान आसीत् तस्य पादुकाबन्धनं मोचयितुमपि नाहं योग्योस्मि।

यर्द्दननद्याः पारस्थबैथबारायां यस्मिन्स्थाने योहनमज्जयत् तस्मिन स्थाने सर्व्वमेतद् अघटत।

परेऽहनि योहन् स्वनिकटमागच्छन्तं यिशुं विलोक्य प्रावोचत् जगतः पापमोचकम् ईश्वरस्य मेषशावकं पश्यत।

तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।

रोमियों 1:20

फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।

इब्रानियों 1:10

पुनश्च, यथा, "हे प्रभो पृथिवीमूलम् आदौ संस्थापितं त्वया। तथा त्वदीयहस्तेन कृतं गगनमण्डलं।

2 पतरस 3:5

पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति,

रोमियों 11:36

यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।

ईश्वरस्य प्रार्थना

हे करुणामय परमपिता, हे न्यायकारी प्रभु, त्वमेव मम जीवनस्य कर्ता। तव प्रेमपूर्णहस्ताभ्यां मम अस्तित्वस्य प्रत्येकमंशं निर्मितम्, मम जीवनस्यार्थं प्रदत्तम्। येशोः नाम्नि आगत्य तव कृपाकटाक्षेण निर्मितानां चमत्काराणां कृते कृतज्ञतां ज्ञापयामि। त्वं सर्वशक्तिमान्, पूर्णः, दयालुश्च। हे पिता, स्वर्गोऽपि तव, पृथिव्यपि तवा, विश्वं तत्पूर्णतया तवैव। उत्तरं दक्षिणं च त्वया निर्मितम्। त्वं सनातन ईश्वरः, पृथिव्याः सीमानां रचयिता। न त्वं क्लान्तः भवसि, न च श्रान्तः। तव बुद्धिः अगम्या। येशो, हे ईश्वरपुत्र, तव नाम उद्घोषयामि। यतः त्वया सर्वाणि निर्मितानि, त्वया एव सर्वाणि तिष्ठन्ति। यथा लिखितम् - "यतः तस्मात्, तेन, तस्मै च सर्वाणि। तस्मै एव शाश्वतं यशः। आमेन्।" हे पवित्रात्मन्, तव सत्येन सांत्वनेन च जगत् पापस्य, न्यायस्य, धर्मस्य च बोधं करोतु, येन ते पितुः प्रेम प्रति गच्छेयुः। सृष्टेः करुणक्रन्दनं शृणु, हे दयालु ईश्वर, तव सन्तानेषु दयां कुरु। त्वं स्वर्गेऽपि तिष्ठसि, पृथिवी तव चरणपीठम्। अस्माकं पापानि क्षमस्व। तव महिमां सृष्ट्याः माध्यमेन द्रष्टुं शिक्षय। यत् यत् त्वं मह्यं ददासि, यत् यत् अहं अनुभवमि, यत् यत् अहं उपभोगमि, सर्वं मां त्वां प्रति नयति, यतः त्वं मम पालकः। यत् वायुं अहं श्वसिमि, यच्च अन्नं मम भोजनपात्रे तिष्ठति, सर्वं त्वत्तः एव। यावत् अहम् अस्मिन् भूमण्डले तिष्ठामि, तावत् कृतज्ञः सुखी च भवेयम् इति सर्वस्य कृते धन्यवादः। येशोः नाम्नि, आमेन्।