ईश्वरस्य करकमलसम्भूतां सुरम्यां सृष्टिं पश्यतो मे हृदयं विस्मयेन पूर्यते। अस्य विराट् रूपं, अद्भुतं च व्यवस्था दृष्ट्वा परमेश्वरस्य महिमा अनुभूयते।
अनादिकालतः मानवः ब्रह्माण्डस्य रहस्यं, तस्य चार्थं ज्ञातुं प्रयत्नरतः आसीत्। नाना दर्शनानि, विज्ञानञ्च अस्य जिज्ञासां शमयितुं प्रयतितवन्ति। किन्तु बाइबिलग्रन्थः अस्माकं कृते अनन्यं दृष्टिकोणं प्रस्तौति, येन अस्माकं चिन्तनं समृद्धं भवति।
आदिकन्दस्य (उत्पत्तिः १:१) प्रथमश्लोके एव ईश्वरः स्वयं जगत्स्रष्टा इति उद्घोषितम् — "आदौ परमेश्वरः स्वर्गं पृथिवीञ्च असृजत्"। एषा सरला किन्तु गम्भीरा उक्तिः सर्वं जगत् ईश्वरेण निर्मितम् इति प्रतिपादयति। सर्वशक्तिमान् ईश्वरः एव अस्य ब्रह्माण्डस्य रचयिता, व्यवस्थापकश्च।
बाइबिलग्रन्थः अस्मान् दृश्यमात्रात् परं गन्तुं, सृष्टेः पारलौकिकार्थं च चिन्तयितुं प्रेरयति। स्तोत्रग्रन्थे (१९:१) उक्तम् — "दिवः कथयति ईश्वरस्य महिमानम्, अन्तरिक्षं च तस्य हस्तकर्म प्रकाशयति"। अतः ब्रह्माण्डं केवलं मूकसाक्षी नास्ति, अपि तु ईश्वरस्य सान्निध्यं, सामर्थ्यञ्च मानवाय प्रकाशयति।
ब्रह्माण्डं अस्मान् ईश्वरस्य महिमानं तस्य सृष्टौ प्रतिबिम्बितं पश्यितुं प्रेरयति। येन लोके वयं जीवन्तः स्मः, सः लोकः अस्माकं स्रष्टुः प्रेमस्य, सामर्थ्यस्य, प्रज्ञायाश्च साक्षी अस्ति इति बोधयति।
अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।
हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥
यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।
एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।
स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।
फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थञ्चास्माकं सृष्टि र्जाता, अस्माकञ्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता।
अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।
अपरञ्च यस्मै येन च कृत्स्नं वस्तु सृष्टं विद्यते बहुसन्तानानां विभवायानयनकाले तेषां परित्राणाग्रसरस्य दुःखभोगेन सिद्धीकरणमपि तस्योपयुक्तम् अभवत्।
हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।
पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति,
अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां।
स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।
यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।