बाइबल श्लोक

विज्ञापनम्


वर्ग

प्रसन्नता भवतुस्नेहःमित्रतास्तुतिः पूजा चत्वं पिबसिमातापितरौआशीर्वादःविवाहसान्त्वनाजन्मदिनआशासुसमाचार प्रचारं कुर्वन्तुविश्वासःबलःअंत्येष्टियुवानःविवाहाःनार्यःमृत्युबालकाःअर्पणम्प्रार्थनाक्षम्यताम्‌मोक्षःआरोग्यम्‌पवित्रताअनन्तजीवनम्शक्नोतिभगवानयेशुःआध्यात्मिक यथार्थआवश्यकतायाः समयःभद्रंकृअन्तर्यामीउपवासःविशेष दिवसकृतवेदित्वआज्ञापालनम्सर्वे अवसरःईश्वरस्य वस्तूनिप्रकृतिशान्तिःप्रसिद्धःसुभगारविवारंविशेष आयोजनमन्त्रालयाःआगन्तुकाःवेदना कठिनता चआनंदंकुरीतिः व्यसनं चभविष्यवाणीमुद्रायौन विषयाःपापम्न्यायकठिन श्लोककण्ठस्थं कुर्वन्तुजीवनस्य चरणाःप्रार्थनाअनुरोधाःजागरणम्आमन्त्रणानिश्वशनक्रिसमसन्यासःरक्षणम्बाइबिलस्य प्रतिज्ञाःएस्पिरितु सन्तोमूर्तिपूजकम्

उपवर्ग

111 ब्रह्माण्डस्य विषये बाइबिलस्य श्लोकाः

ईश्वरस्य करकमलसम्भूतां सुरम्यां सृष्टिं पश्यतो मे हृदयं विस्मयेन पूर्यते। अस्य विराट् रूपं, अद्भुतं च व्यवस्था दृष्ट्वा परमेश्वरस्य महिमा अनुभूयते।

अनादिकालतः मानवः ब्रह्माण्डस्य रहस्यं, तस्य चार्थं ज्ञातुं प्रयत्नरतः आसीत्। नाना दर्शनानि, विज्ञानञ्च अस्य जिज्ञासां शमयितुं प्रयतितवन्ति। किन्तु बाइबिलग्रन्थः अस्माकं कृते अनन्यं दृष्टिकोणं प्रस्तौति, येन अस्माकं चिन्तनं समृद्धं भवति।

आदिकन्दस्य (उत्पत्तिः १:१) प्रथमश्लोके एव ईश्वरः स्वयं जगत्स्रष्टा इति उद्घोषितम् — "आदौ परमेश्वरः स्वर्गं पृथिवीञ्च असृजत्"। एषा सरला किन्तु गम्भीरा उक्तिः सर्वं जगत् ईश्वरेण निर्मितम् इति प्रतिपादयति। सर्वशक्तिमान् ईश्वरः एव अस्य ब्रह्माण्डस्य रचयिता, व्यवस्थापकश्च।

बाइबिलग्रन्थः अस्मान् दृश्यमात्रात् परं गन्तुं, सृष्टेः पारलौकिकार्थं च चिन्तयितुं प्रेरयति। स्तोत्रग्रन्थे (१९:१) उक्तम् — "दिवः कथयति ईश्वरस्य महिमानम्, अन्तरिक्षं च तस्य हस्तकर्म प्रकाशयति"। अतः ब्रह्माण्डं केवलं मूकसाक्षी नास्ति, अपि तु ईश्वरस्य सान्निध्यं, सामर्थ्यञ्च मानवाय प्रकाशयति।

ब्रह्माण्डं अस्मान् ईश्वरस्य महिमानं तस्य सृष्टौ प्रतिबिम्बितं पश्यितुं प्रेरयति। येन लोके वयं जीवन्तः स्मः, सः लोकः अस्माकं स्रष्टुः प्रेमस्य, सामर्थ्यस्य, प्रज्ञायाश्च साक्षी अस्ति इति बोधयति।


इब्रानियों 11:3

अपरम् ईश्वरस्य वाक्येन जगन्त्यसृज्यन्त, दृष्टवस्तूनि च प्रत्यक्षवस्तुभ्यो नोदपद्यन्तैतद् वयं विश्वासेन बुध्यामहे।

प्रकाशितवाक्य 4:11

हे प्रभो ईश्वरास्माकं प्रभावं गौरवं बलं। त्वमेवार्हसि सम्प्राप्तुं यत् सर्व्वं ससृजे त्वया। तवाभिलाषतश्चैव सर्व्वं सम्भूय निर्म्ममे॥

कुलुस्सियों 1:16

यतः सर्व्वमेव तेन ससृजे सिंहासनराजत्वपराक्रमादीनि स्वर्गमर्त्त्यस्थितानि दृश्यादृश्यानि वस्तूनि सर्व्वाणि तेनैव तस्मै च ससृजिरे।

मत्ती 11:25

एतस्मिन्नेव समये यीशुः पुनरुवाच, हे स्वर्गपृथिव्योरेकाधिपते पितस्त्वं ज्ञानवतो विदुषश्च लोकान् प्रत्येतानि न प्रकाश्य बालकान् प्रति प्रकाशितवान्, इति हेतोस्त्वां धन्यं वदामि।

योहन 1:3

तेन सर्व्वं वस्तु ससृजे सर्व्वेषु सृष्टवस्तुषु किमपि वस्तु तेनासृष्टं नास्ति।

इब्रानियों 1:3

स पुत्रस्तस्य प्रभावस्य प्रतिबिम्बस्तस्य तत्त्वस्य मूर्त्तिश्चास्ति स्वीयशक्तिवाक्येन सर्व्वं धत्ते च स्वप्राणैरस्माकं पापमार्ज्जनं कृत्वा ऊर्द्ध्वस्थाने महामहिम्नो दक्षिणपार्श्वे समुपविष्टवान्।

रोमियों 1:20

फलतस्तस्यानन्तशक्तीश्वरत्वादीन्यदृश्यान्यपि सृष्टिकालम् आरभ्य कर्म्मसु प्रकाशमानानि दृश्यन्ते तस्मात् तेषां दोषप्रक्षालनस्य पन्था नास्ति।

कुलुस्सियों 1:17

स सर्व्वेषाम् आदिः सर्व्वेषां स्थितिकारकश्च।

इब्रानियों 3:4

एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।

1 कुरिन्थियों 8:6

तथाप्यस्माकमद्वितीय ईश्वरः स पिता यस्मात् सर्व्वेषां यदर्थञ्चास्माकं सृष्टि र्जाता, अस्माकञ्चाद्वितीयः प्रभुः स यीशुः ख्रीष्टो येन सर्व्ववस्तूनां येनास्माकमपि सृष्टिः कृता।

प्रकाशितवाक्य 21:1

अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।

इब्रानियों 2:10

अपरञ्च यस्मै येन च कृत्स्नं वस्तु सृष्टं विद्यते बहुसन्तानानां विभवायानयनकाले तेषां परित्राणाग्रसरस्य दुःखभोगेन सिद्धीकरणमपि तस्योपयुक्तम् अभवत्।

योहन 17:24

हे पित र्जगतो निर्म्माणात् पूर्व्वं मयि स्नेहं कृत्वा यं महिमानं दत्तवान् मम तं महिमानं यथा ते पश्यन्ति तदर्थं याल्लोकान् मह्यं दत्तवान् अहं यत्र तिष्ठामि तेपि यथा तत्र तिष्ठन्ति ममैषा वाञ्छा।

2 पतरस 3:5

पूर्व्वम् ईश्वरस्य वाक्येनाकाशमण्डलं जलाद् उत्पन्ना जले सन्तिष्ठमाना च पृथिव्यविद्यतैतद् अनिच्छुकतातस्ते न जानान्ति,

प्रकाशितवाक्य 10:6

अपरं स्वर्गाद् यस्य रवो मयाश्रावि स पुन र्मां सम्भाव्यावदत् त्वं गत्वा समुद्रमेदिन्योस्तिष्ठतो दूतस्य करात् तं विस्तीर्ण क्षुद्रग्रन्थं गृहाण, तेन मया दूतसमीपं गत्वा कथितं ग्रन्थो ऽसौ दीयतां।

प्रकाशितवाक्य 14:7

स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।

योहन 1:10

स यज्जगदसृजत् तन्मद्य एव स आसीत् किन्तु जगतो लोकास्तं नाजानन्।

रोमियों 8:38-39

यतोऽस्माकं प्रभुना यीशुख्रीष्टेनेश्वरस्य यत् प्रेम तस्माद् अस्माकं विच्छेदं जनयितुं मृत्यु र्जीवनं वा दिव्यदूता वा बलवन्तो मुख्यदूता वा वर्त्तमानो वा भविष्यन् कालो वा उच्चपदं वा नीचपदं वापरं किमपि सृष्टवस्तु

वैतेषां केनापि न शक्यमित्यस्मिन् दृढविश्वासो ममास्ते।

ईश्वरस्य प्रार्थना

हे परमेश्वर, भवतः असीमज्ञानबुद्धिमत्याः, करुणायाः च कृते धन्यवादः। भवान् सर्वप्रकारस्य महिम्नः, स्तुतेः च योग्यः अस्ति। मम आत्मनः गभीरतमस्थानतः अहं भवन्तं नमामि। भवान् यत् करोति तत् सर्वं सिद्धम् अस्ति। विश्वस्य, समस्तसृष्टेः च अतुलनीयदानस्य कृते भवान् मम कृतज्ञतायाः योग्यः अस्ति। आकाशे प्रत्येकं दीप्तिमान् तारा, प्रत्येकं राजसीयः पर्वतः, पृथिव्यां प्रत्येकं जीवितप्राणी भवतः महत्त्वस्य साक्षी अस्ति। हे प्रभो, समस्तसृष्टौ विद्यमानाय परिपूर्णसामंजस्याय, अस्माकं लोकस्य सूक्ष्मसंगीताय च धन्यवादः। भवतः प्रेम, भवतः पालनं च अस्य भव्यविश्वस्य प्रत्येककोणे विद्यमानम् अस्ति, भवतः शक्तिम्, निष्पक्षप्रेम च निरन्तरं स्मारयति। वयं भवतः महत्त्वस्य समक्षं विनम्रतां धारयामः, भवता प्रदत्ताय जीवनस्य अद्भुतकलाय च धन्यवादं वदामः। कथं भवन्तं न प्रेम कुर्मः? भवान् मया सह दयालुः आसीत्, भवतः अनुग्रहेण, कृपायुक्तेन च माम् आवृतवान्। यीशुनाम्ना, आमीन्।